Page #1
--------------------------------------------------------------------------
________________ // अथ प्रशमरतिः प्रारभ्यते ॥ wo wornAbheyAdyAH sidaarthraajsuunucrmaashcrmdehaaH| पञ्च नव दश चं दशविधधर्मविधिविदोजयन्ति जिनाः॥1 जिनसिझचार्योपाध्यायान् प्रगिपत्य सर्व प्रशमरतिस्वार्थ वक्ष्ये जिनशासनात्किंचित् ॥ 2 ॥ यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् । सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥ 3 ॥ shrutbujhivibhvprihiiraakstthaapyhmshktimvicinty| द्रमक श्वावयवोंछकमन्वेष्टुं ttprveshepsuH॥4|| बहुभिर्जिनवचनावपारगतैः क्विवृस्सैर्म्हाम्तिभिः। पूर्वमनेकाः प्रथिताः prshmjnnshaastrpaatyH|| 5 // ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारंपर्यादुच्छेषिकाः कृषणकेन संहृत्य ॥ 6 ॥ तद्भक्तिबलार्पितया मयाप्यविमलाल्पया khmtishktyaa। प्रशमेष्टतयानुसृता विरागमार्गकपदिकेयम् ॥ 7 ॥ यद्यप्यवगीतार्था न वा कठोरप्रकष्टभावार्था । सद्भिस्तथापि मय्यनुकम्पैकरसैरनुप्राह्यम् ॥ 8 ॥ 1 P. ओमित्र्. - -
Page #2
--------------------------------------------------------------------------
________________ पीठबन्धाधिकारः [9-17] को ऽत्र निमितं वक्ष्यति निसर्गमतिसुनिपुणो ऽपि वायन्यत् । दोषमलिने ऽपि सन्तो यदणसारग्रहणददाः ॥ 5 ॥ सद्रिः सुपरिगृहीतं यत्किंचिदपि प्रकाशतां याति । मलिनो ऽपि यथा हरिणः प्रकाशते पूर्णचन्द्रस्यः ॥ 1 ॥ बालस्य यया वचनं काहलमपि शोभते पितृसकाशे । तद्वत्सजनमध्ये प्रलपितमपि सिदिमुपयाति ॥ 11 ॥ ये तीर्थकृत्प्रणीता भावास्तदनन्तश्च prikshritaaH। तेषां बहुशो ऽयनुकीर्तनं भवति पुष्टिकरमेव ॥ 1 ॥ यवद्विषघातार्थ मन्त्रपदे न पुनरुक्तदोषो ऽस्ति । तद्रागविषघ्नं पुनरुक्तमदुष्टमर्थपदम् ॥ 13 ॥ ? यद्वदुपयुक्तपूर्वमपि भैषजं सेव्यते ऽर्जिनाशाय । तहद्रागातिहरं बहुशो ऽप्यनुयोज्यमर्थपदम् ॥ 14 ॥ वृत्त्यर्थ कर्म यथा तदेव लोकः पुनः पुनः कुरुते । एवं विरागवाताहेतुरपि पुनः punshcintyH॥15|| दृढतामुपैति वैराग्यन्नावना येन येन भावेन । तस्मिस्तस्मिन् कार्यः कायमनोवान्भिरच्यालः ॥ 16 ॥ माध्यस्थ्यं वैराग्यं विरागता शान्तिरुपशमः prshmH। दोषकयः कषाय विजयश्च वैराग्य्प्र्यायाः॥17॥ * Var . vA hyanyata. ? A. Interchanges.
Page #3
--------------------------------------------------------------------------
________________ ~~r... [18-27] प्रशमरतिः इच्छा मूर्छा कामः स्नेहो गाध्य म्म्त्व्म्भिन्न्द्ः। अभिलार इत्यनेकानि रागपर्यायवचनानि ॥ 10 ॥ हा रोग दोषो द्वेषः प्रिवाद्म्त्स्रासूयाः। वैरप्रचण्डनाया नैके द्वेषस्य पर्यायाः ॥ 15 ॥ रागद्वेषपरिगतो मिथ्यात्वोपहतकलुषया दृष्ट्या । पञ्चास्रवमलबहुलातरौद्रतीब्राभिसंधानः ॥ 20 ॥ kaaryaakaaryvinishcysNshleshvishdilkrmddhH| आहारभयपरिग्रहमैथुनसंज्ञाकलिग्रस्तः ॥ 21 ॥ क्लिष्टाष्टकर्मबन्धनबदनिकाचितगुरुर्गतिशतेषु । जन्ममरणैरजस्रं बहुविधपरिवर्तनानान्तः ॥ 22 ॥ दुःखसहस्त्रनिरन्तरगुरुमाराकान्तकर्षितः क्रुन्न्ः। विषयसुखानुगततरः कवायवक्तव्यतामेति ॥ 23 ॥ __sa क्रोधमानमायालोरतिदुर्जयैः परामृष्टः । प्राप्नोति याननर्यान कस्तानुदेष्टुमपि shktH॥24॥ क्रोधात्त्रीलिविनाशं मानाद्वियोपघातमाप्नोति । शायात्प्रत्ययहानि सर्वगुणविनाशनं लोभात् ॥ 25 ॥ क्रोधः परितापकरः सर्वस्योगकारकः क्रोध्ः। वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ 26 ॥ श्रुतशीलविनयसंदूषणस्य धर्मार्थकामविघ्नस्य । मानस्य को ऽवकाशं मुहूर्तमपि पण्डितो दद्यात् ॥ 27 ॥
Page #4
--------------------------------------------------------------------------
________________ कषायरागादिकर्माधिकाराः [28-37] सायाशीलः पुरुषो यद्यपि न करोति किंचिदपराधम् । सयेवाधिश्वास्यो भवति tyaapyaatmdosshtH||28|| सर्वधिनाशाययिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतःकणमपि दुःखान्तरमुपेयात् ॥ 2 ॥ एवं क्रोधो मानो माया लोजश्च दुःखहेतुत्वात् । सत्यानां भवसंसारदुर्गमार्गप्रणेतारः ॥ 30 ॥ __ ममकाराहंकारावेषां मूलं पदद्वयं भवति । रागद्वेषावित्यपि तस्यैवान्यस्तु प्र्याय्ः॥31॥ मायालोनकायश्चेत्येतद्रागसंशितं वंद्वम् । कोयो मानश्च पुनष इति समासनिर्दिष्टः ॥ 3 ॥ मिथ्यादृष्ट्यविरमणप्रमादयोगास्तयोर्बलं दृष्टम् । तदुपगृहीतावष्टविधकर्मवन्धस्य हेतू तौ ॥ 33 ॥ सज्ञानदर्शनावरणवेद्यमोहायुषां तथा नानः । गोत्रान्तराययोश्चेति कर्मबन्धो ऽष्टधा मौलः ॥ 30 ॥ पश्चनबध्यापिशतिकश्चतुःषटूसप्तगुणन्नेदः । दिपचनेद इति सप्तनव तिन्नेदास्तयोत्तरतः ॥ 35 ॥ प्रकृतिरियमनेकविधा स्थित्यनुभावप्रदेशतस्तस्याः । तीव्रो मन्दो मध्य इति नवति बन्धोदय विशेषः ॥ 36 ॥ तत्र प्रदेशबन्धो योगात्तदनुभवनं कषायवशात् । स्थितिपाकविशेषस्तस्य नवति लेश्याविशेषेण ॥ 27 ॥
Page #5
--------------------------------------------------------------------------
________________ [38-46] प्रशमरतिः ताः कृष्णनीलकापोततैजसीपद्मशुक्लनामानः । श्लेष श्य वर्णबन्धस्य क्र्म्ब्न्ध्स्थितिविधाय्ः॥30॥ ___ कर्मोदयाद्वगतिर्नवगतिमूला शरीरनिर्वृतिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ॥ 3 ॥ दुःख हिट् सुखलिप्सुर्मोहान्धत्वाददृष्टगुणदोषः । यां यां करोति चेष्टां तया तया दुःखमादत्ते ॥ 10 ॥ कलरिनितमधुरगांधर्वतूर्ययोषिहिनूषणरवाद्यैः । श्रोत्रावबद्धहृदयो हरिण श्व विनाशमुपयाति ॥ 1 ॥ ग्तिविभ्र्मेनिन्ताकार्हास्य्लीलाक्त्ताक्स्स्विक्स्सिप्त्ः। रूपावेशितचक्षुः शलन्न इव विपद्यते विवशः ॥ 4 ॥ स्नानाङ्गरागवर्तिकवर्णकधूपाधिवासपटवासैः । गन्धनभितमनस्को मधुकर श्व नाशमुपयाति ॥ 13 ॥ मिस्स्त्तान्न्पान्माण्सौद्नादिम्धुर्र्स्विस्स्य्गृहात्मा। गलयन्त्रपाशवद्वो मीन श्व विनाशमुपयाति ॥ 4 ॥ शयनासनसंवाधनसुरतस्नानानुलेपनासक्तः । स्पर्शव्याकुलितमतिर्गजेन्द्र श्व बध्यते मूद्ध्ः॥4॥ एवमनेके दोषाः प्रणष्टशिष्टेष्टदृष्टिंचेष्टानाम् । दुर्नियमितेन्द्रियाणां भवन्ति बाधाकरा बहुशः ॥ 6 ॥ एकैकविषयसगाद्रागद्वेषातुरा विनष्टास्ते । 1 संवाहनं अंगमर्दनम् संबाधन-विश्रामणा 2 War.H.KE. - -
Page #6
--------------------------------------------------------------------------
________________ करणार्थाः [47-56] किं पुनरनियमितात्मा जीवः pnycendriyvshaatH||4|| न हि सो ऽस्तीन्द्रियविषयो येनान्यस्तेन नित्य्तृस्सितामि। तृप्तिं प्राप्नुयुरकाण्यनेकमार्गप्रलीनानि ॥ 7 ॥ कश्चिच्छुभो ऽपि विषयः prinnaamvshaatpunrbhvtyshubhH| कश्चिदशुभो ऽपि जूत्वा कालेन पुनः shuniinti॥ध्न्न्न्ना कारणवशेन यद्यत् प्रयोजनं जायते यथा यत्र । तेन तथा तं विषयं शुन्नमशुन्नं वा प्रकल्पयति ॥न्ना अन्येषां यो विषयः स्वानिप्रायेण भवति पुष्टिकर: / स्वमतिविकल्पानिरतास्तमेव नूयो द्विषन्त्यन्ये ॥ 51 ॥ तानेवार्थाधिपतस्तानेवार्थान्प्रलीयमानस्य । निश्चयतो ऽस्यानिष्टं न विद्यते किंचिदिष्टं वा ॥ 52 ॥ रागद्वेषोपहतस्य केवलं कर्मबन्न नास्य्। नान्यः स्वल्पोऽपि गुणोऽस्ति यः परत्रेह च shreyaan॥53॥ यस्मिनिन्श्यि विषये शुभमशुनं वा निवेशयति नावम् । रक्तो वा विष्टो वा स बन्धहेतुर्जवति तस्य ॥ 54 ॥ स्नेहान्यक्तशरीरस्य रेणुना लिप्यते यथा गात्रम् । रागद्वेषाक्लिनस्य कर्मबन्धो नवत्येवम् ॥ 55 ॥ एवं रागद्वेषौर मोहो मिथ्यात्वमविरतिश्चैव । एनि प्रमादयोगानुगे: समादीयते कर्म ॥ 56 ॥ * Var, H: तुष्टिकरः 2 6 रागो द्वेषो. -
Page #7
--------------------------------------------------------------------------
________________ [57-66] प्रशमतिः कर्भमय: संसार: संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसंततेर्मूलम् ॥ 5 ॥ एतदोषमहासंचयजालं शक्यमप्रमत्तेन । प्रशमस्थितेन घनमप्युढेष्टयितुं निरवशेषम् ॥ 5 ॥ अस्य तु मूल निबन्ध ज्ञात्वा तच्छेदनोद्यमपरस्य । दर्शनचारित्रतपःस्वाध्यायध्यानयुक्तस्य ॥ एए॥ प्रायवानृतनावगपरधनमैथुनममत्वविरतस्य । नवको जमशुच्छमात्रयात्राधिकारस्य ॥ 6 ॥ जिननाधितार्थसद्भावनाविनो विदितलोकतत्त्वस्य । अष्टादशशीलसहस्रधारणकृतप्रतिशस्य ॥ 61 ॥ परिणाममपूर्वमुपागतस्य शुनजावनाध्यवसितस्य । अन्यो ऽन्यमुनरोचविशेषमनिपश्यत: समये ॥ 6 ॥ वैराग्यमार्गसंप्रस्थितस्य संसारवासचकितस्य । स्वहितार्थानिरतमतेः शुनेयमुत्पद्यते चिन्ता ॥ 3 ॥ जवकोटी निरसुलनं मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुयः प्रत्येत्यपि देवराजस्य ॥ 6 ॥ आरोग्यायुर्बलसमुदयाश्चला वीर्यमनियतं धर्मे । तल्लब्ध्वा हितकार्ये मयोद्यमः सर्वथा कार्य्ः॥65॥ शास्त्रागमादृतेन हितमस्ति न चशास्त्रमस्ति विन्य्मृते। नस्माच्छास्त्रागमलिप्सुना विनीतेन न्वित्व्य्म्॥16॥
Page #8
--------------------------------------------------------------------------
________________ करणार्थाः [67-76] कुलरूपवचनयौवनधनमित्रैश्वर्यसंपदाप पुंसाम् । विनयप्रशमविहीना न शोजते निर्जलेव नदी ॥ 6 ॥ न तथा सुमहाध्यैरपि वस्त्रान्तरणैरलंकृतो नाति । श्रुतशीचमूलनिकको विनीतविनयो यथा नाति ॥ 8 ॥ गुर्वायत्ता यस्माच्छास्त्रारम्ना नवन्ति सर्वेऽपि । तस्मादाराधनपरेण हितकांक्षिणा जाव्यम् ॥6e । / धन्यस्योपरि निप्त्त्य्हित्स्माच्र्न्न्ध्र्म्निर्वापी। गुरुबदनमलयनिसृतो वचनसरसचन्दनस्पर्शः ॥ 70 ॥ दुःप्रतिकारौ मातापितरौ स्वामी गुरुश्च लोके ऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ 71 ॥ विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिर्वेइरितिफलं चाश्रवनिरोधः ॥7shaa संवरफलं तपोबलमय तपसो निर्जरा फलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ 73 ॥ योगनिरोधाद्भवसंततिक्षय: स्ण्त्तिक्स्स्यान्मोक्स्स्ः। तस्मात्कल्याणानां सर्वेषां नाजनं विनयः ॥ 7 ॥ विनयव्योतमनसो गुरुविद्वत्साधुपरिन्नवनशीलाः । त्रुटिमात्रविषयसङ्गादजरामरवनिरुद्विनाः ॥ 5 ॥ केचित्साहिरसातिगौरवात्सांप्रतेक्षिणः पुरुस्साः। मोहात्समुद्भवायसवदामिषरा विनश्यन्ति ॥ 6 ॥
Page #9
--------------------------------------------------------------------------
________________ [77-85] प्रशमरतिः ते जात्यहेतुदृष्टान्तसिहमविरुद्धमजरमन्नयकरम् । सर्वज्ञवाग्रसायनमुपनीतं नानिनन्दन्ति ॥ 7 ॥ यद्वत्कश्चित् वीरं मधुशर्करया सुसंस्कृतं हृद्यम् । पित्तार्दितेन्द्रियत्वाद्वितश्रमतिर्मन्यते कटुकम् ॥ 78 ॥ तद्वन्निश्चयमधुरमनुकम्पया सद्भिरनिहितं पथ्यम् । तथ्यमवमन्यमाना राग्द्वेस्सोद्योवृत्ताः॥ 79 ॥ jaatikulrupbllaabhbudhviaallbhykshrutmdaandhaaH| क्लीबाः परत्र चेह च हितमप्यर्थ न पश्यन्ति ॥ ॥ ___ ज्ञात्वा भवपरिवर्ते जातीनां कोटीशतसहस्रेषु । हीनोत्तममध्यत्वं को जातिमदं बुधः कुर्यात् ॥ 81 ॥ naikaajaativishessaanindriynirvRttipuurvkaansttvaaH| कर्मवशादच्छन्त्यत्र कस्य का शाश्वती जातिः॥ 82 ॥ रूपबलश्रुतमतिशीलविभवपरिवर्जितांस्तथा दृष्ट्वा ॥ विपुलकुलोत्पन्नानपि ननु कुलमानःपरित्याज्यः ॥ 3 ॥ यस्याशुई शीलं प्रयोजनं तस्य किं कुलमदेन । स्वगुणाभ्यलंकृतस्य हि किं शीलवतःकुलमदेन ॥ 4 ॥ कः शुक्रशोणितसमुद्भवस्य सततं चयापचयिकस्य । रोगजरापाश्रयिणो मदावकाशो 'स्ति रूपस्य ॥ 8 ॥ नित्यं परिशीलनीये' त्वङ्मांसाच्छादिते क्लुस्स्पूर्न्ने। 1 H. निसपरिशीलनीये.
Page #10
--------------------------------------------------------------------------
________________ अष्टौ मदस्थानानि. [86-95] निश्चयविनाशर्मिणि रूपे मदकारणं किं स्यात् ॥ 6 ॥ बलसमुदितो ऽपि यस्मानरः क्षणेन विब्ल्त्व्मुप्याति। बलहिनो ऽपि च बलवान sNskaarvshaatpunrbhvti||8|| तस्मादनियतभावं बलस्य सम्यग्विभाव्य बुद्धिबलात् । मृत्युबले चाबलतां मदं न कुर्याद्वलेनापि ॥ 7 ॥ उदयोपशमनिमितौ लाभालाभावनित्यको मत्वा । नालाभे वैक्लव्यं न च लाभे विस्मयः कार्यः ॥ 7 ॥ परशक्त्यभिप्रसादात्मकेन किंचिदुपयोगयोग्येन । विपुलेनापि यतिवृषा लाभेन मदं न गच्छन्ति ॥ 9 ॥ ग्रहणोद्ग्राहणनवकृतिविचारणावधारणायेषु । बुद्ध्यङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ 91 ॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरानन्त्यम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्ध्या मदं यान्ति ॥ 92 / / द्रमकैरिव चटुकर्मकमुपकारनिमित्तकं परजनस्य । कृत्वा यद्वाल्लभ्यकमवाप्यते को मदस्तेन ॥ 93 / / गर्व परप्रसादात्मकेन वाल्लभ्यकेन यः कुर्यात् । तं वाल्लभ्यकविगमे शोकसमुदयः परामशति । / 94 ॥ माषतुषोपाख्यानं श्रुतपर्यायप्ररूपणां चैव । श्रुत्वातिविस्मयकरं च विकरणं स्थूलभद्रमुनेः ॥ 95 / / 1 A. उपभोग.
Page #11
--------------------------------------------------------------------------
________________ [96-104] प्रशमरतिः संपर्कोद्यमसुलभं चरणकरणसाधकं श्रुतज्ञानम् । लब्ध्वा सर्वमदहरं तेनैव मदः कथं कार्य्ः॥ e6॥ एतेषु मदस्थानेषु निश्चये न च गुणोऽस्ति कश्चिदपि । केवलमुन्मादः वहृदयस्य संसारवृद्धिश्च ॥ 7 ॥ जात्यादिमदोन्मत्तः पिशाचवद्भवति दुःखितश्चेह । जात्यादिहीनतां परभवे च निःसंशयं लभते ॥ 9 ॥ सर्वमदस्थानानां मूलोद्घातार्थिना सदा यतिना । आत्मगुणैरुत्कर्षः परपरिवादश्च स्ण्त्याज्य्ः॥ 99 ॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटीदुर्मोचम् ॥ 10 ॥ कर्मोदयनिर्वृत्तं हीनोत्तममध्यमं मनुष्याणाम् । तद्विधमेव तिरश्चां योनिविशेषान्तरविभक्तम् ॥ 11 ॥ देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् । दृष्ट्वा कथमिह विदुषां भवसंसारे रतिर्भवति ॥ 102 ॥ अपरिगणितगुणदोषःस्वपरोभयबाधको भवति य्स्मात्। पञ्चेन्द्रियबलविबलो राग्द्वेस्सोद्य्निबाह्ः॥ 103 ॥ तस्माद्रागद्वेषत्यागे पञ्चेन्द्रियप्रशमने च । शुभपरिणामावस्थितिहेतोर्यत्नेन घटितव्यम् ॥ 10 ॥ तत्कथमनिष्ट विषयाभिकांक्षिणा भोगिना2 वियोगो वै । 1 A, प्रतिभयं. 2 Var. H कांक्षिणां भोगिनां.
Page #12
--------------------------------------------------------------------------
________________ 12 अष्टौ मदस्थानानि-आचारः [105-114] सुव्याकुलहृदयेनापि निश्चयेनागमः कार्य्ः॥105॥ आदावत्यभ्युदया मध्ये shRnggaarhaasydiiptrsaaH| निकषे विषया बीभ्त्स्क्रुन्न्ल्जाभ्य्प्रायाः॥106 / / यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विस्स्याः। किंपाकफलादनवद्भवन्ति pshcaadtidurntaaH|| 10 // यहच्छाकाष्टादशमनं बहुभक्ष्यपेयवत्स्वादु । विषसंयुक्तं भुक्तं विपाककाले विनाशयति ॥ 108 ॥ तहदुपचारसंभृतरम्यकरागरससेविता विस्स्याः। जवशतपरम्परास्वपि दुःखविपाकानुबन्धकराः ॥ 10 ॥ अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिनवति न तान्मानुषान्गणयेत् ॥ 11 ॥ विषयपरिणामनियमो म्नोऽनुकूल्विस्स्येस्स्व्नुप्रेक्स्स्य्ः। द्विगुणो ऽपि च नित्यमनुग्रहोऽनवद्यश्व स्ण्चिन्त्य्ः॥111॥ इति गुणदोषविपर्यासदर्शनाद्विषयमूर्छितो ह्यात्मा। नवपरिवर्तनलीरुनिराचारमवेक्ष्य परिरक्ष्यः ॥ 11 ॥ सम्यक्त्वज्ञानचारित्रतपोवीर्यात्मको जिनैः प्रोक्तः । पञ्चविधो ऽयं विधिवत्साध्वाचारः समनुगम्यः ॥ 113 ॥ षड्जीवकाययतना लौकिक्स्न्तान्गौर्व्त्याग्ः। शीतोष्णादिपरीषहविजयः स्म्य्क्त्व्म्विक्म्प्य्म्॥115 1. H. समधिगम्यः
Page #13
--------------------------------------------------------------------------
________________ [115-123] प्रशमरतिः संसारादुद्वेगैः क्षपणोपायश्च कर्मणां निपुर्न्न्ः। वैयावृत्तोद्योगस्तपोविधियोषितां त्यागः ॥ 115 ॥ विधिना नैक्ष्यग्रहणं स्त्रीपशुपण्डकविवर्जिता शय्यां । I-भाषाम्बरनार्जनषणांवग्रहाः शुद्धाः ॥ 116 ॥ स्थाननिषद्याव्युत्संगशब्दरूपंक्रियाः परान्यो ऽन्या । पञ्चमहाव्रतदाढ्य विमुक्तता सर्वसङ्गेभ्यः ॥ 117 ॥ साध्वाचारः khlvymssttaadshpdshsrpriptthitH| सम्यगनुपाल्यमानो रागादीन्मूलतो हन्ति ॥ 11 ॥ आचाराध्ययनोक्तार्थनावनाचरणगुप्तहृदयस्य । न तदस्ति कालविवरं यत्रकचनान्निन्नवनं स्यात्॥11॥ पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुल्व्ध्वाः। संयमयोगैरात्मा निरंतरं व्यापृतः कार्य्ः॥ 10 ॥ क्षणविपरिणामधर्मा मानामृझिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा विप्र्योगान्ताः॥11॥ नोगसुखैः किमनित्यैर्नयबहुलैः कांक्षितैः प्राय्त्तैः। नित्यमन्नयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् ॥ 12 ॥ यावत्स्वविषयलिप्सोरक्षसमूहस्य चेष्ट्यते तुष्टौ । तावत्तस्यैव जये वरतरमशठं कृतो य्त्न्ः॥ 123 / / यत्सर्व विषयकांक्षोद्भवं सुखं प्राप्यते सरागण । 5 परक्रिया अन्योन्यक्रिया.
Page #14
--------------------------------------------------------------------------
________________ 14 आचारः [124-132] तदनन्तकोटिगुणितं मुधैव लन्नते विगतरागः ॥ 12 ॥ इष्टवियोगाप्रियसंप्रयोगकांक्षासमुद्भवं दुःखम् । प्राप्नोति यत्सरागो न संस्पृशति त्द्विग्त्राग्ः॥125 ॥ प्रशमितवेदकषायस्य हास्यरत्यरतिशोकनिभृतस्य । जयकुत्सानिरनिन्नवस्य यत्सुखं तत्कुतोऽन्येषाम् ॥ 126 सम्यग्दृष्टिआनी ध्यानतपोबलयुतो 'pynupshaantH। तं लन्नते ने गुणं यं prshmgunnmupaasitorlbhte||127 नैवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिदैव साधोलोकव्यापाररहितस्य ॥ 12 ॥ संत्यज्य लोकचिन्तामात्मपरिज्ञानचिन्तने ऽनिर्त्ः। जितलोनरोषमदनः सुखमास्ते निर्जरः साधुः ॥ 129 / / या चेह लोकवार्ता शरीरवार्ता तपस्विनां या च । सहर्मचरणवार्तानिमित्तकं तद्यमपीष्टम् ॥ 130 ॥ लोकः खल्वाधारः सर्वेषां ब्रह्मचारिणां3 यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥ 131 ॥ देहो नासाधनको लोकाधीनानि साधनान्यस्य । स्द्ध्र्मानुप्रोधात्त्स्माल्लोकोऽभिग्म्नीय्ः॥132 ॥ दोषेणानुपकारी नवति परो येन येन विद्विष्टः4 / 1H. न लभते. 2 A. उपाश्रितो. 3 H. धर्मचारिणां. 4 A. विद्वेष्टि क्रुध्यति.
Page #15
--------------------------------------------------------------------------
________________ [133-142] प्रशमरतिः स्वयमपि तदोषपदं सदा प्रयत्नेन परिहार्यम् ॥ 133 ॥ पिण्डैषणानिरुक्तः कल्पाकल्पस्य' यो विधिः सूत्रे । ग्रहणोपन्नोगनियतस्य तेन नैवामयन्नयं स्यात् ॥ 134 ॥ व्रणलेपाक्षोपाङ्गवदसगन्योगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ 135 ॥ गुणवदमूञ्छितमनसा तद्विपरीतमपि चाप्रदुष्टेन । दारूपमधृतिनाभवति कल्पमाखायमास्वाद्यम् ॥ 13 ॥ कालं क्षेत्र मात्र स्वात्म्यं 2 द्रव्यगुरुलाघवं स्वबलम् । ज्ञात्वा यो ऽभ्यवहार्य भुंक्ते किं नेषजैस्तस्य ॥ 137 ॥ पिण्डः शय्या वस्त्रैषणादि पात्रैषणादि यच्चान्यत् । कल्पाकल्पं सद्धर्मदेहरक्षानिमित्तोक्तम् ॥ 138 ॥ कल्पाकल्पविधिज्ञः संविग्नसहायको विनीतात्मा । दोषमलिने 'pi loke praviharati muniniruplepH||139 यद्वत्पङ्काधारमपि पङ्कजं नोपलिप्यते तेन । धर्मोपकरणधृतवपुरपि साधुरलेपकस्तद्वत् ॥ 10 ॥ यहत्तुरगः स्त्स्व्प्यान्र्न्न्विभूस्स्न्नेस्स्व्न्निस्स्क्त्ः। तद्वदुपग्रहवानपि न संगमुपयाति निर्ग्रन्थः ॥ 11 ॥ ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च । तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः ॥ 15 ॥ 1. A. kalpya . for kalpa here & hereafter. 2 A. sAtmyaM .
Page #16
--------------------------------------------------------------------------
________________ आचारः-भावनाः [143-151] यज्ज्ञानशीलतपसामुपग्रहं निग्रहं च दोषाणाम् । कल्पयति निश्चये यत्नत्कल्पमकल्पमवशेषम् ॥ 15 ॥ यत्पुनरुपघातकरं सम्यक्त्वज्ञानशीलयोगानाम् । तत्कल्पमप्यकल्पं प्रवचनकुत्साकरं यच्च ॥ 144 ॥ किंचिच्छुइंकल्प्यमकटप्यं स्यात्स्यादकटप्यमपिकल्प्यम् पिण्डः शय्या वस्त्रं पात्रं वा नेषजाद्यं वा ॥ 14 ॥ देशं कालं पुरुषमवस्थामुपयोगशुपिरिणामान । प्रसमीक्ष्यन्नवतिकल्पनैकान्तात्कटपते कल्पम् ॥ तञ्चिन्त्यं तद्भाष्यं तत्कार्यं नवति सर्वथा य्तिना। नात्मपरोनयबाधकमिह यत्परतश्च स्र्वात्म्॥147॥ सर्वार्थेष्विन्द्रियसंगतेषु वैराग्यमार्गविघ्नेषु । परिसङ्ख्यानं कार्य कार्य परमिच्छता नियतम् ॥ 14 ॥ नावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्मास्रवसंवरविधिश्च ॥ 14 ॥ निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लनत्वं च नावना द्वादश vishuddhaaH॥15|| इष्टजनसंप्रयोगार्द्ध विषयसुखसंपदस्तथारोग्यम् । दहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥ 151 ॥ जन्मजरामरणनयैरनिद्रुते व्याधिवेद्नाग्र्स्ते। 1 Var. H. उपघात.
Page #17
--------------------------------------------------------------------------
________________ [152-161] प्रशमरतिः जिनपरवचनादन्यत्र नास्ति शरणं कचिल्लोके ॥ 15 ॥ एकस्य जन्ममरणे गतयश्च शुन्नाशुना न्वाव्र्ते। तत्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥ 153 ॥ अन्यो ऽहं स्वजनात्परिजनाच विनर्वाच्छरीरकाञ्चेति । यत्य नियता मतिरियं न बाधते तं hishokkliH॥154 अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच । देहस्याशुचिन्नावः स्थाने स्थाने नवति चिन्त्यः ॥ 15 ॥ माता भूत्वा दुहिता नगिनी नार्या च नवति स्ण्सारे। ब्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥ 156 ॥ मिथ्याष्टिरविरतः प्रमादवान् यः kssaaydnnddlaacH| tasya तथास्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥ 157 ॥ या पुण्यपापयोरग्रहणे वाकायमानसी वृत्तिः1 / सुसमाहितो हितः संवरो vrddeshitshcintyH||158|| यहहिशोषणापचितो ऽपि यत्नेन जीर्यते दोस्स्ः। तद्वत्कर्मोपचितं निर्जरयति संवृतस्तपसा ॥ 15 ॥ लोकस्याधस्तिर्यविचिन्तयेदूर्ध्वमपि च बाहल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥ 160 ॥ धर्मो ऽयं स्वाख्यातो जगद्वितार्थं जिनैर्जितारिगणैः ये ऽत्र रतास्ते संसारसागरं लील्योत्तीर्न्नाः॥11॥ 1 Var. H. गुप्तिः 2 A. विशेषणात्. 3 A. तिर्यत्तवं.
Page #18
--------------------------------------------------------------------------
________________ भावनाः-धर्मः [162-171] मानुष्यकर्मभूम्यार्यदेशकुलकल्यतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लन्ना बोधिः ॥ 16 ॥ तां दुर्लन्नां नवशतैलब्ध्वाप्यतिदुर्लन्ना पुन्र्विर्तिः। मोहाद्रागात्कापथविलोकनादौरववशाच ॥ 163 / / तत्प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगभ्यः । इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण ॥ 16 ॥ तस्मात्परीषहेन्द्रियगौरवगणनायकान्कषायरिपन । क्षान्तिबलमार्दवार्जवसंतोषैः साध्येद्वीर्ः॥ 165 ॥ संचिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥ 166 ॥ सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ । सत्यतपोब्रह्माकिंवन्यानीत्येप ध्र्म्विधिः॥ 167 ॥ धर्मस्य दया मूलं न चाक्षमावान्दयां समादत्ते । तस्माद्यः क्षान्तिपरः स लाधयत्युत्तमं धर्मम् ॥ 167 / / विनयायत्ताश्च गुणाः सर्वे विनयश्च माद्र्वाय्त्त्ः। यस्मिन्मार्दवमखिलं स सर्वगुणनाक्तत्वमाप्नोति ॥ 169 / / नानार्जवो विशुध्यति न dhrmmaaraadhytyshuddhaatmaa| धर्मादृते न मोक्षो मोक्षात्परमं सुखं नान्यत् ॥ 17 ॥ यदृव्योपकरणनक्तपानदेहाधिकारकं शौचम् । तद्रवति नावशौचानुपरोधाद्यत्नतः कार्यम् ॥ 171 ॥
Page #19
--------------------------------------------------------------------------
________________ [172-180] प्रशमरतिः पश्चास्त्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः क्स्साय्ज्य्ः। इण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥ 172 ॥ बांधवधनेन्द्रियसुखत्यागात्त्यक्तन्नयविग्रहः साधुः। त्यक्तात्मा निग्र्ण्थ्स्य्क्ताह्ण्कार्म्म्कार्ः॥ 13 ॥ अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमते ऽस्ति नान्यत्र ॥ 17 ॥ अनशनमूनोदरता वृनेः संक्षेपणं र्स्त्याग्ः। कायक्लेशः संलीनतेति बाह्य तपः प्रोक्तम् ॥ 175 ॥ प्रायश्चितध्याने वैयावृत्यविनयावथोत्सर्गः' / स्वाध्याय इति तपः पटू प्रकारमभ्यन्तरं नवति ॥ 176 / / दिव्यात्कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति न्व्क्। औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥ 17 ॥ अध्यात्मविदो मूछो परिग्रह वर्णयन्ति nishcytH। तस्माद्वैराग्येप्सोराकिञ्चन्यं परो ध्र्म्ः॥17॥ दशविधधर्मानुष्ठायिनः सदा रागद्वेषमोहानाम् । दृढरूढघनानामपि नवत्युपशमो ऽल्पकालेन ॥ 17 ॥ ममकाराहंकारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकवायदण्डेन्द्रियव्यूहान् ॥ 180 ॥ प्रवचननक्तिः श्रुतसंपदुद्यमो व्यतिकरश्च स्ण्विनैः। 1 II. विनयास्तथोत्सगः
Page #20
--------------------------------------------------------------------------
________________ 20 धर्मः तदनुकथा-जीवाद्याः [181-179] वैराग्यमार्गसद्भावनावधीस्थैर्यजनकानि ॥ 181 ॥ आक्षेपणिविक्षेपणि विमार्ग्बाध्न्स्म्र्थ्विन्यासाम्। श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननीम् ॥ 17 ॥ संवेदनी च निर्वेदनीं च धम्या कथां सदा कुर्यात् । स्त्रीनक्तचौरजनपदकथाश्च दूरात्प्रित्याज्याः॥13॥ यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो नवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ 14 ॥ शास्त्राध्ययने चाध्यापने च संचिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ 15 ॥ शाविति वारिवधिविद्भिधातुःपापठ्यते ऽनुशिष्ट्यर्थः । त्रैङिति च पालनार्थे विनिश्चितः सर्वशब्द विदाम्॥16॥ यस्माद्रागद्वेषोद्धतचित्तान्समनुशास्ति स्द्ध्में। संत्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ॥ 187 ॥ शासनसामर्थेन तु संत्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत्सर्वविद्वचनम् ॥ 188 ॥ जीवाजीवाः पुण्यं पापास्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः ॥ 10 ॥ 1. अत्रसमाहारद्वंद्वः औणादिकोऽणिप्रत्ययः प्रसाससा च व्याख्या. 2 Var. H. अन्ये त्वत्रार्यायां चत्वार्यपि पदानि प्रथमा. विभत्तयन्तानि व्याख्यान्ति. 3 H. संवेजनीं.
Page #21
--------------------------------------------------------------------------
________________ [190-197] प्रशमरतिः 1 जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुःपञ्चषभेदाः । / 190 ॥ विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुनपुंसका ज्ञ्येयाः। नारकतिर्यग्मानुवदेवाश्चतुर्विधाः प्रोक्ताः॥151 / / पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियास्तु निर्दिस्स्त्ताः। क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति? षन्नेदाः ॥ 192 ॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः sthityvgaahjnyaandrshnaadipryaayaiH||193 // सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारो ऽनाकारश्च सो ऽष्टभेदश्चतुर्धा च ॥ 194 ॥ ज्ञानाज्ञाने पञ्चत्रिविकल्पे सो ऽष्टधातु साकार्ः। च्क्स्सुर्च्क्स्सुर्व्धिकेव्ल्ग्विस्स्य्स्त्व्नाकार्ः॥1e । भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । औपशमिकः क्षयोत्थः क्षयोपशमजश्व पञ्चैते ॥ 196 / / ते चैकविंशतित्रिदिनवाष्टादशविधाश्च विजेयाः। षष्ठश्च सानिपातिक इत्यन्यः पञ्चदशभेदः । / 197 / / एभिर्भावैः स्थानं गतिमिन्द्रियसंपदः2 सुख दुःख्म्। संप्राप्नोतीत्यात्मा सो ऽष्टविकल्पः समासेन ॥ 18 ॥ द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति । A. ओमिते. इति. 2 Var. A. संपद्. 3: H. चैव..
Page #22
--------------------------------------------------------------------------
________________ 22 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[199-200] चारित्रं वीर्य चेत्यष्टविधा मार्गणा तस्य ॥ 17 ॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ 20 ॥ ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥ 21 ॥ द्रव्यात्मत्युपचारः सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥ 30 ॥ एवं संयोगाल्पबहुत्वाथै कशः स प्रिमृग्य्ः। जीवस्यैतत्सर्वं स्वतत्त्वमिह लक्षणैर्दष्टम् ॥ 503 ॥ उत्पाद विगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसरा नवतीत्यन्यथाप्तिआनर्पितविशेषात् ॥ 204 ॥ यो ऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तनोत्पादस्तस्य विगमस्तु त्स्माद्विप्याण्स्ः॥205॥ साम्प्रतकाले चानागते च यो यस्य भवति स्म्ब्न्धी। तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ 206 ॥ धर्माधर्माकाशानि पुदलाः काल एव चाजीवाः। पुदलवर्जमरूपं तु रूपिणः पुदलाः प्रोक्ताः ॥ 207 ॥ घ्यादिप्रदेशवन्तो यावदनन्तप्रदेशकाः' स्क्न्धाः। परमाणुरप्रदेशो वर्णादिगुणेषु नजनीयः ॥ 20 ॥ 1 म. प्रदेशिकाः
Page #23
--------------------------------------------------------------------------
________________ 33 [207-217] प्रशमरतिः भावे धर्माधर्माम्बरकालाः पारिणामिके ज्ञ्येयाः। उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥ 20 ॥ जीवाजीचा द्रव्यमिति षड्डिधं भवति लोकपुरुषो ऽय्म्। वैशाखस्थानस्थः पुरुष इव क्त्तिस्थ्क्र्युग्म्ः॥210॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव चतिर्यग्लोकमूर्ध्वमय म्ल्ल्क्स्मुद्म्॥211॥ सप्तविधो ऽवोलोकस्तिर्यग्लोको न्व्त्य्नेक्विध्ः। पञ्चदश विधानः पुनरूश्2अलोकः समासेन ॥ 12 ॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः काल्ः। लोकव्यापि चतुष्टयमदशेष त्वेकजीवो वा ॥ 13 ॥ धर्माधर्माकाशान्येकैकमतः परं त्रिकमनन्तम् । कालं विनास्तिकाया जीवमृते चाप्यकर्तृणि ॥ 214 / / धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रह विधाता। स्थित्युपकर्ताधर्मो ऽवकाशदानोपकद्गनम् ॥ 15 ॥ स्पर्शरसगन्धवर्णाः शब्दो बंधश्च सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ 16 ॥ कर्मशरीरमनोवागविचेष्टितोच्छ्रासदुःखसुखदाः स्युः । जीवितमरणोपग्रदकराश्च संसारिणः स्क्न्धाः॥17॥ परिणामवर्तनाविधिपरापरत्वगुणलक्षणः काल्ः। H. मार्सलौकिक: 2 A. स्थित्युपश्चाधर्मों 3 H, बन्धोऽथ,
Page #24
--------------------------------------------------------------------------
________________ 24 जीवाद्याः-उपयोगाः-भावः-द्रव्याणि.[218-227] सम्यक्त्वज्ञानचारित्रवीर्य शिक्षामुणा जीवाः ॥ 16 ॥ पुदलकर्म शुनं यत्तत्पुण्यमिति जिमशासने दृष्टम् । यदशुनमय तत्पापमिति नवति सर्वज्ञनिर्दिष्टम् ॥ 1 ॥ योमः शुद्धः पुण्यास्रवस्तु पापस्य त्द्विप्र्यास्ः। वाकायमनोगुप्तिनिरास्रवः sNghrstuuktH॥ 20 // संवृततपौपधानातु' निर्जरा कर्मसन्ततिबन्धः । बन्धवियोगो मोदस्त्विति संकेपानवपदार्थाः ॥ 21 ॥ एतेष्वध्यवसायो यो ऽर्थेषु विनिश्चयेन तत्त्वमिति । सम्यग्दर्शनमेतत्तु तनिसर्गादधिगमाद्वा ॥ ॥ शिक्षागमोपदेशश्रवणान्येकाथिकान्यधिगमस्य । एकार्थः परिणामों नवति निसर्गः वनावश्च ॥ 123॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तुरे मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत्प्रत्यहं परोदं च ॥ ॥ तत्र परोदं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यर्क त्ववधिमनःपर्यायौ केवलं चेति ॥ 25 ॥ एषामुत्तरभेदविषयादिभिर्भवति विस्त्राधिग्म्ः। एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्म्य इति ॥ 226 / / सम्यग्दृष्टेनिं सम्यग्ज्ञानमिति नियमतः सिद्धम् । आद्यत्रयमझानमपि भवति मिथ्यात्वसंयुक्तम् ॥ 7 ॥ . Var. H तप उपपानं तु. 2 H. तशब्दात् संशयश्च.
Page #25
--------------------------------------------------------------------------
________________ [228-236] प्रशमरतिः सामायिकमित्याचं छेदोपस्थापनं द्वितीयं तु । परिहारविशुद्धिः सूक्ष्मसंपरायं यथाख्यातम् ॥ 28 ॥ इत्येतत्पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् ॥ 229 ॥ सम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य । तारकतराभावे ऽपि मोदमार्गो ऽप्यसिद्धिकरः ॥ 23 ॥ पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिह्ः॥ 231 ॥ धर्मावश्यकयोगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥ 32 ॥ आराधनास्तु तेषां तिस्तु ज्घ्न्य्म्ध्य्मोत्कृस्स्त्ताः। जन्मभिरष्टव्येकैः सिध्य्न्त्याराध्कास्तासाम्॥233 ॥ तासामाराधनतत्परेण तेष्वेव नवति यतितव्यम् । यतिना तत्परजिनन्नत्त्युपग्रहसमाधिकरणेन ॥ 23 ॥ स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥ 235 ॥ प्रशमाव्याबाधसुखाभिकारिणः सुस्थितस्य सद्धर्मे । तस्य किमौपम्यं स्यात् सदेवमनुजे ऽपि लोकेऽस्मिन् । / स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्स्स्सुख्म्। 1 A. परमं.
Page #26
--------------------------------------------------------------------------
________________ चरणं-शोलाङ्गानि. [237-244] उन्नमुन् प्रत्यक्ष प्रशमसुखं न परवशं च न व्ययप्राप्तम् ॥ 37 ॥ निर्जितमदमदनानां वाकायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ 3 ॥ शब्दादिविषयपरिणाममनित्यं दुःखमेव च ज्ञात्वा । ज्ञात्वा च रागदोषात्मकानि दुःखानि संसारे ॥ 39 ॥ स्वशरीरे ऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥ 20 ॥ धर्मध्यानानिरतस्त्रिदण्ड विर्त्स्त्रिगुप्तिगुप्तात्मा। सुखमास्ते निदो जितेंद्रियपरीषहकषायः ॥ 24 ॥ vissysukhnirnilaassHprshmgunngnnaabhylNkRtHsaadhuH| द्योतयति यथा न तथा सर्वाण्यादित्यतेजांसि ॥ 24 ॥ (सम्यग्दृष्टिनिई विरतितपोबलयुतो 'pynupshaantH। तं न लन्नते गुणं यं प्रशमगुणमुपाश्रितो ल्न्न्ते)2॥ सम्यग्दृष्टिनिई विर्तित्पोध्यान्न्नाव्नायोगैः। शीलागसहस्राष्टादशकमयत्नेन साधयति ॥ 343 ॥ धर्माद्ब्रन्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणामष्टादशकस्य निस्स्प्त्तिः॥ 244 ॥ शीलार्णवस्य पारं गत्वा संविग्रसुगममार्गस्य । 1 A. द्योतयति यथा सर्वाण्यादिसः सर्वतेजांसि. 2 A. adds this verse and of. 127. 3 Var. H. pArasya.
Page #27
--------------------------------------------------------------------------
________________ [245-253] प्रशमरतिः धर्मध्यानमुपगेता वैराग्यं प्राप्नुयाद्योग्यम् ॥ 245 ॥ आज्ञा विचयमपायविचयं च सद्ध्यानयोगमुपसृत्य । तस्माद्विपाकविचयमुपयाति संस्थानविचयं च ॥ 6 ॥ आप्तवचनं प्रवचनं चाज्ञा विचयस्तैदर्थनिर्णयनम् । आस्रवविकथागौरवपरीषदायैरपायस्तु2 ॥ 7 ॥ अशुनशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात्। द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ॥ 24 ॥ जिनवरवचनगुणगणं संचिन्तयतो वधाद्यपायांश्च । कर्मविपाकान विविधान संस्थानविधीननेकांश्च ॥ 249 ॥ नित्योद्विग्नस्यैवं क्षमाप्रधानस्य निरनिमानस्य । धुतमायाकलमलनिर्मलस्य जितसर्वतृष्णस्य ॥ 50 ॥ तुल्यारण्यकुलाकुल विविक्तबन्धुजनशत्रुवर्गस्य । समवासीचन्दनकल्पनप्रदेहादिदेहस्य ॥ 251 ॥ आत्मारामस्य सतः समतृणमणिमुक्तलेष्टुकनकस्य । खाध्यायध्यानपरायणस्य दृढमप्रमत्तस्य ॥ 25 ॥ अध्यवसायविशुद्धेः प्रशस्तयोगैर्विशुद्ध्यमानस्य । चारित्रशुद्विमग्र्यामवाप्य लेझ्याविशुद्धिं च ॥ 253 / / तस्यापूर्वकरणमथ घातिकर्मक्षयैकदेशोत्थम् । 1 A. वाज्ञाविजयः 2 A. परीपहायेष्वपायस्तु. 3 A. कलिमल. 4 A. प्रमत्त.