________________
५७. क्षेत्रदेवता-स्तुतिः । ક્ષેત્રદેવતાની સ્તુતિ
(१) भूला खित्तदेवयाए करेमि काउस्सग्गं' । अन्नत्थ०
(मनुष्टु५) यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥१॥
(२) अन्वय क्षैत्रदेवतायै करोमि कायोत्सर्गम् । अन्यत्र० यस्याः क्षेत्रं समाश्रित्य साधुभिः क्रिया साध्यते; सा क्षेत्रदेवता नित्यं नः सुखदायिनी भूयात् ॥
(૩-૪) સામાન્ય અને વિશેષ અર્થ તથા તાત્પર્યાર્થ
खित्तदेवताए करेमि काउस्सग्गं-(क्षेत्रदेवतायै करोमि कायोत्सर्गम्)ક્ષેત્રદેવતાના આરાધન-નિમિત્તે હું કાયોત્સર્ગ કરું છું.
यस्या:- ना. क्षेत्रम्-क्षेत्रने, स्थानने, ४॥ने. समाश्रित्य-भाश्रीने. साधुभिः-साधुओ 43, मुनिमी 43. क्रिया-या, भोक्षमार्शनी ॥राधना. साध्यते-सपाय छ, ३२छे.
૧. આ સૂત્રનો પાઠ “આચાર દિનકર' પ્રતિષ્ઠા વિધિમાં પૃ. ૧૫૧ ૩ માં છે. २. म मनुष्टु५' मा छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org