SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ २.श्री श्राद्ध-प्रतिम-सूत्र प्रणोपटी1-3 उवसम-विवेग-सवर, भासा-समिई छज्जीव-करुणा य । धम्मिअजण-संसग्गो, करण-दमो चरण-परिणामो ॥४॥ संघोवरि बहुमाणो, पुत्थय-लिहणं पभावणा तित्थे । सड्डाण किच्चमेअं, निच्चं सुगुरूवएसेणं ॥५॥ (२) संस्कृत छाया मन्यध्वं जिनानाम् आज्ञां, मिथ्यात्वं परिहरत धरत सम्यक्त्वम् । षड्विध-आवश्यके, उद्युक्ताः भवत प्रतिदिवसम् ॥१॥ पर्वसु पोषधव्रतं, दानं शीलं तपः च भावः च । स्वाध्याय-नमस्कारौ, परोपकारः च यतना च ॥२॥ जिन-पूजा जिन-स्तवनं, गुरु-स्तवः साधर्मिकाणां वात्सल्यम् । व्यवहारस्य च शुद्धिः, रथ-यात्रा तीर्थ-यात्रा च ॥३॥ उपशम-विवेक-संवराः, भाषा-समितिः षड्जीव-करुणा च । धार्मिक-जन-संसर्गः, करण-दमः चरण-परिणामः ॥४॥ संघोपरि बहुमानः, पुस्तक-लेखनं प्रभावना तीर्थे । श्राद्धानां कृत्यमेतत्, नित्यं सुगुरूपदेशेन ॥५॥ (3) सामान्य अने विशेष अर्थ मण्णह-(मन्यध्वम्)-मानी. मन्-भानपुं. ते परथी मन्यध्वम्-तभे भानो. जिणाणं-(जिनानाम्)-नेश्वरोनी. आणं-(आज्ञाम्)-माने. छैन सूत्रधारी आज्ञानी व्याध्या सा प्रभारी ४३ छ : 'आ सामस्त्येनानन्तधर्मविशिष्टतया ज्ञायन्ते अवबुध्यन्ते जीवादयः पदार्था यया आज्ञा.' 'आ में समस्तपो-अनंत धोनी विशिष्टता-पूर्व ज्ञायन्ते अटो ४९॥य छ, ®वाह पार्थो ठेन। 43 ते आज्ञा.' अर्थात् श्री. व्हिनेश्व२१वोमे પ્રરૂપેલાં તમામ શાસ્ત્રો. આજ્ઞા એટલે આગમ એવો અર્થ રૂઢ છે. અહીં જે વ્યુત્પત્તિ આપેલી Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy