Book Title: Namo Ayariyanam
Author(s): Jayanandvijay
Publisher: Z_Jayantsensuri_Abhinandan_Granth_012046.pdf
Catalog link: https://jainqq.org/explore/211237/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo आयरियाणं । (श्री अभिधानराजेन्द्रकोषस्य आयरिय शब्दस्य व्याख्यानुसारेण) संकलनकर्ता - मुनिराज जयानंदविजयजी जिणाण आणम्मि मणं हिजस्स, णमो णमो सूरि दिवाय्र्स्स्। छत्तीसबग्गेण गुणायरस्स, आयारमग्गं supsaayss॥1॥ सूरिवरा तित्थयरा सरीसा, जिणिन्द मग्गं मिणयंति सिस्सा। सुत्तत्थ भावाण समं पयासी. ममं मंणसि वसिओ न्निरासी॥2॥ ॥ श्रीमद् राजेन्द्रसूरीणांकृतः श्री न्व्प्द्पूजायां॥ ॥ आचार्याणां न्म्स्कार्ः॥ "आयार देसणाओ पुज्जा परमोवगारिणो गुरवो" पूज्या: परमोपकारिणो गुरवः स्वयमाचारपरत्वात्, prebhyshcaa''caardeshnaaditi| / "a. रा. कोष. तृतीय भाग पृ. 1839 ॥ "नमस्यता चैषामाचारोपदेशकतयोपकारित्वादिति" "भगवतीसूत्र शतक 1 उद्देश 1" - "आचार्य नमस्कारे फलं यथा" आयरिय नमोक्कारो, जीवं मोएइ bhvshssaato। भावेण कीरमाणो, होइ पुणो बोहिलाभाए॥ 1 ॥ आयरिय नमोक्कारो, धन्नाणभवक्खयं क्रेण्तान्न्ण्। हिययं अणुमोयंतो, विसोत्तिया वारतो होई॥ 2 ॥ आयरिय नमोक्कारो, एवं ख्लुव्न्नित्तोम्ह्त्थोत्ति। जो मरणं मिउवग्गे, अभिक्खणं कारए भुसो॥ 3 ॥ आयरिय नमोक्कारो, सव्व पाव्प्प्न्नास्न्नो। मंगलाणं च सव्वेसिं, तैयं havai mNglN॥ 4 // "आचार्यशब्दस्य व्याख्या आचर्यते असावाचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यते इत्य्र्थ्ः। A-मर्यादया तद्विषयविनयरूपया चर्य्यन्ते-सेव्यन्ते जिनशासनार्थोपदेशकतया त्दाकाण्क्स्सिभिरित्याचार्याः। उक्तं च सुत्तत्थविऊ लक्खण-जुत्तो गच्छस्स मेढि भूओ y। गणतत्तिविप्पमुक्को अत्यं वाइए आय्रिओ॥ 1 ॥ अथवा आचारो-ज्ञानाचारादिः पञ्चधा, A-मर्यादया वा'' चारो-विहार: आचारस्तत्र साधवः स्वयंकरणात्प्रभाषणात्प्र drshnaaccetyaacaaryaaH| आह च (आवश्यक - निर्युक्तौ) पंचविहं आयारं, आयरमाणा तहा प्यास्ण्ता। आयारं देसंता आयरिया तेन्न्क्च्च्ण्ति॥ 994 ॥ अथवा A-ईषद् अपरिपूर्णा इत्यर्थः चाराः हेरिका ये ते आचारा: चारकल्पा इत्यर्थः युक्ताऽयुक्त विभाग निरूपणनिपुणा विनेया अतस्तेषु साधवो ythaavcchaastraarthopdeshktyetyaacaaryaaH| "भगवतीसूत्रस्यप्रथमशतकस्य प्रथमोद्देशे" "चर्" गतिभक्षणयोः AG पूर्व्ः। आचर्यते कार्यार्थिभिः सेव्यते इत्याचार्य्:| A.ni. AG मर्यादाभिविध्योः चरिर्गत्यर्थः मर्यादयाचरन्तीत्याचार्याः आचारेण वाच्र्न्तीत्याचार्याः। A. चूर्न्नि। "आचार्य पदस्य निक्षेपः" नाम ठवणा दविए भावे चउविहोय आय्रिओ। दव्वंमि एग भविआइ, लोइए सिप्प्स्त्थाई। इह नाम स्थापने सुग्मे। द्रव्यविचारे पुनराह आगम दव्वायरिओ, आयार वियाणओ अन्नुवुत्तो। नो आगमओ जान्न्य्-भ्व्व्स्रीराइरित्तोऽय्ण्॥ 3191 ॥ भविओबद्धाऊ अभि-मुहो मूलाइ निम्मिओवाऽवि। अहवा दव्वबभूओ दव्व निमित्ताय्र्न्नोवा॥ 3192 ॥ शरीरभव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयंकः इत्याह - एक : भविको, बद्धायुष्क: abhimukhnaamgotrshcetyrthH| तथा मूलगुण निर्मित: उत्तरगुणनिर्मितश्च तद्व्यतिरिक्तोद्रव्याचार्यो म्न्त्व्य्ः। तत्र मूलगुणनिर्मित आचार्यशरीरनिवर्तनयोग्यानि द्रव्याणि उत्तरगुणनिर्मितस्तु तान्येव त्दाऽऽकार्प्रिन्न्तानीति। अथवा द्रव्यभूतोऽप्रधान आचार्य्यस्तद्व्यतिरिक्तो द्रव्याचार्यः प्र्तिपाद्य्ते। यो वा द्रव्यनिमित्तेनाचरतिम चेष्टतेस द्रव्यनिमित्तातरणाद् द्र्व्य्निमित्तेनाच्र्न्नाद्र्व्याचार्य्ः। स च लौकिकोलौकिकमार्गेण शिल्पशास्त्रादि विज्ञ्येय्ः। य: शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स इहोपचारात: shilpshaastraadiruktH| अन्ये त्विमं शिल्पशास्त्राचार्य्य लौकिकं भावाचार्य व्याच्क्स्स्ते। श्रीमद् जयंतसेनसूरि अभिनंदन अंथ/वाचनाना 34 क्रोध आगमें जो गया, उस के सद्गुण नाश । जयन्तसेन दूर रहो, होगा स्वतः विकास ॥ For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ आचार्यत्वयोग्यताया अभावाद्प्र्धानाऽऽचार्य्ः॥ पञ्चाशक: 6 वि. कुमत्यादिनिवारकत्वेन परमहितकर्तृत्वात् mokSaprAptihetu"bhAvAyariyasya व्याख्या" ज्ञानादिरत्नत्रयलंभकत्वेनमोक्षदायक इति। लउत्तरिओ - जो पंचविधंणाणादियं आयारं आयरति, प्रभासति स एव भव्वसत्ताणं चक्खुभूए वियाहिए। य अण्णेसिं आयरियाणं आचरितव्यानि drshyti। तेण ते भाव्य्रिया। दंसेइ जो जिणुदिट्ठि अणुट्ठाणं जह त्त्त्थि॥ पञ्चविधस्याचारस्य स्वयमाचरणतः परेषांच प्रभाषणतः तथा स एवाचार्यों भव्यसत्त्वानां मोक्षगमनयोग्य-जंतूनांचक्षुर्भूतो विनेयानां वस्तु प्रत्यूप्रेक्षणादि क्रियाविधेर्दर्शनतो ये परात्मनो मोक्षार्थं नयनतुल्यो व्याहृतः कथितो जिनादिभिः। सःको यो देशितारस्ते भावाचारोपयुक्तत्वाद्भावाचार्य्यामा इति। अथवा जिनोद्दिष्टमाप्तोक्तमनुष्ठानं मोक्षपथप्रापकरलत्रयाराधनमित्यर्थः यथा स्वयंयस्मादाचरन्ति सदनुष्ठानम्, आच्र्य्न्तिचान्यैः। अथवा स्थितमवितथं दर्शयति कुमतिनिराकरणेन प्र्क्त्तीक्रोतीति। आचर्य्यन्तेमर्यादया अभिगम्यन्ते यतो मुमुक्षुभिरिति यदुक्तमेतत्तात्पर्य- "भावायरियस्य लक्षणानि = (गुणानि)" मित्यर्थः तेनाऽऽचार्याः। किंचि आयरियं आयारि कुसलं एवं संजम पवयण संगह "भावयरिया तित्थयरसमा" उवग्गह कप्पववहार पन्नत्तिदिठ्ठिवायससमयपरसमयकुसलं ओयंसिं तेयंसिं तित्थयरसमोसूरी संमं जो जिणमयं प्यासेई। वच्चंसिं जसंसिं दुद्धरिसं अलहुगचित्तं जितक्कोहं पयारं जितिंदियं सः सूरिस्तीर्थंकरतुल्यसमः सर्वाचार्यत्गुणयुक्ततया जीवितासं समरणभयविप्पमुक्कं जियपरिस्सहं पुक्खर पत्तमिव णिरुव सुध्र्मादिव्त्तीर्थ्क्ण्र्क्ल्पोविज्ञ्येय्ः। न च वाच्यं चतुस्त्रिंशदतिशयादिगुण लेवं, वायुमिव, अप्पडिबद्धं पव्वयमिव, णिप्पकंपं, सागरमिव, विराजमानस्यतीर्थंकरस्योपमा सूरेस्त्द्विक्ल्स्यानुचिता। यथा तीर्थकरोऽर्थं अक्खोभ, कुम्मोइव गुतिंदियं, जव्वकणगमिव जायतेयं, चन्दमिव सोम्म, भाषते एवमाचार्योऽप्यर्थमेव भाषते त्था। यथा तीर्थंकर सूरमिव दित्ततेयं, सलिलमिव सव्व जगणिव्वुइकरं, गगणमिव उत्पत्रकेवलज्ञानोऽभिक्षार्थं न हिंडते एवमाचार्योऽपि भिक्षार्थं न हिण्द्द्ते। अपरिमितणाणं एवमाइगुणा आवश्यक चूर्न्नी। एवं यः सम्यग् यथास्थितं जिनमत-जगत्प्रभुदर्शनं नयसप्तकात्मकं भव्यानां "गणि (आचार्य) संपया" / drshyti। इत्याद्यनेकप्रकारैस्तीर्थंकरानुकारित्वस्य सर्वातिशयत्वस्य दामा यस्याचार्यस्य साधूनां समुदायाऽस्ति स आचार्यः तस्याचार्यस्य परमोपकारित्वादेश्च ख्यापनार्थं तस्य न्याय्य्त्र्त्वात्। किंच श्रीमहानिशीथे सम्पत् समृद्धिभावरूपा सा गणिसम्पद् शास्त्रो स्थानांगसूत्रेऽष्टम पंचमाध्ययनेऽपि भावाचार्यस्य तीर्थंकर साम्यमुक्तं - ठाणायामष्टप्रकारेण वर्णितम् तस्य विव्र्न्न्म्। (a. राजेन्द्रकोषस्य तृतीय गोयमा! चउव्विहा आयरिया भवंति, तं जहा - 1 नामायरिया, भागे 826 पृष्ठे अस्ति|) 2 ठवणायरिया 3 दव्वायरिया 4 भावायरिया तत्थणं जे ते भावायरियादी गणिसंपया अट्ठविहापणत्ता - तं जहा आयारसंपया', ते तित्थयरसमा चेव दट्ठव्वा तेसिं संतियाणं णाइक्कमेज्जा, से भयवं सुयसंपया, सरीरसंपया, वयणसंपया, वायणासंपया', मैसंपया', कमरे णं ते भावायरिया भन्नति गोयमा! जे अज्जपव्वइए वि आगमविहीए योगसंपया, संगह परिणा अत्त्त्थ्मा। एवं पए पए आणाणुसंवरंति ते भावाय्रिया। अशा गण: समुदायो भूयानतिशयवान् वा गणानां साधूनां यस्यास्ति स जे समं समुवसियसुगुरु हिंतो संपत्तं अंगोवंगाई सुत्तत्थेसु गणी आचार्यस्तस्य सम्पद् समृद्धि भावरूपी गणीसम्पत्. तत्राचरण परिच्छियच्छेय गंथा ससमय परसमयणिच्छया माचारोऽनुष्ठानं स एवं संपद्दिभूतितस्य वा सम्पत् सम्पत्ति: प्रोव्यार्क्र्न्निक्क्भ्ल्लिच्छ्या। जणजोगविहीए अणुओगं करिति ते प्राप्तिराचार्स्म्प्त्। सा च चतुः -संयमधुवयुक्तताचरणे नित्य गाहाविक्र्ण्द्द्स्मा। स्माध्युप्युक्त्तेत्य्र्थ्ः। असम्पग्रह आत्मनो जे गणहरा चौदसपुव्विणो वाघडाओ घडसयं, पडाओ पडसयं, जात्याधुत्सेकरूपग्राहवर्जनमितिभावः । अनियतवृत्तिनियतविहार इच्वाइंविहाई सययंमणिया ते राय्क्र्ण्द्द्स्मा। गाहावैकरंडसमाणे इत्यर्थः । वृद्धशीलता वपुर्मनसोर्निर्विकारतेति यावत् । एवं श्रुत संपत् रायकरंडसमाणे दो वि आयरिए तित्थ्प्र्स्मान्ने। अंगचूलिकायां साऽपि चतुर्द्धा तद्यथा = बहुश्रुतता युगप्रधानागमतेत्यर्थः । परिचित विहिणा जो उ चोएइ सुत्थं अत्यं च गाहि। सूत्र्ता। विचित्रसूत्रता स्वसमयपरसमयादिभेदात् । सो धनो सो अपुणो a sbndhumukkhdaaygo|| घोषविशुद्धिकरत्वाच्चता च उद्दात्तादिविज्ञानादिति । शरीर सम्पत् यः आचार्य: आगमोक्तप्रकारेण शिष्यगणं कृत्यकरणादौ प्रेरयति, चतुर्द्धा आरोहपरिणाहयुक्तता उचितदैर्ध्यविस्तारता इत्यर्थः । तथासूत्रमाचारांगादि - श्रुतविधिनेत्यस्यात्रापि सम्बन्धनात् व्यवहार - अनवत्राप्यता अल्ज्ज्ञीयाऽन्ग्ग्तेत्य्र्थ्ः। प्रिपूर्न्नेन्द्रिय्ता। दशमोद्देशकाद्युक्तेन विधिना ग्राहयति पाठयति सूत्रापाठान्तरं तस्य नियुक्ति स्थिरसंहनताचेति । वचनसम्पच्चतुर्द्धा आदेय्व्च्न्ता'| म्धुर्व्च्न्ता। - भाष्यचूर्णि - संग्रहणीवृत्ति टिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्या anishritvcntaa। मध्यस्थवचनेत्यर्थः । वाचना संपच्चतुर्द्धा तद्यथा = त्राप्यभिसम्बंधनात् "सुत्तत्थो खलु पढमोबिओ" इत्यादिना श्रीभगवती विदित्वोद्देशनं विदित्वा समुद्देशनं परिणामिकादिकं शिष्यं सूत्र पञ्चविंशतितमशतक तृतीयोद्देशक नंदीसूत्रावश्यक नियुक्त्याधुक्तेन ज्ञात्वेत्यर्थःरापरिनिर्वाप्यवाचनापूर्वदत्तालापकानधिगमय्य शिष्यं - पुनः विधिनैव ग्राहयति बोधयति अथवा सूत्रमर्थं च विधिना गाहते निरंतरं सूत्र्दान्मित्य्र्थ्ः। अर्थनिर्यापणा अर्थस्यपूर्वापरसाङ्गत्येन स्व्य्म्भ्य्स्य्तीत्य्र्थ्ः। स आचार्योधन्यः पुण्यवान् पवित्रात्मैव बंधुरिवबन्धुः ग्म्निकेत्य्र्थ्ः। / मतिसंपच्चतुर्की अवहाऽपायधारणा - भेदादिति। श्रीमद् जयंतसेनसूरि अभिनंदन ग्रंथावाचना क्रोध परस्पर में करे, प्रीति भक्ति का नाश । जयन्तसेन छोर्3e यदि, सगुण देत प्रकाश ॥ Jain Education Interational Page #3 -------------------------------------------------------------------------- ________________ प्रयोगसम्पच्चतुर्द्धा इह च प्रयोगो वादविषयसूत्रात्मपरिज्ञानंवादादि सामर्थ्य "भावाचार्यस्यबहुमानस्य फलम्" विषये पुरुष परिज्ञानं किं नयोऽयं वाद्यादि॥ क्षेत्रपरिज्ञानं । वस्तु गुरुः बहुमान: साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोक्षः स गुरुपरिज्ञानम् वस्त्विह वादकाले राजामात्यादि॥ संग्रहस्वीकरणं तत्र बहुमान: गुरुभावप्रतिबंध एव मोक्ष इत्य्र्थ्ः। कथमित्याह - अवंध्य परिज्ञाज्ञानं नामाभि धानमष्टमीसम्पत् साच चतुर्विधा तद्यथा बालादियोग्य कारणत्वेन मोक्षं प्रति अप्रतिबद्ध सामग्री हेतुत्वेन्। क्स्सेत्र्विस्स्या। पीठ फलकादि विस्स्या। यथा समय स्वाध्याय भिक्षादि गुरुभुमानात्तीर्थ्क्र्स्ण्योग्ः। ततः संयोगादुदिततत्संबंधत्वात् विषया । यथोचित विनय विषया चेति । सिद्धिरसंशय- मुक्तिरेकांतेन यतश्चैवमत एषोऽत्र शुभोदयो गुरु-बहुमान: "भावाचार्यः श्रमणसंघस्य नियोजयंति" कार्न्नेकार्योप्चारात्। य्थाऽऽयुघृत्मिति। अयमेवविशेष्यते प्रकृष्ट जो जाएलडीए, उववेओ तत्थ तं निजोएण्ति॥ तदनुबंधः प्रधान शुभोदयानुबंधस्तथातथा - राधनोत्कर्षेण तथाभव व्याधि उवकरणे सुत्तत्थे, वादे कहणे गिलाणे y॥ चिकित्सक गुरु बहुमान एव हेतुफलभावात् न इतः सुंदरं परं यो यथा लब्या उपपेतो युक्तो व्र्त्ते। तत्र तं नियोजयंति गुरुभुमानात्। उपमाऽत्र न विद्यते गुरु-बहुमाने सुंदरत्वेन सूरयस्तद्यथा उपकरणे इति उपकरणोत्पादने, सत्रपाठलब्ध्यपेतं सत्रपाठे भ्ग्व्द्भुमानादित्य्भिप्राय्ः। "पंचमसूत्रटीकायां" अर्थग्रहणे लब्धिसमन्वितं परवादिमथने धर्मकथनलब्धिपरिकलितं "भावाचार्येण आचार्यपदे स्थापना कर्तव्यम्" धर्मकथने ' ग्लानमितिचरणपटीयांसं ग्लानं प्रति जाग्र्न्ने। पुव्वं गावेतिगणे जीवंतो गणहरं जहा राया। जह जह वावायरते जहा य वावारिया न हाय्ण्ति। म कुमरेउ परिच्छित्ता रज्जरिहं ठावए र्ज्जे॥ तह तह गण परिवड्डी निझरवड्डी वि एमेव्। पूर्वमेव जीवनाचार्योयः शक्तिमान् तं गणधरं ठाणे स्थाप्य्ति। यथा राजा यथायथा तत्तल्लब्ध्युपेतान् तत्कर्मणि व्यापारयति यथा यथा च कुमारान् परीक्ष्य यः शक्तिमत्तया राज्याहस्तं राज्ये स्थाप्य्ति। व्यापारा न हीय्ते। देशकाल स्वभावौचित्येन व्यापारणात् तथा तथा व्यवहारसूत्रेचतुर्थोद्दशे" गणस्य गच्छस्य प्रिवृद्धिर्भ्व्ति। निर्जरावृद्धिरप्यमेव निर्जराऽपि तथा "केरिसो आयरियो आराहियो" परिवद्धत इति भाव्ः। एवम् या मा यो वस्त्रपात्रभक्तपानादिकं समस्तमपि-साधूनांपूरयति, संयम योगेषु दशविधेवैयावृत्ये उद्यतानामुद्यतमतीनां मध्ये यो यत्र कुशलस्तस्य च सीदतस्सारयति (सारणावारणाचोयणा पडिचोयणा करणेन) स तत्र नियोगं करोति तं तत्र नियोज्य्ण्ति। यस्तं शक्तिमंतं गणधरं स्थापयति इहलोके हितकर्ता परलोके च हित्क्र्ता। अशक्तिमंतं तु स्थाप्यमाने बहवे दोस्साः। के ते इतिचेदुच्य्ते। यस्तु स्वरपरुषभणनेनाऽपि संयमयोगेषु सारयति स: सोऽशक्तिमत्वेन साधून यथायोगम् नियोक्तुम् न shknoti। तत आहारोपधि sNsaarnistaarktvaadekaantenaa''shrynniiyH|| परिहारिनिर्निर्जरातश्च ते pribhrshyti। "मूलगुणयुक्तो गुरुः न मोक्तव्यः" गच्छाधिपतिः केन कर्मविपाकेन भवति? गुरुगुणरहिओवि इह दट्ठव्वो मुलगुण विउत्तो। ....उग्गभिग्गहविहारताए घोर परिसहोवसग्गहियासणेणं, रागद्दोस जो ण उ गुणमेत विहिणोत्ति चंडरुद्दो उदाह्र्न्न्ण्॥ कसायविवज्जेणेणं आगमाणुसारेणं सुविहिए गणं परिचालणेणं आजम्म गुरुगुणरहितोऽपि शब्दोऽत्र पुनः शब्दार्थस्ततश्च गुरुगुण समणाकप्प परिभोगवज्जणेणं, छक्कायसमारंभविवज्जणेणं दिव्वोरालिय र्हितोगुरुर्न्भ्व्ति। गुरुगुणरहित पुनरिह गुरुकुलवासप्रक्रमे स एव द्रष्टव्यो मेहुणपरिणामविप्पमुक्केणं णीसल्लालोयण निंदणगरहणेणं, ज्ञातव्यो मूलगुणवियुक्तो महाव्रतरहितः सम्यग्ज्ञानक्रिया विरहितोवा यो इहपरलोगासंसाइणियाणमायाइ सलिविप्पमुक्केणं, न तु पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्त प्रतिरूपता विशिष्टोपशमादि जहोववइट्ठपायछित्तकरणेणं... इत्यादि आचरणेन गच्छाधिपति र्भ्व्ति। गुणविकल इति हेतो गुरुगुणरहितो द्रष्टव्य इति प्रक्रम: उपप्रदर्शनार्थोवा इति महानिशीथसूत्रस्य द्वितीय चूलिकायाम् विस्तृत वर्णनं क्थित्म्स्ति। इति शब्दः उक्तं वेहार्थे काल परिहाणिदोसा एतो इक्काइ गुण विणेण जिज्ञासुभि:tatra, drssttvyN| a. राजेन्द्रकोषस्य द्वितीयभाग पृ. 340 म्ध्ये। अणेण विप्पवज्जा दाय्व्यासील्व्ण्तेन्न्ण्॥ अत्रार्थे किंज्ञापकमित्याह "भावाचार्यस्य विनय स्वरूपम्" / चंडरुद्रश्चंद्ररुद्राभिधानाचार्य उदाहरणं तत्प्रयोगश्चैवं गुणमात्र विहीनोऽपि अभिमुखगमनाऽऽसनप्रदानपर्युपास्त्यञलिबद्धाऽनुव्रजनादि गुरुरेव मूलगुणयुक्तत्वात् चंडरुद्राचार्यवत् तथाहासौ प्रकृतिरोषेणोऽपिबहूनां लक्षणः, अनुवृत्तिस्त्विङ्गितादिना गुरुचित्तं विज्ञाय तदाऽनुकूल्ये प्रवृत्तिः संविग्न-गीतार्थ-शिष्याणाममोचनीयः विशिष्ट bhumaanvissyshcaabhuut| आकारेङ्गित कुशलं शिष्यं प्रति यदिश्वेतं वायसं पूज्या गुरवो वदेयुस्तथापि पनि तेषां संबंधि वचो न विकुट्टमेन्न प्रतिहन्यात्, विरहे च तद्विषयं कारणं गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयंति या पृच्छेदिति। नृपपृष्टेण गुरुणा भणितो "गङ्गा केन मुखेन वहति?" ततो शुश्रूषते c। यस्मात्तत्पूजने आचार्य पूजने इहलोके परलोके च गुणा यथा सर्वमपि गुरुभणितं शिष्य: संपादितवांस्तथासर्वत्र सर्वप्रयोजनेषु भ्व्ण्ति। इहलोके सूत्रार्थ तदुभय प्राप्तिः परलोके सूत्रार्थाभ्यामधीताभ्यां कार्य्म्। यथा गुरुचित्तं सुप्रसन्नं भवति तथा कार्य्मिति। a. राजेन्द्र ज्ञानादि मोक्ष मार्ग प्रसाधनं अथवा पारलौकिकागुणा- आयरिए वेयावच्चं कोषस्य तृतीय भागे 936 पत्रे करेमाणे महानिज्जरे महापज्जवसाणे भ्व्ति। श्रीमद् जसंतसेनसहि अभिनंदन मंथ/वाचना 36 कर्तव्य अकर्तव्य का, जिसको होता बोध । जयन्तसेन समझे यदि, कभी न आता क्रोध ॥ Page #4 -------------------------------------------------------------------------- ________________ गुर्वायत्ता यस्मात् शास्त्रारम्भा भवति स्र्वेऽपि। तस्माग्दुर्वाराधनपरेण तथा वध्याश्चौरपारिकादयः अवध्या वा, तत्कर्मानुमति-प्रसंगात् हितकांक्षिणा भाव्य्ण्॥ a.rA. को. 3/934 सः शिष्य एव सुशिष्यः इत्येवंभूतांवाचं स्वानुष्ठान परायणः साधुः पर व्यापारनिरपेक्षो न निसृजेत्। यो गुरुकुलवासे सदा वसति एवं गुर्वाज्ञानुसारेणैव स्वाच्र्न्न्माच्र्ति। तथाहि सिंह व्याघ्र मार्जारादीन् परसत्व व्यापादन परायणान् दृष्टवा गुर्वाज्ञाभङ्गे धर्माचार्यादेशविराधने सर्वे समस्ताः अनर्था अपाया माध्यस्थमवलम्बयेत् तथा चोक्तम् मैत्री प्रमोदकारुण्यमाध्यस्थादीनि भवन्ति यस्मात् कारणात् नित्यं गुर्वाज्ञ्याप्रिपाल्नीय्म्। "णमो आयरियाणं" सत्वगुणाधिक klishmaanvinyessu| इति। एवमन्योऽपि वाक्संयमो द्रष्टव्यः पदं वक्तारस्य भावाचार्याणां नमस्कारस्य फलस्य तद्यथा अमीगवादयो वाह्या न वाह्या, तथा अमीवृक्षादयश्छेद्यमान छेद्या प्राप्तिर्भावाचार्यदर्शितमार्गेणानुसारेणवर्तनद्वारेणैव भ्विस्स्य्ति। वेत्त्यादिकं वचो न वाच्यं साधुनेति। अतः वयं सर्वेऽपि भावाचार्यस्य स्वरूपं विज्ञाय तत्दर्शितमार्गे अभि. राजेन्द्रकोष भा. 1 पृ. 523 विहरिष्याम इति शुभ भाव्ना। यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः इत्यलं विस्त्रेन्न्। a. राजेन्द्रकोष भा. 1 पृ. 524 ऐहिसंविभाग "अपमाय" अणण परमंनाणी णो पमाएकयाइ वि। "अतिथिसंविभागः" आयगुत्ते सयाधीरे जायमायाए जावे॥ नामशब्द पूर्ववत् न्यायागतानामिति न्यायोद्विज क्षत्रियविट न विद्यते अन्यः परमः प्रधानोऽस्मादित्यनन्य परमः संयमः तं शूद्राणांस्ववृत्यनुष्ठानं स्ववृत्तिश्च प्रसिद्धैव प्रायो लोकव्यवहार्या तेन ताद्दशा ज्ञानी परमार्थ वित् नो प्रमादयेत्, तस्य प्रमादं न कुर्यात्क्दाचिद्पि। न्यायेनागतानां प्राप्तानामनेनान्यायेनागतानां प्र्तिस्सेध्माः। यथाचाप्रमादवता भवति तथा दर्शयितुमाह इन्द्रिय नोइन्द्रियात्मना गुप्त कल्पनीयानामित्युद्गमादिदोषवर्जितानामनेनाकल्पनीयानां निस्सेध्-माः। आत्म्गुप्त्ः। सदा सर्वकालम् यात्रा संयमयात्रा तस्यां मात्रा यात्रामात्रा। अन्नपानादीनां द्रव्याणामादिग्रहणाद्वस्पात्रौषधभेषजादिपरिग्रहः अनेनापि मात्रा च अव्वाहारोण सहे इत्यादि आत्मानं यापयेद् यथा विषयानुदीरणेन हिरण्यादि व्य्व्च्छेद्माः। देशकालश्रद्धा सत्कारक्रमयुक्तं तत्र नाना व्रीहि दीर्घकालं संयमाधारदेहप्रतिपालनं भवति तथा कुर्यात्। पृ. 598 कोद्रवकङगुगोधूमादि निष्पत्तिभागदेश: सुभिक्षदुर्भिक्षादिः कालः प्रमादवतः साधकस्य विद्या फलदा न भवति, ग्रहसंक्रमादिकममर्थ विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कार: च संपादयति तथा शीतल विहारिणो जिनदीक्षाऽपि केवलं सुगति संपत्तये पाकस्य पेयादि परिपाट्या, प्रदानं क्रमः एभिर्देशादिभिः युक्तं स्म्न्वित्म्नेनापिविप्क्स्स्व्य्व्च्छेद्माः। परया प्रधानया भक्त्योत्पन्नेन न भवति, किन्तु दुर्गति - दीर्घभव भ्रमणापायच विदधाति, आर्यमङ्गोरिव फलप्राप्तौ bhktikRtmtishymaah| आत्मानुग्रह बुद्ध्येति न पुनर्यत्यनुग्रह सीयल विहारिओ खलु भगवंतासायणा निओएन्न्। बुद्ध्येति तथा ह्यात्मपरानुग्रहपरा एव यतयः संयता मूलगुणोत्तर तत्तो भवो सुदीहो, किलेस बहुलोज ओ भ्न्निय्ण्॥ गुणसंपन्नाः साधवः तेभ्यो दान्मिति। तित्थयर पवयण सुअं आयरियं गणहरं म्हिद्द्द्धिय्ण्। अभि. राजेन्द्र को. भा. 1 पृ. 33 आसायंतो बहुसो अणंत संसारिओ भ्न्निओ॥ "तस्माद् साधुना अप्रमादिना भवितव्यमिति" "अन्तराय" a. राजेन्द्रकोष भा. 1 पृ. 599 तत्र यदुदयवशात् सतिविभवेसमागते च गुणवति पात्रदत्तमस्मै "अविराधितसंयमः" महाफलमिति जाननपि दातुं नोत्सहते तद्दानान्तरायं, यथा यदुदयवशात् दानगुणेन प्रसिद्धादपि दानुगृह विद्यमानमपिदीयमानमर्थजातं प्रवज्याकालादारभ्याऽभग्न चारित्रपरिणामे संज्वलन कषायसामर्थ्यात् प्रमत्तगुणस्थानक सामर्थ्याद्वास्वल्पमायाऽऽदिदोष - याञ्चाकुशलोऽपि गुणवानपि याचको न लभते तल्लाभान्तरायं, तथा सम्भवेऽपि अनाचरित च्र्न्नोप्घाते। भगवती 1 श. 2 u. तदुदयवशात् सत्यपि विशिष्टाहारादि संभवे असति च प्रत्याख्यान a. राजेन्द्रकोष भा. 1 पृ. 809 परिणामे वैराग्ये वा प्रबल-कार्पण्यानोत्सहते भोक्तुं तद् भोगान्तरायमेवमुपभोगान्तरायमपिभावनीयम् तथा तदुयात् सत्यपि "नाणस्स सारं" निरुजिशरीरे यौवनिकायामपि वर्तमानेऽल्पप्राणो भवति एवं खु नाणिणोसारं जं न हिंसति क्ण्च्न्न्। यबलवत्यपिशरीरे साध्येपि प्रयोजनेपि हीनसत्त्वतया प्रवर्तते अहिंसा समयं चेव एतावंतं विज्ञ्निया॥ त्द्वीर्यान्त्राय्मिति। तदेवमहिंसा, प्रधान: समय आगमः संकेतोवाऽपदेशरूप:तदेवमभूतमहिंसा a. राजेन्द्र को. भा. 1 पृ. 98 समयमेतावन्तमेवविज्ञाय, किमन्येन बहुना परिज्ञानेनैतावत्तैव परिज्ञानेन मुमुक्षो विवक्षित - कार्यपरिसमाप्तेरतो न हिंस्यात्कञ्चनोति वाक्संयम: अहिंसैषा मता मुख्या स्व्र्ग्मोक्स्स्प्र्साध्नी। सर्वं जगद् दुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात् तथा चोक्तम् = तणसंथारनिस्सणो वि एतत् संरक्षणार्थच न्याय्यं स्त्यादिपाल्न्म्॥ मुणिवरो भट्टारागमय मोहो। जं पावै मुत्ति सुहं कत्तो तं च्क्क्व्त्त्त्तीवि। a. राजेन्द्रकोष भा. 1 पृ.879 श्रीमद् जयंतसेनसूरि अभिनंदन अंथ/ वाचना 37 अधर्म हिंसा क्रोध है, आने मत दो पास । जयन्तसेन अडिग रहो, फैले दिव्य प्रकाश ॥