Book Title: Syadwadbhasha
Author(s): Shubhvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600144/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ VYYYYYYYYYYYYYYYYY! SThidevacandralAlabhAIjainapustakoDAra-granthAGkaH 3. zrImacchubhavijayagaNipraNItAsyAdvAdabhASA. prasiddhakartAnagInabhAI-ghelAbhAI-javherI-ekakAryavAhakaH / mumbayyAM koTa sAsunabilDiMgasthAne i. sU. ityeteSAM 'gujarAtI ' mudraNAlaye mudrApitam mumbayyAm / prati 500 vIra sarvavat 2437, vikrama sava'vat 1967, isvI 1911. mUlyam 1 // ANakaH Jain Education international For Privale & Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Jain Education Interational For Private & Personal use only Page #3 -------------------------------------------------------------------------- ________________ zreSThI devacanda lAlabhAI javherI. janma 1909 vaikramAbde niryANam 1962 vaikrAmAbde kArtika zuklaikAdazyAM sUryapure / pauSakRSNa tRtIyAyAm muMbayyAm The Late Seth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 1906 A. D. Bombay. Page #4 -------------------------------------------------------------------------- ________________ Jain Education Interational For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ PREFACE. JAIN literature comprising as it does almost all the branches that are characteristic of ancient Indian lirerature, holds no insignificent a niche in the gallery of that literature. It is considerable even as it is at present, and was more so in former times. This is not the proper place to enumerate the great writers and their works that constitute the glory of that literature. The fact that the Jain writers had flourished in great abundance in times gone by, is evident from the vast stock of literature that has survived this day, though it is yet-in an unexplored state. & Their eminence in subject matter as well as language is manifest to those who are conversant with it. Along with Indian Literature at large Jain literature too has been a participator in the unhappy fate it met with at the hands partly of alien bigotry, and partly of mutual religious jealosy and from the peculiarities of the climate. There was a time when there was no other alternative to secure the very existence of such literature but All that of burying it in subterraneon archives. The very method employed for the safety of the works became later on instrumental in further diminishing the stock, and that at a time when there was not the least chance of its being further enriched. Those upon whom had fallen the task of being the hereditary custodians of such collections, had Illinherited the traditions of their forefathers viz. those of not suffering any part of such collection to see the rays of the Sun, lest they might be deprived of them, and the works most dear to them be destroyed by the assailants. It is very Jain Education Intan For Privale & Personal use only jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ face strange indeed that these traditions are alive even at this day when there is peace all round, and when the time is most propitious for the developement of literature. Fire even has contributed its quota to the destruction of the records. Add to these the all round degenration among the followers of the faith, when far from the prospects of further expansion, the faith was in imminent danger of being extinct. It was during this time that more attention was paid to the performance of external rites and ceremonies, and practically nothing was done in the direction of education and literature and the sturring up of the inner spirit of faith. It is only very recently that a practical revival of a salutary character is visible. Owing to circumstances above mentioned, the literary results of the arduous labour and the great learning of the Acharayas and Sadhus of the faith, could not be made accessible. It may perhaps not be out of place here to give in short history of the Fund that has led to the publication of the series. The late Sheth Devchand Lalbhai," in whose memory this fund has been inaugurated, left by his will a sum of Rs. 45,000 along with other sums to be spent in various other matters, to be devoted to some benevolent purpose. This amount was further enhanced by a sum of Rs. 25,000 set apart by " Mr. Gwlabchand Devchand" to be spent in some good purpose in the memory of the said Sheth Devchand Lalbhai. It was on the advice of Puniash Shree Anand Sagar that these sims which made the original funds in Trust, were amalgamated, and the present, Trust was inaugurated. At present the funds of this Turst amount to about Rs. 100,000, the original being further enhanced by the property of "Bai Vichkore," the deceased daughter of the said Sheth Devchand Lalbhai, which was directed to be made over to this Trust by her. The object of this Trust is to devote the interest of the funds for the preservation and the developement of "the Jain Svetamoer religions literature." This is the third volume of the series that is being published by this Trust. Jan Education in For Private Personal use only Page #7 -------------------------------------------------------------------------- ________________ In conclusion something remains to be said about this work, "Syadvad Bhasha." The author of this work was one " Shree Shubhavijaya Gani," who was a disciple of Shree Heervijaya Suri. We do not know when and in what province he flourished. But from the geneological inscriptions ( 0) it can be safely infered that he lived in the seventeenth century of the Vikrama era. The other available works by the same author are, " Prashnottar Samuchchaya or Sen Prashna," and "Kavya Kalpa Lata Makaranda." We have no adequate knowledge about the details of the author's life and other works if there be any. In conclusion we take this opportunity of expressing our deep obligations to Shree Anand Sagar for reading the proof sheets of the work. APRIL 1911. NAGINBHOY GHELABHOY JAVERI. JAVERI BAZAR, BoxBAY. A Trustee, for himself and Co-trustees. Jain Education anal For Private & Personal use only Page #8 -------------------------------------------------------------------------- ________________ Jain Education Interational For Private & Personal use only Page #9 -------------------------------------------------------------------------- ________________ prastAvanA. syaahaadbhaassiiyaa| nmo'rhgyH| avadheyamidamavadhAnadhIdhanairetattAvadyaduta pramANAdhInaiva meyasiddhistataH samyagjJAnaM niHzreyasaM cocuzcAta eva vAcakavaryAH pramANanayairadhigama ityAdi, pramANanirUpaNapratyalA vAGmayavIcizvAsAdhAraNA varttata evAbhiyuktatamAcAryapraNItA, naca sA sukumArazemuSIkANAmantiSadAmupakArakAriNyaidaMyugInAnAM tathAvidhAvatArakArakagranthamRte, tatrApi ye vistRtatamA anekatrAnuprAsAdyalaGkanarAlaDUntAH kaThinataravAkyAvabodhAH samAsapacurAH prasaktAnumasaktAkhyAnakhyAtamahimAno mithyAtvadhvaMsaprayojanA vAdaparamparAnibaddhalakSyAH santi zatazo granthAstepina bAlAnAM svasamayamAtrAvagamahRdayAnAmupakarttAro, yogyazcAyamevAtasteSAM grantha iti phalegrahirmudraNAdiprayAso'syAtra ca pramANe pratyakSaparokSAkhye AkhyAya, vyutpAdayituMsamabhede yathArhavistare, pramANAMzabhUtAnnayAnvikalAdezatayA prasiddhAnnikhiladarzanAgamavacanamUlabhUtAnpAtipAdya ca, jIvAditattvasaptakamapi niHzreyasanidAnasamyaktvaviSayatayA yathAvatsamAcaravyuH khyAtayazasaH2zrIzubhavijayagaNayaH kadA katamaM ca bhUmaNDalaM maNDayAmAsuH pAvanatamaicaraNaiHpUjyA:svakIyairiti yathArthatayA na vevidye taditihAsetivRttaviralakAlotpanno'haM,tathApyanumIyate etAvadyaduta vaikramIyA saptadazazatI saMvadAMtadIyavartanAhetubhUtA,yataH zrImattapogaNagaganamaNizrImadvijayasenamUripAdaprasAditapraznottarANAMsAhakAHzrImaddhIrasUrIzvaracaraNasarojacaJcarIkAyamAnA ete, pUjyAyoktazatInA iti nirvivAdaM paTTAvalIpaTTakazilAlekhAvalokanAdinA nirNIyate'vasIyate ca tadvihArasya gurjaratrAyAM pogaNagaganamANahAsetivRttaviralakAlAzubhavijayagaNa Jan Ed For Private Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ prastA0 banAH // 4 // dhAcyA bhAvAttadbhAvitvaM cakrANaizca pUjyairenaM granthaM prAntavyutpAditA jIvAdayaHpadArthAnityAnityatvAdidharmasaMvalitA jJAnAdidharmabhinnAbhinnA bhASyatayA abhipretA iti yathArthAbhidhAsya syAdvAbhASeti, pramANAdinirUpaNaM tu tadaGgamiti tadapi tathaivAhataM gaNiAbhiH, syAdvAdAnugataMpramANAdi vA nirNeyatayAbhipretamatrAtrabhavadbhiriti tathAbhidhAsya,tatrabhavadbhiH ke ke kRtA granthA iti na jJAyate iyattA,paraM praznottarasaGgrahAvasAne kAvyakalpalatAmaka-1 randasyAdvAdabhASeti pratyakSopalabdhestastritayaM granthAnAM pratene; 1 praznottarasamuccayaH (senapraznAparAbhidhAnaH)2 kAvyakalpalatAmakarandaH 3 syAdAdabhASeti ca, pazcAca praznottarAdabhaviSyanvihitAH kadAcidanthAH paraM na te jJAyante tadullekhAdidarzanAbhAvAt ; durlabhAzca pratayo'dhunAne kAraNata iti tu niNItaM prastAvanAkartRbhiranekaistathApi bhaviSyanti sulabhAH pratayastadavalokanAni ca zreSThivaryadevacandralAlabhrAtRniyamitapustakoDArakozAdityAzAse sAgarAnta AnandAbhidhAnohaM zramaNasaGghakRpAbhilASukaH, prArthaye ca pramAya' pramAdajAtAma zuddhim vAcayantvetad grantharatnam iti vAcanIyavAcanAnibaddhakakSAnsajjanAn , badhdhAJjalizca tebhyo'yaM ye jJApayeranazuddhiM madIyAM mithyAduSkRtamurarIkRtyAzuddhisatkaM, yAce cAtmanA sarvAnyadyathAyathamavabudhyAtratyaM padArthajAtaM zraddadhAtu sajjanagaNaH, Acaratu ca yathopadiSTamAgamAnurAgarakto nirdvandvapadAptaya iti. bhRgukacche racitA vai, Anandayutena sAgareNa mayA; mAghe supaurNamAsyAm, RSirasanevacandrahAyane (1967) zubhadA // 1 // Jain Education For Privale & Personal use only Shww.jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ atha zrIzubhavijayakRtA syAhAdabhASA-prArabhyate. ||AUM|| zrIhIravijayasUrIzvaragurubhyo namaH // zrImadvIrajinezaM praNamya vijJAnavizadavAgIzam / zrIharivijayasUriprasAdamAsAdya punastulam // 1 // zizurapi vAJchati laghudhIralasaH syAdvAdazAstramadhyetum / tasya kRte'lpArthayutA kriyate syAdvAdabhASeyam // 2 // yugma / samyaktattvajJAnakriyAbhyAM nizcayasAdhigamaH itinyAyasya prathamasUtramasya vyAkhyA / samyaktatvajJAnaM yathArthatattvasaM-121 vittiH / samyakriyA ca sadasatpravRttinivRttirUpa tAbhyAM mokSAvAptirbhavatIti / jIvAjIvapaNyapApAzravasaMvaranirjarAba-11 dhamokSAstattvAni / naca jIvAdinavapadArthAnAM samyagjJAnaM tAkadbhavati yAvadeSAmuddezalakSaNaparIkSA na vidhIyate iti / tatra saMjJAmAtreNa padArthapratipAdanamuddezaH sa cAtraiva sUtre vihitaH / lakSaNaM tvalakSyavyAvRttasvarUpakathanam yathA ghaTasya pRthubunodarAdyAkAravattvam / tathA lakSitasya lakSaNaM ghaTate navetivicAraH parIkSA tenaite lakSaNaparIkSe jIvAdInAM samyagjJAnArthaM vidhAtavye / tatra ca mAnAdhInA meyasiddhiritinyAyAdanuddiSTasyApi pramANasya pUrva lakSaNamucyate / svaparavyavasAyi jJAnaM pramANaM / tatra pramANaM lakSyaM svaparavyavasAyijJAnatvaM ca lakSaNaM / yattu 'svApUrvArthavyavasAyi jJAnaM pramANamiti pramANalakSaNaM' tanna ghaTAkoTimATIkate, saMskArasannikarSajanyasya so'yaM ghaTa iti pratyabhijJAnasya, ekasminneva ghaTe ghaToyaM ghUTo'yamitidhArAvAhikajJAnasya cAmA|mANyaprasaGgAt / nanvatra pUrvapayoyahAnyuttarapayoyotpattimatkAryamiti kAryalakSaNAt phalarUpajJAnasyApi kAryatvaM tathAca kAryasya karaNajanyatva|niyamAt yathA chidAyA dAtrajanyatvamataH karaNaM vaktavyaM / satyaM / svaparavyavasAyijJAnameva karaNaM yathA chidAyAM dAtraM / kiM punaH karaNaM Jain Education For Private Personal Use Only Alww.jainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ .000 syAvAdamA. zubhavi. kR. sAdhakatama karaNam ' atizayitaM ca sAdhakaM sAdhakatamaM prakRSTa kaarnnmityrthH| nanu sAdhakaM kAraNaM heturiti paryAyAstadeva na jJAyate kiM tatkAraNa mityucyate 'kAryAnukRtAnvayavyatireka kAraNaM taccAtmendriyAyeva yathA mRtpiNDacakrAdikaM ghaTasya / tacca kAraNaM trividhaM pariNAminivartakanimittabhedAt tatra pariNAmikAraNamAtmA yathA mRtpiNDAyeva ghaTAditayA pariNamatIti ghaTe mRtpiNDaH paTe tantava ityAdipariNAmikAraNaM / nanu mRtpiNDasaMbandha iva cakrAdisambandho'pi ghaTate tatkathaM ghaTe mRtpiNDaH paTe tantavo na cakraturyAdayaH pariNAmikAraNaM / satyaM / dvividhaH sambandhaH | saMyogo viSvabhAvazca tatra sAdhyasAdhanayorguNaguNinoravayavAvayavinossaMbandho'viSvagbhAvastAdAtmyaM svarUpasaMbandha iti yAvat / svarUpasaMbandhatvaM ca saMbandhAntaramantareNApi viziSTapratItijananayogyatvamiti / nacAtra samavAyasabandhastasya bhAvadvayadharmatvAdayutasiddhayozca saMbandhassamavAyaH, ayutasiddhatve ca "tAvevAyutasiddhau dvau vijJAtavyau yayordvayoH / avinshydekmpraashritmevaavtisstthte||1||iti" tasmAnmRtpiNDaghaTayoraviSagbhAva eva saMvandhaH, mRtpiNDacakrayo viSvagbhAvastatsvarUpAbhAvAnnahi mRtpiNDazcakratayA pariNamati nApi cakraM mRtpiNDatayA atastayoH saMyoga eva sNvndhH| nivartakaM kAraNamAtmaiva yathA kumbhakAraH kuMbhasya / nimittakAraNaM cakSurghaTAdaya upagrAhakA / yathA daNDAdayo ghaTasya / taduktaM / nivartako |nimittaM pariNAmI ca tridheSyate hetuH / kuMbhasya kuMbhakArodha" mRceti smsNkhyH|| 1||iti / nimittakAraNaM ca dvedhA nimittakAraNamapekSA kAraNaM ca / yatra daNDAdiSu prAyogikI vaisasikI ca kriyA bhavati tAni daNDAdIni nimittakAraNAni / yatra ca dharmAstikAyAdidravyeSu vaisa sikyeva tAni nimittakAraNAnyapi vizeSakAraNatAjJApanAthemapekSAkAraNAnyucyante / M hitAhitaprAptiparIhArasamartha hi pramANamato jJAnamevedaM / tad vyavasAyasvabhAvaM samAropaviruddhatvAt / atasmiMstadadhyavasAyaH samAropaH / saca saMzayaviSayaviparyayAnadhyavasAyabhedAtridhA / tatra sAdhakabAdhakapramANAbhAvAdanavasthitAnekakoTisaMsparzi jJAnaM saMzayaH yathAyaM sthANurvA puruSo veti / 00000 20.0 // 1 // Jain Education inte For Privale & Personal use only X ww.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ Jain Education in viparItaikakoTiniSTaMkanaM viparyayaH, yathA zuktikAyAmidaM rajatamiti / kimityAlocanamAtramandhyavasAyo, yathA gacchattRNasparzajJAnamiti / svonmukhatayA pratibhAsanaM svasya vyavasAyo'rthasyeva tadunmukhatayA ghaTamahamAtmanA jAnAmIti karmavat kartRkaraNakriyApratIteH / yathArthAbhimukhyena prakAzanamarthavyavasAyo jJAnasya / tathA svAbhimukhyena prakAzanaM svavyavasAyo'pi tasyeti / ko vA tatpratibhAsitamarthamadhyakSAmicchan tadeva tathA necchetpradIpavat / yattu yogairuktaM / samutpannaM hi jJAnamekAtmasamavetAnantara samayasamutpadiSNumAnasapratyakSeNaiva lakSyate na punaH sveneti / tadasat / parAparajJAnotpAdaparaMparAyAmevAtmano vyApArAdaviSayAntarasaJcArAditi / tatprAmANyaM svataH paratazca / jJAnasya prameyAvyabhicAritvaM prAmANyaM / taditarattva'prAmANyamiti / tadubhayamutpattau parata eva jJaptau tu svataH paratazceti jJAnasya hi prAmANyamaprAmANyaM ca dvitayamapi jJAnakAraNagataguNadoSarUpaM paramapekSyotpadyate / nizcIyate tvabhyAsadazAyAM svato'nabhyAsadRzAyAM tu parata iti / tatra jJAnasyAbhyAsadazAyAM prameyA'vyabhicAri taditaraccAstItiprAmANyAprAmANyanizcayaH saMvAdakavAdhakajJAnamanapekSya prAdurbhavan svato bhavatItyabhidhIyate / anabhyAsadazAyAM tu tadapekSya jAyamAno'sau parata iti vastugatiH / mImAMsA vadanti / svata eva sarvathA pramANAnAM prAmANyaM / tathAhi / prAmANyotpattau praguNA guNAH pratyakSeNAnumAnena vA mayeran / yadi pratyakSeNa tatkimindriyeNa vADatIndriyeNa vA, nendriyeNA'tIndriyAdhikaraNatvena teSAM taddhara (graha) NA yogyatvAnnApyatIM driyeNa tasya cAruvicArAbhAvAda / anumAnena te nirNIyante iti cetkutastatra niyamanirNayaH syAnna pratyakSAd guNeSu tatpravRtte | parAstatvAnnApyanumAnAttata eva nizcitAvitaretarAzrayasya tadantarAtpunaranavasthAyAH prasakteH tato na guNAssanti keciditisva Page #14 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 2 // Jain Education In rUpAvasthabhya eva kAraNebhyo jAyamAnaM prAmANyaM kathamutpattau parataH syAditi / 1 / nizcayastu tasya parataH kAraNaguNajJAnAd | bAdhakAbhAvajJAnAtsaMvAdijJAnAdvA syAttatra prAcyaM prakAraM prAgeva prakSiptavanto guNagrahaNasamarthapramANaparAkaraNAd / dvitIye tu tAtkAlikasya | kAlAntarabhAvino vA bAdhakasyAbhAvajJAnaM prAmANyanizcAyakaM syAt, paurastyaM tAvat kUTahATakaniSTaMkane spaSTamastyeva, dvitIyaM tu na carmacakSuSAM sambhavati / 2 / / saMvAdijJAnaM tu sahakArirUpaM sattannizcayaM viracayed, grAhakaM vA bhavennAdyabhedo bhinnakAlatvena tasya sahakAritvAsaMbhavAd, dvitIyapakSe tu tasyaiva grAhakaM sattadviSayasya viSayAntarasya vA ? nAdyaH pravarttakajJAnasya dUranaSTatvena grAhyatvAyogAd, dvitIye tvekasantAnaM bhinnasantAnaM vA prAmANyaM syAtpakSadvaye'pi taimirikAvalokyamAnacandramaNDaladvayadarzidarzanena vyabhicArastaddhi caitrasya punaH punarmiMtrasya cotpadyata eva || 3 || tRtIye punararthakriyAjJAnamanyadvA tadvA ( d) bhavennAgrimaM pravarttakasya prAmANyAnizcaye pravRttyabhAvenArthakriyAyA evAbhAvAdanyadapi vijJAnamekasantAnaM bhinnasantAnaM vA dvayamapi caitadekajAtIyaM bhinnajAtIyaM vA catuSTayamapi caitad vyabhicAraduHsaJcaraM tathAhi ekasantAnaM bhinnasantAnaM caikajAtIyamapi taraGgiNItoyajJAnaM bhinnajAtIyaM ca staMbhakuMbhAdijJAnaM kUpapAnIyajJAnasya na saMvAdakamiti na iptAvapi prAmANyaM parataH / 3 / prAmANyaM tUtpattau doSApekSatvAd jJaptau tu bAghakApekSatvAtparata eveti / atra brUmaH // yattAvadguNaH pratyakSeNAnumAnena vA mIyerannityA - zuktaM tadakhilaM doSeSvapi vaktuM pAryate / atha pratyakSeNaiva cakSurAdisthAn doSAn nizcikyire lokAH kiM nairmalyAdIn guNAnapi na / atha timirAdidoSAbhAvamAtrameva nairmalyAdi natu guNarUpamiti kathaM pratyakSeNa guNanizcayaH syAdevaM tarhi nairmalyAdiguNAbhAvamAtrameva timi - rAdi natu doSarUpamiti viparyayakalpanA kiM na syAditi / / 1 / yaccAvAci nizcayastu tasya parata ityAdi / tatra saMvAdijJAnAditi brUmaH / kAraNaguNajJAnabAdhakAbhAvajJAnayorapi ca saMvAdajJAnarUpatvaM pratipadyAmahe / atha bAdhakAdevAprAmANyanirNayo na punarjJAnanirNAyakAdevaM tarhi saMvA 11611 syAdvAdabhA // 2 // Page #15 -------------------------------------------------------------------------- ________________ dakAdeva prAmANyasyApi niNayAstviti tadapi kathaM svato nirNItaM syAta, nirvizeSaNaM cedarthaprAkaTyamarthApatyutthApakaM tIpramANe'pi prAmANyanirNAyakArthApattyutthApanApattirthaprAkaTyamAtrasya tatrApi sadbhAvAditidhyeyaM // tada dvividhaM pratyakSaMca parokSaMcA spaSTaM pratyakSA prabalatarajJAnAvaraNavIAMtarAyayoH kSayopazamAta kSayAdvA spaSTatAviziSTaM vaiziSTayAspadIbhUtaM yattatpratyakSaM, spaSTatvaM cAnumAnAdyAdhikyena vizepaprakAzanaM / tad dvividhaM sAMvyavahArikaM pAramArthikaM ca / bAhyendriyAdisAmagrIsApekSatvAdapAramArthikamasmadAdipratyakSaM / paramArthe bhavaM pAramArthika mukhymaatmsnnidhimaatraapekssmvdhyaadiprtykssmiti| tatrAdyamindriyanimittamanindriyamittaM ca / indriyANi cakSurAdIni / tatra cakSurvAni prApyakArINIti nanu indriyajJAne mano'pi vyApipartIti kathaM na tena vyapadezaH, ucyate indriyasyAsAdhAraNakAraNatvAnmanaHpunaranindriyajJAne'pi vyApriyata iti sAdhAraNaM tad, asAdhAraNyena ca vyapadezo dRzyate yathA payaHpavanAtapAdijanyatvepyaDDurasya bIjenaiva vyapadezaH zAlyaGkaraH kodravAro'yamiti / anindriyaM manonimittamiti / etadvitayamavagrahAvAyadhAraNAbhedAdekaikazazcatarvikalpaM / tatra viSayaviSayiyogyadezAvasthAnAnantarasamudbhUtasattAmAtragocaradarzanAjjAtamAdyamavAntarasAmAnyAkAraviziSTavastugrahaNamavagrahaH / avagRhItArthavizeSAkAGkSaNamIhA / IhitavizeSanirNayo'vAyaH / sa eva dRDhatamAvasthApanno dhAraNeti / kathaMcidabhedepi pariNAmavizeSAdeSAM vyapadezabhedaH / kramopyamISAmayameva tathaiva saMvedanAdevaMkramAvirbhUtanijakamakSayopazamajanyatvAcAnyathA prameyAnavagatiprasaGgo, nakhalvadRSTamavagRhyate, na cA'navagRhItaM sandihyate, na cAsaMdigdhamIhyate, na cAnIhitamaveyate, na cAnavetaM dhAryate / kacitkramasyAnupalakSaNameSAmAzUtpAdAdutpalapatrazatavyatibhedavAditi / pAramArthakaM punarutpattAvAtmamAtrApekSaM / tadvikalaM sakalaM ca / asaMpUrNapadArthaparicche Jain Education Intern For Privale & Personal use only jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ zubhavi. kR. syAdvAdabhA. dakatvAdvikalaM / tadviparItaM tu sakalaM / tatra vikalamavadhimanaHpayAyajJAnarUpatayA dvedhaa| avIdhajJAnAvaraNavilayavizeSasamudbhavaM bhavaguNapratyayaM rUpidravyagocaramavadhijJAnam / saMyamavizuddhinibandhanAdviziSTAvaraNavicchedAjjAtaM manodravyaparyAyAlaMbanaM manaHparyAyajJAnam / sakalaM tu sAmagrIvizepataH samudbhUtasamastAvaraNakSayApekSaM nikhiladravyaparyAyasAkSAtkArasvarUpaM kevalajJAnamiti / tadvAnahannirdoSatvAnirdoSo'sau pramANAvirodhivAktvAttadiSTasya pramANenAvAdhyamAnatvAttadvAcastenAvirodhasiddhiriti / / | aspaSTaM prokssN| prAkmUcitaspaSTatvAbhAvabhrAjiSNu yatpamANaM tatparokSa, tacca smaraNapratyabhijJAnatA mAgamabhedAtpaJcaprakAram / tatra saMskAraprabodhasaMbhUtArthaviSayaM tadityAkAraM jJAnaM smaraNaM, tattIrthakarabiMbamiti yatheti / anubhavasmRtihetukaM tiryagUlatAsAmAnyAdigocaraM saDulanAtmakaM jJAnaM pratyabhijJAnam / yathA tajjAtIya evAyaM gopiNDo gosadRzo gavayaH sa evAyaM jinadattaH ityaadi| upalabhAnupalabhasaMbhavaM trikAlIkalitasAdhyasAdhanasaMvandhadyAlaMbanamidamasmin satyeva bhavatItyAkAraM jJAnamUhAparanAmA tarkaH / yathA yAvAn kazcidhUmaH sa sarvo vahrau satyeva bhavatIti tasminnasati asau na bhavatyeveti / anumAnaM dviprakAraM svArtha parArthaM ca / tatra hetugrahaNasaMbandhasmaraNakAraNakaM sAdhyavijJAnaM svAthai / nizcitAnyathAnupapatyekalakSaNo hetuH| iSTamabAdhitamasiddha sAdhyaM / tadviziSTaH prasiddho dharmI pakSaH / dharmiNaH prasiddhiH kacidvikalpataH kutracitpramANataH kApi vikalpapramANAbhyAM / vikalpo'dhyavasAyamAtraM / vikalpasiddha dharmiNi sattetare sAdhye / asti sarvajJo nAsti kharaviSANaM / pramANobhayasiddhe tu sAdhyadharmaviziSTatA, agnimAnaya dezaH, pariNAmI zabdo yathA / pakSahetuvacanAtmakaM parAthemanamAnamupacArAtU / pakSahetuvacanAtmakatvaM ca parAtho Jain Education inde For Privale & Personal use only T iw.jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ numAnasya vyutpannamatipratipAdyApekSayA'troktamavyutpannamatipratipAdyApekSayA tu dhUmoja dRzyata ityAdi hetuvacanamAtrAtmakamapi tadbhavati / bAhulyena tatprayogAbhAvAttu naitatsAkSAtsUtre sUtritamupalakSitaM tu draSTavyaM / mandamatipratipAdyApekSayA tu dRSTAntAdivacanAtmakamapi tadbhavatIti / sAdhyasya pratiniyatadharmisaMbandhitAprasiddhaye hetorupasaMhAravatpakSaprayogopyavazyamAzrayitavyaH yathA yatra dhUmastatra dhuumdhvjH| vyutpanna prati hetuprayogastathopapattyA'nyathAnupapattyaiva vA / tathaiva sAdhyasaMbhavaprakAreNaivopapattistathopapattiH / anyathA sAdhyAbhAvaprakAreNAnupapattirevAnyathAnupapattistAbhyAmiti / yathAgnimAnayaM pradezaH, tathA dhUmavattvopapattedhUmavattvAnyathAnupapattervA / anayoranyataraprayogeNaiva sAdhyapratipattI dvitIyaprayogasyaikatrAnupayogaH / antAtyA hetoH sAdhyapratyAyane zaktAvazaktau ca bahirvyApterudbhAvanaM vyartha / mandamatIMstu vyutpAdayituM dRSTAntopanayanigamanAnyapi prayojyAni / pratibaMdhapratipatterAspadaM dRssttaantH| sa dvedhA'nvayavyatirekabhedAt / sAdhanasattAyAM yatrAvazyaM sAdhyasattA pradarzyate so'nvayadRSTAnto yathA yatra dhUmastatra vahniryathA mahAnasa iti / sAdhyAbhAvesAdhanasyAbhAvo yatra kathyate savyatirekadRSTAnto yathA vahnayabhAve na bhavatyeva dhUmo yathA jalAzaya iti / hetorupasaMhAra upanayo yathA dhUmazcAtra pradeze iti / pratijJAyAstapasaMhAro nigamanaM / yathA tasmAdagniratreti / ete pakSAdayaH pazcApyavayavAH prakIrtyante / sa heturdvidhA upalabdhyanupalabdhibhedAt / upalabdhirvidhipratiSedhayoranupalabdhizca / tatra vidhiH sadaMzaH pratiSedho'sadaMzaH sa caturdA prAgabhAvaH 1 pradhvaMsAbhAvaH 2 itaretarAbhAvo 3tyantAbhAva 4shc| tatra yannivRttAveva kAryasya samutpattiH so'sya prAgabhAvo yathA mRtpiNDanivRttAveva samutpadyamAnasya ghaTasya mRtpiNDa iti / yadutpattau kAryasyAvazyaM vipattiH so'sya pradhvaMsAbhAvo yathA kapAlakadaMbakotpattau niyamato vipadyamAnasya ghaTasya kapAlamAlA iti / svarUpA-18 //////////////////////////////////////////////////// Jain Education inte For Privale & Personal use only Olw.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 4 // Jain Education In antarAt svarUpavyAvRttiritaretarAbhAvo yathA paTasvabhAvAd ghaTasvabhAvavyAvRttiriti / kAlatrayApekSiNI tAdAtmyapariNAmanivRttiratyantAbhAvo yathA cetanAcetanayoriti kSIre dadhyAdi yatrAsti prAgabhAvaH sa ucyate / nAstitA payaso dakSi pradhvaMsAbhAvalakSaNam / 1 / gavaye'zvAdyabhAvastu sos - nyonyAbhAva ucyate / ziraso'vayavA nimnA vRddhikAThinyavajrjitAH / 2 / zazazRGgAdirUpeNa so'tyantAbhAva ucyate / iti " upalabdherapi dvaividhyamaviruddhopalabdhirviruddhopalabdhizca tatrAviruddhopalabdhirvidhisiddhau SoDhA, sAdhyenAviruddhavyApyakAryakAraNapUrva carottaracarasahacarabhedAt / tato vyApyAviruddhopalabdhiH // 1 // kAryAviruddhopalabdhiH // 2 // kAraNAviruddhopalabdhiH / 3 / pUrvacarAviruddhopalabdhiH / 4 / uttaracarAvirUddhopalabdhiH / 5 / sahacarAviruddhopalabdhi / 6 / veti / yathA | pariNAmI zabdaH kRtakatvAd yaH kRtakaH sa pariNAmI dRSTo yathA ghaTaH kRtakazcAyaM tasmAtpariNAmI, yastu na pariNAmI sa na kRtako dRSTo yathA vandhyAstanandhayaH kRtakaJcAyaM tasmAtpariNAmI / 1 / astyatra parvate vahniH dhUmasamupalaMbhAt / 2 / astyatra chAyA chatrAt / 3 / udeSyati zakaTaM kRttikodayAt / 4 / udagAdbharaNiH prAkkRttikodayAt / 5 / astyatra sahakAraphale rUpaM rasAt / 6 / iti / viruddhavyApyAdyupalabdhiH pratiSedhe SoDhA / tatra virUddhavyApyopalabdhiryathA nAstyatra zItasparza uSNAt / 1 / viruddhakAyopalabdhiryathA nAstyasya krodhAdyupazAntirvadanavikArAt / dvitIyodAharaNaM yathA nAstyatra zItasparzo dhUmAt / 2 / virUddhakAraNopalabdhiryathA nAtra zarIriNi mukhamasti hRdayazalyAt / 3 / viruddhapUrvacaropalabdhiryathA nodeSyati muhUrtAnte zakaTaM revatyudayAt / 4 / viruddhottaracaropalabdhiryathA nodagAda bharaNirmuhUrttAtpUrvaM puSyodayAt / 6 / viruddhasahacaropalabdhiryathA nAstyasya mithyAjJAnaM samyagdarzanAditi / 6 / syAdvAdabhA. // 4 // Page #19 -------------------------------------------------------------------------- ________________ anupalabdherapi dvairupyamaviruddhAnupalabdhirviruddhAnupalabdhizca / tatrAviruddhAnupalabdhiH pratiSedhasiddhau saptadhA svabhAvavyApakakAryakAraNapUrvottarasahacarAnupalabdhibhedAt // tataH svbhaavaanuplbdhiH| 1 / vyApakAnupalabdhiH / 2 / kaaryaanuplbdhiH| 3 / kAraNAnupalabdhiH / 4 / pUrvacarAnupalabdhi / 5 / ruttaracarAnupalabdhiH / 6 / sahacarAnupalabdhizceti 7 / udAhRtiryathA nAstyatra bhUtale ghaTa upalabdhilakSaNaprAptatve sati anupalabdhaH 1 / nAstyatra ziMzapA vRkSAnupalabdheH 2 / nAstyatrApra-8 tibddhsaamrthyaagnidhuumaanuplbdhH3| nAstyatra dhUmo'nagneH 4 / nodeSyati muharttAnte zakaTaM kRttikodayAnupalabdheH 5 / nodagAdbharaNiH-18 harttAtmAk kRttikodayAnupalabdheH 6 / nAstyasya samyagjJAnaM samyagdarzanAnupalabdheH 7 / iti // viruddhAnupalabdhirvidhau paJcadhA / viruddhakAryakAraNasvabhAvavyApakasahacarAnupalaMbhabhedAt // viruddhakAryAnupalabdhiH / 1 / viruddhakAraNAnupalabdhiH ||2viruddhsvbhaavaanuplbdhiH / 3 / viruddhavyApakAnupalabdhiH / 4 / viruddhasahacarAnupalabdhizceti / 5 / udAhRtiryathA'smin prANini vyAdhivizeSo'sti nirAmayaceSTAnupalabdheH 1 / astyatra zarIriNi duHkhamiSTasaMyogAbhAvAt 2 / anekAntAtmakaM vastu ekAntasvarUpAnu palabdhaH 3 / astyatra chAyA auSNyAnupalabdheH 4 / astyasya mithyAjJAnaM samyagdarzanAnupalabdheH 5 iti / paraMparayA saMbhavatsAdhanamatraivA-11 antarbhAvanIyaM / abhUdatra cakre zivakaH sthAsAta kAryakAryamaviruddhakAryopalabdhau yathA / nAstyatra mRgakrIDanaM mRgArizabdAt kAraNaviruddhakA-18 yopalabdhau yathA 2 / iti / aaptvcnaajaatmrthjnyaanmaagmH| upacArAdAptavacanaM c| yathA astyatra nidhiH / santi mervaadyH| 2 |abhidheyN vastu yathAvasthitaM yo jAnIte yathAjJAnaM cAbhidhatte sa aaptH| sa ca dvedhA laukiko lokotta Jain Education Inter For Privale & Personal use only X w .jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ zubhavi.kR. ratha / tatra laukiko janakAdirlokottarastu tIrthakarAdiH / sahajasAmarthyasaGketAbhyAmarthabodha (nibaMdha)naM shbdH| akArAdiH syAdavAbhA. paugaliko varNa iti / tasya viSayaH sAmAnyavizeSAdyanekAtmakaM vastu / anuvRttavyAvRttapratyayagocaratvAtpUrvotarAkAraparihArAvAptisthitilakSaNapariNAmenArthakiyopapattezca // tasya pramANasya visIyante nibadhyante viSayiNo'sminniti viSayo gocaraH paricchedyamitiyAvat / sAmAnyavizeSau vakSyamANalakSaNAvAdiryasya sadasadAyanekAntasya tattadAtmakaM tatsvarUpaM vastviti / sAmAnyaM dedhA tiryagRrddhatAdibhedAt / sadRzapariNAmastiryag khaNDamudgAdigotvavat / tatra prativyakti tulyA pariNatistiyaksA nyaM zavalAzAvaleyAdipiNDeSu gotvaM yatheti / parAparavivarttavyApidravyamuTuMtA, mudiva sthAsAdiSu, pUrvAparapariNAmasAdhAraNadravyamUrddhatAsAmAnyaM / kaTakakaDUNAdyanugAmikAJcanavaditi / vizeSazca dvedhA paryAyavyatirekabhedAt / ekasmin dravye kramabhAvinaH paryAyAH, Atmani harpaviSAdAdivaditi / visadRzapariNAmo vyatireko gomahipAdivaditi / ajJAnanivRttirhAnopAdAnopekSAzca phalam / yatpramANena sAdhyate tadasya phalaM tad dvividhamAnaMtaryeNa pAramparyeNa ca / tatrAnantaryeNa sarvapramANAnAmajJAnanivRttiH / pAramparyeNa hAnopAdAnopakSAbuddhayazca phalam / tatpramANAda bhinnamabhinnaM ca, prmaannphltvaanythaanpptteH| tasyakamamAtRtAdAtmyena pramANAdarbhadavyavasthiteH / pramANatayA pariNatasyaivAtmanaH phalatayA pariNatipratIteH, yaH pramimIte sa eva nivRttAjJAno jahAtyAdadAtyupekSate ceti pratIteH / sAdhyasAdhanabhAvena pramANaphalayoH pratIyamAnatvAt, kartA hi sAdhakaH svatantratvAt kriyA tu sAdhyA kartRnivartyatvAditi / Jain Education a nal VIDhaw.jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ pramANasvarUpAderanyattadAbhAsam / ajJAnAtmakAnAtmaprakAzakasvamAtrAvabhAsakanirvikalpasamAropAH pramANasya svruupaabhaasaaH| yathA saMnikarSAdyasvasaMviditaparAnavabhAsakajJAnadarzanaviparyayasaMzayAnadhyavasAyAH pramANAbhAsAH yathA dvicandrAdijJAnaM, vibhaGgazca pratyakSAbhAsam / atasmiMstaditi jJAnaM smaraNAbhAsam / yajJadatte sa devadatto yathA / asadRze tadevedaM tasmiMzca tatsadRzamityAdijJAnaM pratyabhijJAnAbhAsaM yamalajJAnavat / tulye padArthe sa evAyamityekasmiMzca tena tulyamityAdijJAnaM pratyabhijJAnAbhAsaM yugalajAtajJAnavaditi / asaMbandhe tadjJAnaM tarkAbhAsaM / yAvAMstatputraH sa zyAma iti / asatyAmapi vyAptau tadAbhAsastAbhAsaH, vyAptiravinAbhAvo / yathA sa zyAmo maitratanayatvAdityatra yAvAnmaitrItanayaH sa zyAma iti / anumAnAbhAsamidaM-pakSAbhAsAdisamutthaM jJAnamanumAnAbhAsam / aniSTAdiH pakSAbhAsaH / aniSTo mImAMsakasyAnityaH zabdaH / siddhaH zrAvaNaH zabdaH / bAdhitaH pratyakSAnumAnAgamalokasvacanairanuSNo'gnirityAdivat / asiddhaviruddhAnakAntikA hetvAbhAsAH // pramANenAsiddhAnyathAnupapattirasiddhaH, pariNAmI zabdazcAkSuSatvAt / tatra yasya pramANenAsiddhA'nyathAnupapattiH so'siddhaH / sa dvividha ubhayAsiddho'nyatarAsiddhazca, tatra ubhayasya vAdipratavAdisamudAyasyAsiddha ubhayAsiddho yathA pariNAmI zabdaH cAkSuSatvAditi / anyatarasya vAdinaH prativAdino vA'siddho'nyatarAsiddho yathA acetanAstaravo vijJAnendriyAyunirodhalakSaNamaraNarahitatvAditi / viparItAnyathAnupapattiviruddhaH, anityaH puruSaH pratyabhijJAnAdimattvAt / sAdhyaviparyayeNaiva yasyAnyathAnupapattiravasIyate sa viruddhaH, yadA kenacitsAdhyaviparyayeNAvinAbhUto hetuH sAdhyAvinAbhAvabhrAntyA prayujyate tadAsau viruddho hetvAbhAso yathA nitya eva puruSo'nitya eva vA pratyabhijJA Jan Education international For Private Personal use only Page #22 -------------------------------------------------------------------------- ________________ zubhavi. kR.nAdimattvAditi 2 / vipakSepyaviruddhavattiranaikAntikaH anityaH zabdaH prameyatvAt / yasyAnyathAnupapattiH sandihyate / syAdvAdabhA. so'naikAntikaH sa ca dvadhA nirNItavipakSavRttikaH sandigdhavipakSavRttikazca / niItA vipakSe vRttiryasya sa nirNItavipakSavRttiko yathA nityaH zabdaH prameyatvAditi / sandigdhA vipakSe vRttiyasya sa sandigdhavipakSavRttiko yathA vivAdapadApannaH puruSaH sarvajJo na bhavati vaktRtvAditi anvaye dRSTAntAbhAsA asiddhasAdhyasAdhanobhayAH apauruSeyaH zabdaH mUrtatvAdindriyasukhaparamANughaTavat / viparItAnvayazca yadapauruSeyaM tadamUrtaM vidyudAdinAtiprasaGgAt / vyatirake'siddhatadvayatirekAH / paramANvindriyasukhAkAzavat viparItavyatirekazca yannAmUneM tanApauruSeyamiti / sAdhamryeNa dRSTAntAbhAso / navadhA tatra sAdhyadhavikalaH 1 / sAdhanadharmavikalaH 2 / ubhayadhavikalaH 3 / sandigdhasAdhyadharmA 4 / sandigdhasAdhanadha rmA 5 / sandigdhobhayadharmA 6 / ananvayaH 7 / apradarzitAnvayaH 8 / viparItAnvayazca 9 / tatra sAdhyadharmavikalo yathA'paurubhaSeyaH zabdo'mUrttatvAt duHkhavaditi ? / tasyAmeva pratijJAyAM tasminneva ca hetau paramANuvaditi sAdhanadharmavikalaH 2 / mUrttatvAtparamANoH kalazavadityubhayadharmavikalaH iti / tasyAmeva pratijJAyAM tasminneva ca heto kalazadRSTAntasya pauruSeyatvAnmUrttatvAca sAdhyasAdhanobhayadharmavikalatA 3 / tathA rAgAdimAnayaM vaktRtvAd devadattavaditi sandigdhasAdhyadharmA4 / maraNadharmAyaM rAgAdimattvAnmaitravaditi sandigdhasAdhanadharmA5 / nAyaM sarvadazI rAgAdimattvAnmunivizeSavaditi sandigdhobhayadharmA 6 / rAgAdimAn vivakSitaH puruSo vaktRtvAdityananvayaH 7 / anityaH zabdaH kRtakatvAd ghaTavadityapradarzitAnvayaH 8 / anityaH zabdaH kRtakatvAdyadanityaM tatkRtakaM ghaTavaditi viparItAnvayaH 9 / iti / vaidha-8 Jan Education inte Srininelibrary.org Page #23 -------------------------------------------------------------------------- ________________ yeNApi dRSTAntAbhAso navadhA asiddhasAdhyavyatireko 1 / 'siddhasAdhanavyatireko 2 / siddhobhayavyatirekaH / sandigdhasAdhyavyatirekaH 4 // sandigdhasAdhanavyatirekaH 5 / sandigdhobhayavyatireko 6 / 'vyatireko 7 / 'pradarzitavyatireko 8 viparItavyatirekazca / eSu bhrAntamanumAnaM pramANatvAd yatpunarbhrAntaM na bhavati na tatpramANaM yathA svamajJAnamityasiddhasAdhyavyatirekaH svammujJAnAd bhrAntatvasyAnivRtteH / 1 / nirvikalpakaM pratyakSa pramANatvAd yattu savikalpakaM na tatpamANaM yathA laiGgikamityasiddhasAdhanavyatireko laiGgikAtmamANatvasyAnivRtteH 2 / nityAnityaH zabdaH sattvAdyastu na nityAnityaH sa na san tadyathA stambha ityasiddhobhayavyatirekaH stambhAnnityAnityatvasya sattvasya cAvyAtteH 3 / asajJo'nApto vA kapilo'kSaNikaikAntavAditvAd yaH sarvajJa Apto vA sa kSaNikaikAntavAdI yathA sugata iti sandigdhasAdhyavyatirekaH 4 // anAdeyavacanaH kazcidvivAkSitaH puruSo rAgAdimattvAdyaH punarAdeyavacanaH sa vItarAgastadyathA zauddhodaniriti sandigdhasAdhanavyatirekaH 5 na vItarAgaH kapilaH karuNAspadeSvapi paramakRpayAnarpitanijapizitazakalatvAt yastu vItarAgaHsa karuNAspadeSu paramakRpayA samarpitanijapizitazakalastavathA tapanabandhuriti sandigdhobhayavyatirekaH 6 / na vItarAgaH kazcidvivakSitaH puruSo vaktRtvAd yaH punatirAgo na sa vaktA yathopalakhaNDa ityavyatirekaH 7 / anityaH zabdaH kRtakatvAdAkAzavadityapradarzitavyatirekaH 8 / anityaH zabdaH kRtakatvAd yadakRtakaM tanityaM dRSTaM yathA''kAzamiti viparItavyatirekaH 9 / iti / upanayAbhAso yathA pariNAmI zabdaH kRtakatvAd yaH kRtakaH sa pariNAmI yathA kumbha ityatra pariNAmI ca zabda iti kRtakazca kumbha iticeti| iha sAdhyadharma sAdhyadharmiNi sAdhanadharma vA dRSTAntadharmAiNa upasaMharataH upanayAbhAsaH / tasminneva prayoge tasmAt kRtakaH zabda iti tasmAtpariNAmI kumbha iti ceti / atrApi sAdhanadharma sAdhyadharma vA dRSTAntadharmiNi upasaMharato nigamanAbhAsaH / anAptavacanaprabhavaM jnyaanmaagmaabhaasH| yathA-mekalakanyakAyAH kUle tAlahintAlayomUle sulabhAH Jain Education into For Prve & Personale Only Page #24 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 7 // Jain Education Inte | piNDakharjUrAH santi tvaritaM gacchata gacchata zAvakAH / pratyakSamevaikaM pramANamityAdisaMkhyAnaM saMkhyAbhyAsaH / sAmAnyameva vizeSa eva tadUdvayaM vA svatantramityAdirasya vissyaabhaasH|| abhinnameva bhinnameva vA pramANAt phalaM tasya tadAbhAsamiti / pramANapratipannArthaikadezaparAmarzo nayaH / svAbhipretAdaMzAditarAMzApalApI punarnayAbhAsaH / sa vyAsasamAsAbhyAM dviprakAraH / vyAsato 'nekavikalpaH / samAsatastu dvibhedo dravyArthika. paryAyArthikazva | Adyo naigamasaGgrahavyavahArabhedAtredhA / tatra anyAnyaguNapradhAnabhUtabhedAbhedaprarUpaNo naigamaH / dharmayordharmiNordharmadharmiNozca pradhAnopasarjanabhAvena yadvivakSaNaM sa naikagamo negamaH // paryAyayordvavyayordvavyaparyAyayozca mukhyAmukhyarUpatayA yadvivakSaNaM sa evaMrUpo naike gamA bodhamArgA yasyAsau naigamo nAma nayaH pravacanaprasiddhanilayanaprasthadRSTAntadvayagamyaH / udAhRtiryathA saJcaitanyamAtmanIti dharmayoH 1 vastuparyAyavad dravyamiti dharmiNoH 2 kSaNamekaM sukhI viSayAsaktajIva iti tu dharmadharmiNoH 3 iti / dharmadvayAdInAmekAntikaprArthakyAbhisandhirnaigamAbhAsaH / yathAtmani sattvacetanye parasparamatyantaM pRthagbhUte ityAdi / sAmAnyamAtragrAhI parAmarzaH saGgrahaH / sAmAnyamAtramazeSavizeSarahitaM sattvadravyatvAdikaM gRhNAtItyevaMzIlaH samekIbhAvena piNDIbhUtatayA vizeSarAziM gRhNAtIti saGgrahaH / ayamubhayavikalpaH / paro'parazca / tatrAzeSavizeSeSvaudAsInyaM | bhajamAnaH zuddhadravyaM sanmAtramabhimanyamAnaH parasaGgrahaH / yathA vizvamekaM sadavizeSAditi / sattAdvaitaM svIkurvANaH sakalavizeSAnnirAcakSANasta| dAbhAsaH yathA satcaiva tattvaM tataH pRthagbhUtAnAM vizeSANAmadarzanAditi / dravyatvAdInyavAntarasAmAnyAni manvAnastadbhedeSu gajanimIlikAmavalaM I syAdvAdabhA. 116 11 Page #25 -------------------------------------------------------------------------- ________________ vimAnaH punaraparasaGgrahaH yathA dharmAdharmAkAzakAlapudgalajIvadravyANAmaikyaM dravyatvAbhedAdityAdi / dravyatvAdikaM pratijAnAnastadvi nihamavAnastadAbhAsaH yathA dravyatvameva tattvaM tato'rthAntarabhUtAnAM dravyANAmanupalabdheriti / sadvizeSaprakAzako vyvhaarH|| sAheNa gocarIkRtAnAmarthAnAM vidhipUrvakaM vibhAgena sthApanaM yenAbhisandhinA kriyate sa vyavahAraH yathA yatsattat dravyaM paryAyo / vetyAdi / yaH punarapAramArthikaM dravyaparyAyapravibhAgamabhipreti sa vyavahArAbhAsaH yathA cArvAkadarzanamiti 3 / pa yArthikazcaturdhA | RjusUtraH zabdaH samabhirUDha evambhUtazca / tatra zuddhaparyAyagrAhI RjusUtraH // Rju vartamAnakSaNasthAyi / paryAyamAtra prAdhAnyataH sUtrayannabhiprAya RjusUtraH yathA sukhakSaNaH smptystiityaadi|srvthaa dravyApalApI tadAbhAsaH yathA tAthAgatamatamiti 4 / kAlAdibhedena dhvanerarthabhedaM prtipdymaanHshbdH| kAlAdibhedena kAlakArakaliGgasaGkhayApuruSopasarjanabhedeneti / yathA babhUva bhavati bhaviSyati sumerurityAdi / tadbhedena tasya tameva samarthayamAnastadAbhAsaH yathA babhUva bhavati bhaviSyati sumerurityAdayo bhinnakAlAH zabdA bhinnamevArthamabhidadhati bhinnakAlazabdatvAttAdRsiddhAnyazabdavadityAdi 5 / paryAyadhvanibhedAdarthanAnAtvanirUpakaH smbhiruuddhH|| paryAyazabdeSu niruktibhedena bhinnamarthaM samabhirohana samabhirUDhaH, zabdanayo hi paryAyabhedepyAbhedamabhiti, samabhirUDhastu paryAyabhede bhinnAnAnabhimanyate abhedaM tvarthagataM paryAyazabdAnAmupekSate yathA indanAdindraH zakanAtzakraH pUrdAraNAtpurandara ityAdiSu / paryAyadhvanInAmabhidheyanAnAtvameva kkssiikurvaannstdaabhaasH| yathA indraH zakraH purandara Jain Education in For Privale & Personal use only O Page #26 -------------------------------------------------------------------------- ________________ zubhavi.kR. // 8 // ityAdayaH zabdA bhinnAbhidheyA eva bhinnazabdatvAta karikuraGgAturaGgazabdavadityAdi 6 / kriyAzrayeNa bhedaprarUpaNamevambhUtaH zabdAnAM | || myATAmA. svapravRttinimittabhUtakriyAviziSTamartha vAcyatvenAbhyupagacchannavaMbhUtaH yathendanamanubhavannindraH zakanakriyApariNataH zakraH pUrdAraNapravRttaH purandara ityucyate / kriyAnAviSTa vastu zabdavAcyatayA pratikSipan tadAbhAsaH / yathA viziSTaceSTAzUnyaM ghaTAkhyaM vastu na ghaTazabdavAcyam ghaTazabdapravRttinimittabhUtAkriyAzUnyatvAtpaTavAdityAdi / atra saMgrahazlokAH / " anyadeva hi sAmAnyamabhinnajJAnakAraNam / vizeSo'pyanya eveti manyate naigamo nyH| 1 / sadrUpatAnatikrAntasvasvabhAvamidaM jagat / sattArUpatayA sarva saMgRhNan saGgraho mataH / 2 / vyavahArastu tAmeva prativastu vyavasthitAm / tathaiva dRzyamAnatvAd vyApArayati dehinaH / 3 / tatrajeMsUtranItiH syAd buddhiparyAyasaMzritA / nazvarasyaiva bhAvasya bhAvasthitiviyogataH / 4 / virodhilinggsNkhyaadibhedaadbhinnsvbhaavtaam|tsyaiv manyamAno'yaM zabdaH pratyavatiSThate / 5 / tathAvidhasya tasyApi vastunaH kSaNavartinaH / brUte samabhirUDhastu saMjJAbhedena bhinnatAm / 6 / ekasyApi dhvanervAcyaM sadA tannopapadyate / kriyAbhedena bhinnatvAdevaMbhUto'bhimanyate / 7 / " eteSu prathame ctvaaro'rthniruupnnprvnntvaadrthnyaaH|shessaastu trayaH zabdavAcyArthagocaratayA shbdnyaaH|puurvH pUrvo nayaH pracuragocaraH paraH parastu primitvissyH| tatra sanmAtragocarasaGgrahAnnaigamo bhAvAbhAvabhUmikatvAd bhuvissyH| sadvizeSaprakAzakAd vyavahArAtsaGgrahaH samastasatsamUhopadarzakatvAd bhuvissyH| vartamAnaviSayAjusUtrAda vyavahArastrikAlaviSayAvalambitvAdbahuviSayaH / kAlAdibhedena bhinnArthopadarzinaH zabdAijusUtrastadviparItavedakatvAnmahArthaH / pratiparyAyazabdama 4 // 8 // rthabhedamabhIpsataH samabhirUDhAt zabdastadviparyayAnuyAyitvAtmabhUtAviSayaH / pratikriyaM vibhinnamartha prtijaannaadevNbhuutaatsmbhiruuddhstdnythaarthsthaapktvaanmhaagocrH| nayavAkyamapi svaviSaye pravarttamAnaM vidhiniSedhAbhyA saptabhaGgImanuvrajati / pramANavadasya Jain Education intelll For Privale & Personal Use Only SUjainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ Jain Education In | phalaM vyavasthApanIyamiti / athotpAdavyayadhauvyayuktAH padArthAH / te cAdIpamAvyoma samasvabhAvAH / tatra caitanyalakSaNaH pariNAmI jJAnAdidharmabhinnAbhinnaH karttA sAkSAdbhoktA svadehaparimANaH pratizarIraM bhinnaH paudgalikAdRSTavA~zca jIvaH caitanyaM sAkAranirAkAropayogAtmakaM lakSaNaM svarUpaM yasyAsau caitanyalakSaNaH 1 / pariNamanaM suranArakAdiSvaparAparaparyAyeSu gamanaM pratisamayamaparAparaparyAyeSu gamanaM vA pariNAmaH sa nityamasyAstIti pariNAmI 2 / ye jJAnadarzanacAritrasukhaduHkhavIryabhavyAbhavyatvadravyatvaprameyatvaprANadhAritvakrodhAdipariNatatvasaMsAritvasiddhatvaparavastu vyAvRttatvAdayaH svaparaparyAyA jIvasya bhavanti, tebhyo jIvo na bhinno nApyabhinnaH kiM tu jAtyantaratayA | bhinnaabhinnH| yadi hijJAnAdidhamrmebhyo jIvo bhinnaH syAttadAhaM jAnAmi ahaM pazyAmi ahaM jJAtA'haM draSTAhaM sukhito'haM bhavyazcetyAdyabhedapratibhAso na syAdasti ca sarvaprANinAM so'bhedapratibhAsaH / tathA yadyabhinnaH syAttadAyaM dharmI ete dharmA iti bhedabuddhirna syAdasti ca sA / athavA abhinnatAyAM jJAnAdisarvadharmANAmaikyaM syAdekajIvAbhinnatvAt / tathA ca mama jJAnaM mama darzanaM cAstItyAdijJAnAdimitho bhedabuddhirna syAdasti ca sA tato | jJAnAdidharmebhyo bhinnAbhinna evAbhyupagantavyaH 3 / karotyadRSTAdikamiti karttA 4 / sAkSAdanupacaritavRttyA bhuGke sukhAdikamiti sAkSA| loktA 5 / svopAttavapurvyApakaH svadehaparimANaH 6 / pratikSetraM pRthak pratizarIraM bhinnaH 7 / pudgalaghaTitakarmaparatantraH paudgalikA'dRSTavAn jIvaH prANabhAk, prANAzca dravyabhAvabhedAd dvibhedAH, tatra dravyamANAH paJcendriyatrividhabalocchvAsaniHzvAsAyUrUpAH / bhAvaprANAstu jJAnadarzanopayogarUpAH / ebhiH prANairajIvad jIvati jIviSyati ceti jIvaH AtmA pratyakSAdigamyaH guNapratyakSatvAt / prayogazca / AtmA | pratyakSaH smRtijijJAsAcikIrSAjigamiSAsaMzayavijJAnavizeSANAM tadguNAnAM svasaMvedanapratyakSatvAt / iha yasya guNAH pratyakSAH sa pratyakSo dRSTo yathA ghaTa iti pratyakSaguNazca jIvaH tasmAtpratyakSaH / anumAnagamyo'pi / yathA jIvaccharIraM prayatnavatAdhiSThitamicchAnuvidhAyikriyAzrayatvAt Page #28 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 9 // 1 / zrotrAdInyupalabdhisAdhanAni kartRprayojyAni karaNatvAt kuThArAdIva 2 / dehasyAsti vidhAtA AdimatpratiniyatAkAratvAt ghaTa- syAdvAdabhA. vat / yatpunarakartRkaM tadAdimatpratiniyatAkAramapi na bhavati ythaa'bhrvikaarH| yazca dehasya karttA sa jIvaH 3 / tathA indriyANAmastyadhiSThAtA karaNatvAt / yathA daNDacakrAdInAM kulAlaH 4 / vidyamAnabhoktRkaM zarIraM bhogyatvAt bhojanavat yazca bhoktA sa jIvaH 5 / tathA / rUpAdijJAnaM kacidAzritaM guNatvAt rUpAdivat 6 / tathA jJAnasukhAdikamupAdAnakAraNapUrvakaM kAryatvAt ghAdivat 7 / tathA pratipakSavAnayamajIvazabdaH vyutpattimatazuddhapadapratiSedhAt yatra vyutpattimataH zuddhapadasya pratiSedho dRzyate sa pratipakSavAn yathA'ghaTo ghaTapratipakSavAna, atra hi aghaTaprayoge zuddhasya vyutpattimatazca padasya niSedho'to'vazyaM ghaTalakSaNena pratipakSeNa bhAvya, yastu na pratipakSavAn na tatra vyutpatimataH zuddhapadasya pratiSedho yathA akharaviSANazabdaH aDitya iti vA // 8 // tathA svazarIre svasaMvedanapratyakSamAtmAnaM sAdhayitvA parazarIre'pi sAmAnyatodRSTAnumAnena sAdhyate yathA parazarIre'pyastyAtmA iSTAniSTayoH pravRttinivRttidarzanAt yathA svazarIre / dRzyate ca parazarIre iSTAniSTayoH pravRttinivRttI, tasmAttatsAtmakaM, AtmAbhAve tayorabhAvAt yathA ghaTe 9 / nAsti jIva iti yo'yaM jIvaniSedhadhvaniH sa jIvAstitvenAntarIyaka eva niSedhazabdatvAt, yathA nAstyatra ghaTa iti zabdo'nyatra ghaTAstitvAvinAbhAvyeva / prayogazcAtra / iha yasya niSedhaH kriyate tatkacidastyeva yathA ghaTAdikaM, niSidhyate ca bhavatA tasmAdastyevAsau / yacca sarvathA nAsti tasya niSedho'pi na dRzyate yathA paJcabhUtAtiriktaSaSThabhUtasyeti 10 / sa ca dvividho muktaH sAMsArikazca / tatra muktaH sakalakarmamalakSayabhAgekaprakAraH / sAMsArikazcaturvidhassuranArakamanuSyatiryagbhedAt / tatra surA bhavanapativyantarajyotiSkavaimAnikabhedAccaturvidhAH / nArakA ratnaprabhApRthivyAyadhikaraNabhedena saptadhA | manuSyA dviprakArA garbhajasammUrchajabhedAt / tiryaMco'pyekadvitricatuHpaJce Jain Education interlobal Aaw.jainelibrary.org Page #29 -------------------------------------------------------------------------- ________________ ndriyabhedAtpaJcavidhAH tatraikendriyAH pRthivyaptejovAyuvanaspatibhedAtpaJcaprakArAH / nanu bhavatu jIvalakSaNopetatvAd dvIndriyAdInAM jIvatvaM, pRthivyAdInAM tu jIvatvaM kathaM zraddheyaM, vyaktatalliGgasyAnupalabdheriti cetsatyaM / yadyapi teSu vyaktaM jIvaliGgaM nopalabhyate tathApyavyaktaM tatsamupalabhyata eva / yathA hRtpUravyatimizramadirApAnAdibhimUrchitAnAM vyaktaliGgAbhAve'pi sajIvatvamavyaktaliGgairvyavahiyate evaM pRthivyAdInAmapi sajIvatvaM vyavaharaNIyaM / nanu mUrchitecchAsAdikamavyaktaM cetanAliGgamasti na punaH pRthivyAdiSu tathAvidhaM kizcincetanAliGgamasti / naitadevaM / pRthivIkAye tAvat svasvAkArAvasthitAnAM lavaNavidrumopalAdInAM samAnajAtIyAGkarotpattimattvam arthImAMsAGkarasyeva cetanAcihamastyeva / avyaktacetanAnAM hi saMbhAvitaikacetanAliGgAnAM vanaspatInAmiva cetanA'bhyupagantavyA vanaspatezca caitanyaM viziSTatuphalamadatvena spaSTameva, sAdhayiSyate ca / tato'vyaktopayogAdilakSaNasadbhAvAtsacittA pRthivIti sthitam / prayogazca-vidrumazilAdirUpA pRthivI sAtmikA chede samAnadhAtUtthAnAt arthoDuravat / nanu ca vidrumapASANAdipRthivyAH kaThinapudgalAtmikAyAH kathaM sacetanatvamiti cennaivaM ucyate yathA'sthi zarIrAnugataM sacetanaM kaThinaM ca dRSTamevaM jIvAnugataM pRthivIzarIramapIti / athavA pRthivyaptejovAyuvanaspatayo jIvazarIrANi chedyabhedyokSipyabhogyadheyarasanIyaspRzyadravyatvAt sAsnAviSANAdisavAtavat / na hi pRthivyAdInAM chedyatvAdi dRSTamapotuM zakyam / naca pRthivyAdInAM jIvazarIratvamaniSTaM sAdhyate sarvapudgaladravyasya dravyazarIratvAbhyupagamAt, jIvasahitatvaM ca vizeSaH / azastropahataM pRthivyAdikaM kadAcitsacetanaM saGghAtatvAtpANipAdasavAtavat / tadevaM kadAcitkiJcidacetanamapi, zastropahatatvAt pANyAdivaH| deva / na cAtyantaM tadacittameveti 1 / atha nApkAyo jIvastallakSaNAyogAtmazravaNAdivaditi cennaivaM hetorasiddhatvAt / tathA hi-hastinazarIraM kalalAvasthAyAmadhunotpannasya dravaM sacetanaM ca dRSTamevamaekAyikasyApi / yathA vANDake rasamAtrasamaM jAtAvayavamanabhivyaktacaJcAdipavi Jain Education Intan For Privale & Personal use only ONw.jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 10 // Jain Education Inter bhAgaM cetanAvad dRSTaM, eSaivopamAbjI vAnAmapi / prayogazcAyaM / sacetanA ApaH zastrAnupahatatve sati dravatvAt hastizarIropAdAnabhUtakalalavat / hetorvizeSaNopAdAnAtprazravaNAdivyudAsaH 1 / tathA sAtmakaM toyamanupahatadravatvAt aNDakamadhyasthitakalalavAditi 2 / idaM vA prAgvajjIvaccharIratve siddhe sati pramANaM / sacetanA himAdayaH kacidapUkAyatvAditarodakavaditi 3 / tathA vacana cetanAvantyApaH khAtabhUmisvAbhAvikasambhavAt darduravat 4 / athavA sacetanA antarikSAdbhavA Apo'bhrAdivikAre svata eva sambhUyapAtAt matsyavaditi / tathA zItakAle | bhRzaM zIte patati nadyAdiSvalpe'lpo bahau bahurvahutareca bahutaro ya USmA saMvedyate sa jIvahetuka evA'lpabahubahutarAmilitamanuSyazarIreSvalpabahubahutaroSmavat / zItakAle jaleSUSNasparza uSNasparzavastuprabhava uSNasparzatvAta, manuSyazarIroSNasparzavat / naca jaleSvayamuSNaH sparzaH sahajaH apsu sparzaH zIta eveti vaizeSikAdivacanAt / tathA zItakAle zIte sphIte nipatati prAtastaTAkAdeH pazcimasyAM dizi sthitvA yadA taTAkAdikaM vilokyate tadA tajjalAnnirgato vASpasaMbhAro dRzyate so'pi jIvahetuka eva / prayogastvitthaM- zItakAle jaleSu vASpa uSNasparzavastuprabhavo vaapptvaat| zItakAle zItalajalasiktamanuSyazArIravASpavat / prayogadvaye'pi yadevoSNasparzasya vASpasya ca nimittamuSNasparza vastu tadeva taijasazarIropetamAtmAkhyaM vastu pratipattavyam / jaleSva'nyasyoSNasparzavASpayornimittasya vastuno'bhAvAt / naca zItakAle utkuruDikA'vakaratalagatoSNasparzena tanmadhyanirgatavASpena ca prakRtahetorvyabhicAraH zaGkayaH ! tayorapyavakaramadhyotpannamRtajIvazarIranimittattvAbhyupagamAt / nanu mRtajIvAnAM zarIrANi kathamuSNasparzacASpayornimittI bhavantIti ceducyate, yathA'gnidagdhapASANakhaNDikAsu jalaprakSepe vidhyAtAdapyagneruSNasparzavASpau bhavetAM tathA zItasaMyoge satyapyatrApIti / evamanyatrApi bAppoSNasparzayornimittaM sacittamacittaM vA yathAsambhavaM vaktavyaM / itthameva zItakAle parvatanitambasya nikaTe vRkSAdInAmadhastAcca ya USmA saMvedyate so'pi manuSyavapurUSmAvajjIvaheturevAvagantavyaH / evaM grISmakAle bAhyatApena taijasa syAdvAdabhA. // 10 // w.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ zarIrarUpAnemandIbhavanAt jalAdiSu yaH zItalasparzaH so'pi mAnuSazarIrazItalasparzavajjIvahetuko'bhyupagamanIyaH / tata evaMvidhalakSaNabhAktvAjIvA bhavantyapkAyAH 2 / yathA rAtrau khadyotakasya dehapariNAmo jIvaprayoganirvRttazaktirAvizvakAsti, evamaGgArAdInAmapi prativiziSTaprakAzAdizaktiranumIyate jIvaprayogavizeSAvirbhAviteti / yathA jvaroSmA jIvaprayogaM nAtivartate, evopamAgneyajantUnAM, na ca mRtA jvariNaH kacidupalabhyante / evamanvayavyatirekAbhyAmagneH sacittatA jJeyA / prayogazcAtra / AtmasaMyogAvirbhUto'GgArAdInAM prakAzapariNAmaH zarIrasthatvAt khadyotadehapariNAmavat 1 / tathA AtmasaMyogapUrvako'GgArAdInAmUSmA zarIrasthatvAta, jvaroSmavat / nacAdityAdibhiranekAntaH sarveSAmuSNasparzasyAtmasaMyogapUrvakatvAt 2 / tathA sacetanaM tejo yathAyogyAhAropAdAnena vRddhayAdivikAropalambhAt puruSavapurvat 3 / evmaadilkssnnairaagneyjntvo'vseyaaH| 3 / yathA devasya svazaktimabhAvAnmanuSyANAM vAJjanavidyAmantrairantardhAne zarIraM cakSuSA'nupalabhyamAnamapi vidyamAna cetanAvaccAdhyavasIyate / evaM vAyAvapi cakSuhyaM rUpaM na bhavati sUkSmapariNAmAt paramANoriva vavidagdhapASANakhaNDikAgatA'cittAgneriva vA / prayogazcAyaM / cetanAvAn vAyuraparapreritatiryaganiyamitadiggatimattvAt gavAzvAdivat 1 / tiryageva gamananiyamAt aniyamitavizeSaNopAdAnAca paramANunA na vyabhicArastasya niyamitagatimattvAt jIvapudgalayoranuzreNi gatiriti vacanAt' / evaM vAyurazastropahatazcetanAvAnavagantavyaH 4 // bakulAzokacampakAdhanekavidhavanaspatInAmetAni zarIrANi na jIvavyApAramantareNa manuSyazarIrasamAnadharmabhAJji bhavanti / tathAhi-yathA purupazarIraM bAlakumArayuvavRddhatApariNAmavizeSatvAt cetanAvadadhiSThitaM praspaSTacetanAkamupalabhyate tathedaM vanaspatizarIramanavarataM bAlakumArayuvAvasthAvizeSaiH pratiniyataM vaddhate tathedamapi vanaspatizarIramaGkarakizalayazAkhApazAkhAdivizeSaiH pratiniyataM varddhata iti / tathA yathA manuSyazarIraM jJAnenAnugataM evaM vanaspatizarIramapi yataHzamIprapunnATasiddharasakAsundakavacchUlAgastyAmalakAkaDiprabhRtInAM svaapvibodhtstdbhaavH| tathA' Jan Education intem Allainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ zabhavi.ka. syAdvAdabhA. dhonikhAtadraviNarAzeHsvaprarohaNAvaSTanaM tathA vttaapssplnimbaadiinaaNpaadRttjldhrninaadshishirvaayusNsprshaadkraadbhedH| tathA mattakAminIsanUpurasukumAracaraNatADanAdazokataroH pallavakusumo daH tathA yuvatyAliGganAt panasasya tathA surabhimadirAgaNDakasekAkulasya tathA surabhinirmalajalasekAcampakasya tathA kaTAkSavIkSaNAttilakasya tathA paJcamasvarodgArAt zirISasya virahakasya ca puSpavikiraNaM tathA padmAdInAM prAtarvikasanaM ghoSAtakyAdipuSpANAM ca sandhyAyAM kumudAdInAM tu candrodaye tathAsannameghadRSTau zamyA avkssrnnN| tathA vallInAM vRttyAdyAzrayopasarpaNaM / tathA lajjAlUprabhRtInAM hastAdisaMsparzAtpatrasocAdikA parisphuTA kriyopalabhyate'thavA sarvavanaspaterviziSTartuSveva phalapradAnAnacaitadanantarAbhihitaM tarusaMbandhi kriyAjAlaM jJAnamantareNa ghaTate tasmAt siddhaM cetanAvatvaM vanaspateriti / tathA yathA manuSyazarIraM hastAdicchinnaM zuSyati tathA taruzarIramapi pallavaphalakusumAdicchinnaM vizoSamupagacchad dRSTaM na cAcetanAnAmayaM dharma iti| tathA yathA manuSyazarIraM stanakSIravyaJjanaudanAdyAhArAbhyavahArAdAhArakaM evaM vanaspatizarIramapi bhUjalAdyAhArAbhyavahArAdAhAraka, na caitadAhArakatvamacetanAnAM dRSTaM atastadbhAvAtsacetanatvamiti / tathA yathA manuSyazarIraM niyatAyuSkaM tathA vanaspatizarIramapi / tathA yathA manuSyazarIramiSTAniSTAhArAdiprAptau vRddhihAnyAtmakaM tathA vanaspatizarIramapi / tathA yathA manuSyazarIrasya tattadrogasaMparkAdromapANDutvodaravRddhizophakRzatvAlinAsikAnimnIbhavanavigalanAdi tathA vanaspatizarIrasyApi tathA rogodbhavAtpuSpaphalapatratvagAdyanyathAbhavanapatanAdi / tathA yathA manuSyazarIrasyauSadhaprayogAd vRddhihAnikSatabhugnasaMrohaNAni tathA vanaspatizarIrasyApi / tathA yathA manu-M yazarIrasya rasAyanasnehAyupayogAdviziSTakAntirasabalopacayAdi tathA vanaspatizarIrasyApi viziSTeSTanabhojalAdisekAdviziSTarasavIryasnigdhatvAdi / tathA yathA strIzarIrasya tathAvidhadohRdapUraNAtputrAdiprasavanaM tathA vanaspatizarIrasyApi tatpUraNAtpuSpaphalAdiprasavanamityAdi tathA ca prayogo-vanaspatayaH sacetanAH bAlakumAravRddhAvasthA 1 pratiniyatavRddhisvApaprabodha 2 sparzAdihetukollAsasaGkocAzrayopasarpaNAdi Jain Education inayana For Privale & Personal use only olaw.jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ Jain Educatio viziSTAnekakriyA 3 chinnAvayavamlAni 4 pratiniyatapradezAhAragrahaNa 5 vRkSAyurabhihitAyuSke 6 STAniSTAhArAdinimittakavRddhihAni 7 AyurvedoditatanUroga 8 viziSTauSadhaprayogasaMpAditavRddhihAnikSatabhugnasaMrohaNa 9 pratiniyataviziSTazarIrarasavIryasnigdhatvarUkSatva 10 viziSTadohadA 11 dimattvAnyathAnupapatterviziSTastrIzarIravat / athavaite hetavaH pratyekaM pakSeNa saMha prayoktavyAH / ayaM vA saMgRhItotArtha - prayogaH sacetanA vanaspatayo janmajarAmaraNarogAdInAM samuditAnAM sadbhAvAt / atra samuditAnAM janmAdInAM grahaNAt jAtaM taddadhItyA| divyapadezadarzanAd dadhyAdibhiracetanairna vyabhicAraH zaGkanyastadevaM pRthivyAdInAM sacetanatvaM siddham / AptavacanAtsarveSAM sAtmakatvasiddhi|| riti / dvIndriyAH zaGkhazuktikAdayaH / trIndriyAH pipiilikaadyH| caturindriyA makSikAbhramarapataGgAdayaH / paJcendriyA gomahiSyAdayo garbhavyutkrAntAH saMmUrcchajAzceti // 1 // etadviparIto'jIvaH sa ca dhrmaadhrmaakaashkaalpudglbhedaatpnycvidhH| tatra dharmo lokavyApI nityo'vasthito'rUpidravyamastikAyo 'saGkhyapadezo gatyupagrahakArI ca / 1 / adharmo lokavyApI nityo'vasthito'rUpidravyamastikAyo'saGkhnyapradezaH sthityupagrahakArI ca / 2 / AkAzamapi lokAlokavyApakamanantapradezaM nityamavasthitamarUpidravyamastikAyo 'vagAhopakArakaM vaktavyam / 3 / kAlo'rddhatRtIyadvIpAntarvarttI paramasUkSmo nirvibhAgaH ekaH samayaH / sa cAstikAyo na bhaNyate ekasamayarUpasya tasya niSpradezatvAt / Ahaca "tasmAnmAnuSalokavyApI kAlo'sti samaya eka iha / ekatvAcca sa kAyo na bhavati kAyo hi smudaayH| 1 / " sa ca sUryAdigrahanakSatrodayA - |stAdikriyAbhivyaGganyaH ekIyamatena dravyamabhidhIyate sa caikaH samayo dravyaparyAyo bhayAtmaiva dravyArtharUpeNa pratiparyAyamutpAdavyayadharmApi svarUpAnanyabhUtakramabhAvyanAdyaparyavasAnA (na)ntasaGkhyapariNAmo (mANo'taeva ca sa svaparyAyapravAhavyApI dravyAtmanA nityo'bhidhIyate atItAnAgatavarttamA ational Page #34 -------------------------------------------------------------------------- ________________ zubhavi.kR. syAdvAdabhA. // 12 // nAvasthAsvapi kAlaH kAla ityavizeSazruteH / yathA hyekaH paramANuH paryAyairanityo'pi dravyatvena sadA sanneva na kadAcidasatvaM bhajate tathaikaH samayo'pIti / tathA 'davvapariyaharUvo jo so kAlo havei vavahAro / pariNAmAilarakkho vahaNalarakkho a prmho| 1 / jiivpudglprivtto navapurANAdistena lakSyaH dravyaparyAyarUpo vyavahArakAlaH / svopAdAnarUpeNa svayameva pariNamamAnAnAM bhAvAnAM kumbhakAracakrAdhastanazilAvat zItakAlAghmAyane'gnivat padArthapariNamane ya(Nateya)tsahakAritvaM sA vartanA saiva lakSaNaM yasya sa kAlANadravyarUpo nizcayakAlaH / / tato'nyaH kAlANadravyarUpanizcayakAlo nAsti / atrottaram / utpannadhvaMsitvAtsamayaH paryAyaH, paryAyo dravyaM vinA na bhavati / yadutam " dravyaM paryAyaviyutaM paryAyA dravyavarjitAH / ka kadA kenacirika vA dRSTA mAnena kena vA / 1 / " tataH samayarUpaparyAyopAdAnabhUtena kAlANurUpanizcayakAladravyeNa bhAvyameva yathA indhanAgnisahakArikAraNotpannaudanaparyAyasya taNDulopAdAnakAraNavat kumbhakAracakracIvarAdibahiraGganimittotpannasya mRnmayaghaTaparyAyasya mRtpiNDopAdAnaM narakAdiparyAyasya jiivopaadaan| tadapi kasmAdupAdAnakAraNasadRzaM kArya bhavatItivacanAt / atha mataM samayAdikAlaparyAyANAM kAladravyamupAdAnaM na bhavati kiMtu samayotpattau mandagatipariNatapudgalaparamANuH, nimeSotpattI nayanapuTavighaTana, ghaTikAkAlotpattau ghaTikAsAmagrIbhUtajalabhRtabhAjanapuruSahastAdivyApAraH,divasAdau dinakarabimbamupAdAnAdikaraNa upAdAnatvaM ca pUrvAkAraparityAgAjahadvRttottarAkAropAdAnatvaM, naiva,upAdAnakAraNasadRzaM kAryamiti vcnaatkaalaannudrvymeveti|4| pudgalAH sparzarasagandhavarNavantaH / atra sparzagrahaNamAdau sparze sati rasAdisadbhAvajJApanArtha, tato'vAdIni caturguNAni spArzatvAt pRthivIvattathA manaH sparzAdimat asarvagatadravyatvAt pArthivANuvaditiprayogau siddhau / tatra sparzA mRdukaThinagurulaghuzItoSNasnigdharUkSAH / atra ca Jain Education in P w.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ snigdharUkSazItoSNAzcatvAra evANuSu saMbhavanti skandheSvaSTAvapi yathAsaMbhavaM vktvyaaH| rasAH tiktakaTukaSAyAmlamadhurAH lavaNo |madhurAntargata ityeke saMsargaja itypre| gandhau surabhyasurabhI / kRSNAdayo varNAH / tadvantaH pudgalA iti / na kevalaM pudgalAnAM | sparzAdayo dharmAH zabdAdayazceti darzyante / zabdabandhasaukSamyasthaulyasaMsthAnabhedatamazchAyAtapodyotavantaH pudgalAH / / atra pudgalapariNAmAviSkArI matuSpratyayo nityayogArtha vihitaH / tatra zabdo dhvaniH 1 / bandhaH parasparAzleSalakSaNaH pryogvisrsaadijnitH|| audArikAdizarIrajatukASThAdizleSavat paramANusaMyogajavadveti 2 / saukSyaM sUkSmatA 3 // sthaulyaM sthUlatA 4 / saMsthAnamAkRtiH 5 / bhedaH khaNDazo l bhavanaM 6 / tamazchAyAdayaH pratItAH sarvaevaite sparzAdayaH zabdAdayazca pudgaleSveva bhvntiiti| pagalA dvedhA paramANavaH skandhAzca / tatra paramANorlakSaNamidaM "kAraNameva tadantyaM sUkSmo nityazca bhavati prmaannuH| ekarasavarNagandho dvisparzaH kAryaliGgazca / 1 / " ete dharmAdharmAkAzakAlapudgalA jIvaiH saha SaD dravyANi / eSvAdyAni catvAryekadravyANi jIvAH pudgalAzcAnekadravyANi, pudgalarahitAni tAni paJcAmUrttAni / pudgalAstu mUrtI eveti 2 / satkarmapadalAH puNyaM / santastIrthakaratvasvargAdiphalanivartakatvAtprazastakarmaNAM pudgalA jIvasambaddhAH karma-18 vargaNAH puNyamityarthaH 3 / tadvirItaM tu pApaM / turbhinnakrame tasmAtpuNyAdviparItaM narakAdiphalanivarttakatvAdaprazastA jIvasaMbaddhAH karmapudgalAH pApamityarthaH 4 / bandhasya mithyAtvA'viratikaSAyayogalakSaNahetava AsravaH / asadevagurudharmeSu sddevaadibuddhirmithyaatv| hiMsAdyanivRttiraviratiH / pramAdo madyaviSayAdiH / kaSAyAH krodhAdayaH / yogA mnovaakaayvyaapaaraaH| bandhasya jJAnAvaraNIyAdikarmabandhasya hetavaH kAraNAni Asravati karma yebhyaH sa Asravastato mithyAtvAdiviSayA manovAkAyavyApArA evAzubhakarmabandhahetutvAdAsrava ityarthaH 5 / Jain Education Intern For Privale & Personal use only A liainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 13 // tannirodhaH saMvaraH / teSAM mithyAtvAviratikaSAyayogAnAmAtravANAM samyagdarzanaviratipramAdaparihArakSamAdiguptitrayadharmAnuprekSAdibhirnirodho nivAraNaM sthaganaM saMvaraH / paryAyakathanena vyAkhyA / AtmanaH karmopAdAnahetubhUtapariNAmAbhAvaH saMvara ityabhiprAyaH / sa ca dezasarvabhedAd dvedhA, tatra bAdarasUkSmayoganirodhakAle sarvasaMvaraH, zeSakAle samyaktvapratipatterArabhya dezasaMvaraH 6 / jIvasya karmaNA anyonyAnugamAtmA | saMbandho bandhaH / tatra bandhanaM bandhaH parasparAzleSo jIvapradezapudgalAnAM kSIranIravat / athavA badhyate yenAtmA pAratantryamApAdyate jJAnAvaraNAdinA sabandhaH pudgalapariNAmaH 7 / baddhasya karmaNaH zATo nirjarA / vaddhasya jIvena sambaddhasya karmaNo jJAnAvaraNAde:zAda: zATanaM dvAdazavidhena tapasA vicaTanaM sA nirjarA, sA ca dvividhA sakAmA'kAmabhedAt tatrAdyA cAritriNAM duSkaratapazcaraNakAyo | tsargakaraNadvAviMzatiparISahaparISahaNaparANAM locAdikAyaklezakAriNAmaSTAdazazIlAGga rathadhAriNAM vAhyAbhyantarasarvaparigrahaparihAriNAM niSpatikarmazarIriNAM bhavati / dvitIyA tvanyazarIriNAM tIvratIvratarazArIramAnasAnekadussahaduHkhazatasahasrasahanato bhavati8 / dehAderarAtyantiko viyo ! go mokSaH / dehAdeH zarIrapaJcakendriyAyurAdivAhyaprANapuNyApuNyavarNagandharasasparzapunarjanmagrahaNavedatrayakapAyAdisaGgAjJAnAsiddhatvAderAtya ntiko virahaH punarmokSa iSyate / yo hi zazvadbhavati na punaH kadAcinna bhavati sa Atyantiko'tra paraH prAha- nanu bhavatu dehasyAtyantiko viyogastasya sAditvAtparaM rAgAdibhiH sahAtyantiko viyogo'saMbhavI pramANabAdhanAt / pramANaM cedaM yadanAdimat na tadvinAzamAvizati yathAkAzam anAdimaantazca rAgAdaya iti / ucyate / yadyapi rAgAdayo doSA jantoranAdimantastathApi kasyacidyathAvasthitastrIzarIrAdivastu tattvAvagamena teSAM rAgAdInAM pratipakSabhAvanAtaH pratikSaNamapacayo dRzyate tataH saMbhAvyate viziSTakAlAdisAmagrIsadbhAve bhAvanAprakarSato nirmUlamapi kSayaH, nirmUlakSayAnabhyupa Jain Education Innal syAdvAdabhA. // 13 // Page #37 -------------------------------------------------------------------------- ________________ game'pacayasyApyasiddheH yathA hi zItasparzasaMpAdyA romaharSAdayaH zItapratipakSasya varmandatAyAM mandA upalabdhA utkarSe ca niranvayavinAzinaH / evamanyatrApi mandatAsadbhAve niranvayavinAzo'vazyameSTavyaH / atha yathA jJAnAvaraNIyakarmodaye jJAnasya mandatA bhavati tatprakarSe ca jJAnasya na niranvayo vinAzaH evaM pratipakSabhAvanotkarSe'pi na rAgAdInAmatyantamucchedo bhaviSyatIti / tadayuktam / dvividhaM hi vAdhyaM sahabhUsvabhAvaM sahakArisaMpAdyasvabhAvaM ca / tatra yatsahabhUsvabhAvaM tanna bAdhakotkarSe kadAcidapi niranvayaM vinAzamAvizati jJAnaM cAtmanaH sahabhUsvabhAvam AtmA ca pariNAminityastato'tyantaprakarSavatyapi jJAnAvaraNIyakarmodaye jJAnasya na niranvayo vinAzaH / rAgAdayastu lobhAdikarmavipAkodayasaMpAditasattAkAH tataH karmaNo nirmUlamapagame te'pi nirmUlamapagacchanti / prayogazcAtra / ye sahakArisaMpAdyA yadupadhAnAdapakarSiNaH te tadatyantaTaddhau niranvayavinAzadharmANaH yathA romaharSAdayo vahnivRddhau / bhAvanopadhAnAdapakarSiNazca sahakArikarmasaMpAdyA rAgAdayaH 9 / iti pramANanayatattvaM vyavasthApya vastunirNayArtha vAdamAha / viruddhayodharmayorekadharmavyavacchedena svIkRtatadanyadharmavyavasthApanArtha sAdhanadUSaNavacanaM vAdaH|viruddhayorekA prmaannenaanuppdymaanoplmbhyorddhmyormdhyaaditi|ttpraarmbhkshcaatr jigISustatva tiissshc| tatra jigISuH prasahya prathamaM ca vAdamArabhate prathamameva ca tattvanirNinISuriti dvAvapi prArambhako bhavataH / tatra svIkRta dharmavyavasthApanArtha sAdhanadUSaNAbhyAM paraM parAjetumicchurjigISuH / svIkRto dharmaH zabdAdeH kathaMcinnityatvAdiryastasya / vyavasthApanArtha yatsAmarthyAttasyaiva sAdhanaM parasya ca dUSaNaM tAbhyAM kRtvA paraM parAjenumiccharjigISurityarthaH / tathaiva tattvaM pratiSThApayiSustattvanirNinISuH / tathaiva svIkRtadharmavyavasthApanArtha sAdhanadUSaNAbhyAM zabdAdeH kathaMcinnityatvAdirUpaM tattvaM pratiSThApayitumi Jan Education.in For Private Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ zubhavi. kR. // 14 // cchrustattvanirNinISurityarthaH / ayaM ca dvedhA svAtmani paratra ca / ayamiti tattvanirNinISuH kazcitkhalu saMdehAdyupahatacetovRttiH svAtmani tattvaM nirNetumicchatyaparastu parAnugrahikatayA paratra tatheti dvedhA'sau tatvanirNinISuH sarvo'pi ca dhAtvarthaH karotyarthena vyApta | iti svAtmani paratra ca tattvanirNayaM cikIrSurityarthaH / tadidamiha rahasyam / paropakAraikaparAyaNasya kasyacidvAdivRndArakasya paratra tattvanirNinIporAnuSaGgikaM phalaM jayo mukhyaM tu paratattvAvabodhanam / jigISostu viparyaya iti / prArambhakapratyArambhakAveva mallaprati - manyAyena vAdiprativAdinI / pramANataH svapakSasthApanapratipakSapratikSepAvanayoH karma / vAdiprativA | disiddhAntatattvanadISNatvadhAraNAbAhuzrutyapratibhAkSAntimAdhyasthyairubhayAbhimatAH sabhyAH / vAdiprativAdi - noryathAyogaM vAdasthAnakakathAvizeSAGgIkAraNAgravAdottaravAdanirdezaH sAdhakabAdhakoktiguNadoSAvadhAraNaM yathAvasaraM tattvaprakAzanena kathAvivaraNaM | yathAsaMbhavaM sabhAyAM kathAphalakathanaM caiSAM karmANi / ubhayostattvanirNinISutve yAvattattvanirNayaM yAvatsphUrti ca vAcyamityekaH / svAtmani tattvanirNinISuH paraca paratra dvau vA parasparamityevaM dvAvapi yadA tattvanirNinISU bhavataH tadA yAvatA tattvasya nirNayo bhavati tAvattAbhyAM sphUttau satyAM vaktavyam / anirNaye ca yAvatsphurati tAvadvaktavyam / evaM ca sthitametat "svaM svaM darzanamAzritya, samyak sAdhanadUSaNaiH jigISornirNinIporvA, vAda ekaH kathA bhvet| 1 / bhaGgaH kathAtrayasyAtra, nigrahasthAnanirNayaH / zrImadratnAkaragranthAddhIdhanairavadhAryatAm | 2||' zrIhIra vijayasUrIzvaracaraNAmbhojacaJcararIkeNa / zubhavijayAbhidhazizunA dRbdhA syAdvAdabhASeyam / 3 / iti zrIhIravijayasUrIzvara ziSyapaNDitazubha vijayagaNinA zrIvijayadevasUrIzvaranirdezAt pramANanayatattvaprakAzikAparanAmnI syAdvAdabhASA samarthitA // // iti zrIzubhavijayakRtA syAdvAdabhASA samAptA // Jain Education Intell syAdvAdabhA. // 14 // jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ Page #40 -------------------------------------------------------------------------- ________________ gugugunn 8&ligibiligigigigitals&igiggingingle&igigigigigigagigital maajhkhaapaablik "aa syAdvAdabhASA smaaptaa| " | Jain Education Interational For Privale & Personal use only