Page #1
--------------------------------------------------------------------------
________________ मुनि यशस्वसागर कृत शब्दार्थ स्वस्थ जितेन्द्र शाह अढारमी सदीना प्रारंभे थयेला त्रण महान जयोतिर्धरो निर्चन्थ दर्शनमां विशेष ख्यातिप्राप्त छे. (1) नन्यायना प्रकांड विद्वान, तार्किकशिरोमणि महामहोपाध्याय यशोविजयजी; (2) सिद्धान्तशिरोमणि मुनि विनयविजयजी; तथा (3) व्याकरण, काव्य, अने ज्योतिषशास्त्रना महामनिषी मुनि मेघविजयजी, आ त्रण श्वेताम्बर मुनिवरोनी कृतिओनुं आजेय आदर अने विनयपूर्वक अध्ययन-अध्यापन थई रह्युं छे. तेमांय उपा. यशोविजयजीना ग्रंथो तो विशेष आदरणीय मनाय छे. ए युगमां ज थई गयेला एक अल्पज्ञात मुनि यशस्वतु अपर नाम जशवंतसागरनी एक अप्रगट कृति, शब्दार्थसंबंध, अत्रे प्रकाशित करवामां आवी रही छे. उपाध्याय यशोविजयनी तीक्ष्ण तार्किक शैली अने काव्यात्मक भाषामां रचायेली जटिल कृतिओ करतां सरळ अने सुबोध रीते दर्शनशास्त्रनो अभ्यास करवा इच्छता प्रारंभिक अभ्यास माटे उपयोगी कृति रचवानुं श्रेय मुनि यशस्वसागरने प्राप्त थाय तेम छे. जैन परंपराना न्याय-दर्शनना ग्रंथो रचवानी परंपरा तो सिद्धसेन दिवाकरथी शरू थई ज गई हती अने आ ज परंपरामां आचार्य मलवादी, सिंहशुर, अकलंक, हरिभद्रसूरि, विद्यानंद, हेमचंद्र आदि अनेक पूर्वाचार्योए प्रौढ रचनाओ करी हती अने ते सौमां दार्शनिक चर्चाओ करवामां आवी to che : परंतु न्यायदर्शन के वैशेषिक दर्शननो अभ्यास करवा इच्छता विद्यार्थीने माटे जेवी रीते अन्नभट्ट रचित तर्कसंग्रह अने विश्वनाथ पंचाननकृत मुक्तावली अत्यंत प्रचलित छे तेवी कृतिनी जैनदर्शनमां ऊणप हती. आ ऊणपने उपाड यशोविजयजीए तर्कभाषा द्वारा पूरी तो करी पण तेमनी सांप्रत कृति पण साव सरळ नथी. तेनो अभ्यास करवा माटे थोडी वधु सज्जतानी आवश्यकता रहे छे. आवी परिस्थितिमां सरळ ग्रंथो रचवानो प्रयास मुनिश्री यशस्वसागरे कर्यो छे. तेमणे अन्नभट्टना तर्कसंग्रहनी तोले आवी शके तेवी लघु कृति जैनी सप्तपदार्थोनी रचना करी छे. ज्यारे मुक्तावलीनी तोले आवी शके तेवी स्याद्वादमुक्तावलीनी रचना करी छे. आ बन्ने कृति प्रकाशित थई चूकी छे. परंतु पूर्वे जैन धर्ममां दर्शननो अभ्यास करवा माटे सर्वप्रथम तर्कसंग्रह अने मुक्तावलीनो ज अभ्यास कराववामां आवतो हतो. अने आजे पण आ ज प्रणालिका प्रवर्तती होवाथी उक्त बन्ने कृतिओनी प्रसिद्धि थई शकी नथी एटलुं ज नहीं, जैन दर्शनना अभ्यासीओने आवा प्रकारनी कृतिओनी रचनानो ख्याल सुध्धां नथी. मुनि यशस्वतसागर अन्य लेखकोनी जेम ज मुनि यशस्वसागर किंवा जशवंतसागरनां जन्म, जन्मस्थळ, माता-पिता, अवस्था आदि अंगे कोई पण प्रकारनी विशेष माहिती प्राप्त थती नथी. (स्व) मोहनलाल दलीचंद देसाईना जैन साहित्यना संक्षिप्त इतिहास अंतर्गतमां तेमनी कृतिओ अंगे अने गुरु अंगेनी माहिती आपवामां आवी छे, परंतु तेथी विशेष कोई माहिती उक्त ग्रंथमां दर्शाववामां आवी नथी. जैन संस्कृत साहित्यनो ईतिहास भा.0 3मां प्रा. हिरालाल रसिकदास कापडियाए यशस्वतसागरनी कृतिओ अंगे अछडतो उल्लेख कर्यो छे जरूर, पण तेमना संपूर्ण साहित्य अंगे कोई पण प्रकारनी विशेष चर्चा करी नथी. सह प्रथम विशेष माहिती मुनिवर हिमांशुविजयजी संपादित जेनी सप्तपदार्थोनी प्रस्तावनामां प्राप्त थाय छे, ते उपरांत भारतीय विद्याभवन द्वारा प्रकाशित यशस्वसागरनी स्याद्वादमुक्तावलीनी प्रस्तावनामां माहिती आपवामां आवी छे. तथा तेमणे रचेली कृतिओमां आपवामां आवेली प्रशस्तिओने आधारे मात्र तेमनी गुरुपरंपरा अंगेनी ज माहिती प्राप्त थाय छे. तेमना पूर्व गुरु तरीके अनुक्रमे विजयप्रभसूरि,
Page #2
--------------------------------------------------------------------------
________________ जितेन्द्र शाह णिर्ग्रन्थ कल्याणसागर, तथा तपागच्छीय श्री यशसागरनो उल्लेख कर्यो छे. अहीं प्रगट करेली आवेली कृतिना अंते गुर आदिनो उल्लेख करवामां आव्यो नथी. वळी स्याद्वादमुक्तावलीना दरेक स्तबकने अंते चारित्रसागरनो बहमानपर्वक उल्लेख करवामां आव्यो छे. तेथी एवुं अनुमान करी शकाय के चारित्रसागर तेओश्रीना विद्याग2 होय अथवा तेमना दादा गुर होई शके, अथवा धर्ममां जोडनार प्रेरक साधु होई शके. कृतिओ : यशस्वसागरे नीचे जणावेल 14 कृतिओनी रचना करी छे. तेमांथी त्रण कृतिओ ज प्रकाशित थई छे. बाकीनी बधी कृतिओ अघावधि अप्राप्य तेम ज अप्रकाशित छे. ग्रंथनाम संवत् 1. विचारषत्रिशिकावचूरि 1721 2. भावसप्ततिका (प्रकाशित) 1740 3. जैनी सप्तपदाथ (प्रकाशित) 1757 4. शब्दार्थसंबंध 1758 5. प्रमाणवादार्थ 1759 6. जैनतर्कभाषा 7. वादसंख्या 8. स्याद्वाद मुक्तावली (प्रकाशित) 9. मानमंजरी 10. समासशोभा 11. गृहलाघववार्तिक 1760 12. यशोराजपद्धति 1762 13. वादार्थनिरूपण 14. स्तवनरत्न उपरोक्त ग्रंथोनी सूचि जोतां ज ख्याल आवी शके तेम छे के तेओ दर्शनशास्त्र तथा ज्योतिषशास्त्रना विद्वान् हता. अने अन्य विद्वानोनी जेम विशाळकाय, तर्कजाळ युक्त, अने एथी जटिल चूंथो न रचता प्रारंभिक अभ्यासी माटे उपयोगी एवा लघु ग्रंथोनी रचना करी छे. आ ग्रंथोनो अभ्यास करवाथी तत6 विषयना विशेष अभ्यास अंगेनी योग्यता प्राप्त थई शके तेम छे. शब्दार्थसम्बन्ध : भारतीय दर्शनशास्त्रमां शब्द अने अर्थना संबंध विशे पूर्व काळथी ज घणी चर्चाओ थई छे. प्रायः दरेक दर्शनमां अने दरेक दार्शनिके आ विषय उपर चर्चा करी छे. दर्शनशास्त्रमां पांच प्रकारना संबंधो मानवामां आव्या छे. (1) संयोग, (2) समवाय, (3) तादाभ्य, (4) तदुत्पत्ति, अने (5) वाच्य-वाचक
Page #3
--------------------------------------------------------------------------
________________ Vol. II - 1996 मुनिश्री यशस्वत्सागर त... भाव संबंध. आ पांचेय संबंधो अंगे प्रस्तुत कृतिमां क्रमशः चर्चा करवामां आवी छे. संयोग, समवाय, तादात्म, अने तदुत्पत्ति संबंध शब्द अने अर्थमां कोई रीते घटी शके तेम नथी तेनी सयुक्तिक चर्चा करी छे. छेल्ले वावाचक संबंध ज युक्तियुक्त छे तेम जणाव्युं छे. प्रस्तुत कृति प्रमाणनयतत्त्वालो कालंकारनी रत्नाकरावतारिका-टीकामां थयेली चर्चा साथे महदंशे शब्दशः साम्य धरावे छे. तेथी आ कृतिनो मूळ आधार रत्नाकरावतारिका-टीका होवानुं स्पष्ट छे. शब्दार्थसम्बन्धः या नमः वागर्थयोः शब्दपदार्थयोः को नाम सम्बन्धः ? संयोगो वा समवायो वा तादात्म्यं वा तदुत्पत्तिर्वा वाच्यवाचकभावो वेति पंचकं विचारणीयं वक्तव्यमेतत् न तावत् संयोग-सम्बन्धो द्रव्यद्वयोरेव संयोगस्य सत्त्वात् घटपटयोरिव सह्यविंध्याचलयोरिव । नापि समवायः गुणगुणिनोरेव समवायादात्मभूतमग्ने-रौष्ण्यमनात्मभूतं दंडीपुरुष इति । नापि तृतीयस्तयोस्तादात्म्यं न घटते, अत्र पक्षद्वयं शब्दात्मा अर्थो वाऽर्थात्माशब्दो वाच्यतयात्वच्चित्ते चकास्यात् ? यदि शब्दात्मा शब्दस्तदा समस्ता अपि शब्दाः स्वं स्वमात्मानमात्मना ख्यापयेयुः यथाऽशेषेभ्यः शब्देश्यः शब्दाद्वैते प्रसर्पति सति...... तंति-तल-ताल-वेणु-वीणा-मृदङ्ग सङ्गि-संगीतकारम्भनिभृत भुवनत्रयं भवेदित्यथ तच्छब्द वाच्यश्चेदर्थस्तर्हि तुरग-तरंग-श्रृंगार-शृंगारानलानिल-मोद-मोदकादिशब्दोच्चारणे चूरण-प्लावनसंभोग-वदनदाहोड्डयन-प्रीति-तृप्त्यादि-प्रसङ्गप्रसक्तेः । किंचातीतानागत सङ्ग वर्तमानकालत्रितया विवर्ति पदार्थसार्थकथा प्रथाऽवृथाऽपि यथा-तथा स्यात् न हि वृक्षात्मा शिशपा तमन्तरेण क्वपि संपद्यते वृक्षात्मा शिशपा एव वृक्षत्वमन्तरा नोपपद्यते यदा स नैव तथात्वे हि स्वरूपमेवासौ जह्यात् येव स्तंभकुंभांभोरुहादिवत् । प्रत्यक्षेनैतयोः शब्दार्थयोस्तादात्म्यं न क्षमते । यथा ताल्वोष्ठरसनारदन-व्यापार-परायणः शब्दः कर्णकोटरकुटुम्बी खल्वभिलाप: प्रत्यक्षेण लक्ष्यते, क्षितितलावलम्बी कलशकुलिशादिभावराशिरिति कथमेतयोरैक्यं वक्तुं शक्येत ? तन्न तादात्म्यपक्षोपक्षेपः सूक्ष्मः । तुरायस्तदुत्पत्तिपक्षः शब्दादर्थ उन्मज्जेदर्थाद्वा शब्दः ? प्राचिपक्षे कलशादि शब्दादेव तदर्थोत्पत्तिर्न कापि दरीदृश्यते । सूत्रदण्डचक्रचीवरादिकारणकलापमीलनक्लेशं किमर्थमाश्रयेत् । शब्दोच्चारणमात्रादेव तत्सिद्धेः प्रकृतप्रयोगारम्भाभियोगो निरुपयोगः स्यात् । द्वितीये पुनरनुभवबाधनम् अधररदनरसनादिभ्यः शब्दोत्पत्तिसंवेदनादिति तदुत्पत्तिसम्बन्धसम्भवनिराकरणम् । अथ वाच्यवाचकभावपक्षोऽपि न क्षेमकारः । यतोऽसौ वाच्यवाचकयोः स्वभावभूतस्तदतिरिक्तो वा भवेत् प्राचिविकल्पे तौ शब्दार्थावेव न कश्चिद्वाच्यवाचकभावसम्बन्धः । द्वितीयपक्षे एकान्तेन भेदो वा कथञ्चिद्भेदो वा तत्त्वेकान्तभेदे भेदत्रितयं त्रोकते किमयं नित्यो वाऽनित्यो वा नित्यानित्यो वा 3 नित्यश्चेत् सम्बन्धिनोरपि नित्यत्वापत्तेः अन्यथा सम्बधस्याप्यनित्यत्वानुषंगात् तत्संबंधि संबद्धश्चभावद्रव्य.....ते स्तै सम्बन्धिभिरुभयः सम्बन्धस्तस्यस्वभावस्य पतनात् । अथानित्यस्तदा सर्ववाच्यवाचकेष्वेकः, प्रतिवाच्यवाचकं भिन्नो वा ? एकश्चेत्तर्हि तदेकस्मादेव शब्दादशेष पदार्थप्रतिपत्तिप्रसङ्गः । द्वितीयपक्षे तु किमसौ तत्र सम्बद्धोवा' सम्बद्धो वा भवेद् ?असम्बद्धश्चेत्तर्हि घटशब्दात्पटप्रतीतिः पटशब्दाद्घटप्रतीतिः । द्वयोरपि वाच्यवाचक योरुभयत्राविशेषात् । अथ सम्बद्धसम्बन्धस्तादात्म्येन वा तदुत्पत्त्या वा ? न तावत्तादात्म्येन भेदपक्ष कक्षीकारात् । न तावत्तदुत्पत्यात् [यतः] किमयं वाच्योत्पत्तिकाले जायेत वाचकोत्पत्तिकाले वा युगपदुभयोत्पत्तिकाले वा एकस्य प्रथममुत्पादेऽपि यदैव द्वितीय उत्पद्येत तदैव वेति? विकल्पचतुष्ट्यम् । तत्राद्यौ द्वावेव पक्षावक्षणौ, द्वयाधारत्वेनास्यान्यतरस्याप्यसत्तायामुत्पत्तिविरोधात् । तार्तीयीक विकल्पे तु क्रमेणोत्पदिष्णवः पदार्थाः शब्दार्थाऽवाच्या अवाचकाश्च भवेयुस्तुरीयपक्षे तु किमसौ वाच्यवाचकाभ्यामेव सकाशादुल्लसेद्, अन्य एव संकेतादपि
Page #4
--------------------------------------------------------------------------
________________ जितेन्द्र शाह णिर्ग्रन्थ शब्दाद्वाच्यवाचकाभ्यामपि सकाशादन्यतोऽपि वा ? आद्य कल्पनायांमनाकलित संकेतस्यापि नालिकेद्धीपवासिनः शब्दोच्चारणानन्तरमेव पदार्थसार्थप्रतीतिः स्यात् । तदानीं तस्य वाच्यस्य दर्शने तस्य सम्बन्धस्योत्पादनाद अथोत्पन्नोप्यसौ संकेताभिव्यक्त एव वाच्यप्रतिपत्ति-निमित्तम् ननु कार्यकारणभावविशेष एवाभिव्यंग्याभिव्यंजकभावस्तत्र चान्यतोऽपीति विकल्पप्रतिविधानमेव समाधानम् न हि शब्दाः श्वपाका इव वराकाः स्वलक्षण ब्राह्मणं क्षणमपि स्रष्टुमर्हति, विकल्पशिल्पिकल्पितार्थमात्रगोचरात्वात् तेस्साम्। विकल्पानां चोत्प्रेक्षा-लक्षण-व्यापारपर्यवसितत्वात् । तदुक्तम् विकल्पयोनयः शब्द विकल्पाः शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥ 1 ॥ तदेतदखिलमनिलांदोलितार्कतूल सदृशमिति शब्दार्थयोः सम्बन्ध निराकरणं तत्स्थापने च युक्तियुक्तावस्तु युक्तय रत्नाकरावतारिकातो विज्ञेयास्तत्स्थापनार्थ परप्रणीत कंटकोद्धार प्रकार विशेषण संदर्भितानि वाक्यानि यथा वाच्य-वाचकोत्पत्ति-समय-संभूष्णु-शक्ति स्वभावस्याऽबाधितस्तथानुभवेन चित्रज्ञारूपस्पष्टदृष्टान्ता वष्टम्भेन च कृतविरोधपरिहारत्वान्नित्यानित्यस्य वाच्यवाचकाभ्यां कथञ्चिद्भिन्नस्य सामान्यविशेषोभयस्वभाववस्तुगोचरो-परचितसंकेताभिव्यक्तस्य वाच्यवाचक भाव-सम्बन्धस्य बलेन शब्दानामर्थस्य प्रतिपादकत्वं प्रतिपद्य शब्दमेव प्रामाण्यमङ्गीकृतमिति शब्दार्थयोः सम्बन्धसंबद्धत्वं लिखिते । पं. यशस्वत्सागरेण संवत् 1758 वर्षे संग्रामपुरे स्वेन गणिश्री मुनीन्द्रसागर वाचनार्थम् ॥shrii॥