Book Title: Lekhratnakar Paddhati
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
Catalog link: https://jainqq.org/explore/229344/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ फेब्रुअरी २०११ लेखरत्नाकरपद्धतिः ७ सं. विजयशीलचन्द्रसूरि : कोईक ग्रन्थभण्डारनी एक पत्रनी प्रति परथी थयेल आ सम्पादन छे. ते प्रतिनो परिचय तेमां आ प्रमाणे जोवा मळे छे : “पत्रलेखरत्नाकर पद्धति हेमचन्द्रसूरिकृत्, पत्र १ (लेखिनीकल्प) नं. २७९३". हेमचन्द्रसूरिनुं नाम वांचीए एटले स्हेजे कलिकालसर्वज्ञनी कृति होवानी सम्भावना जागे. परन्तु कृति वांचता ज समजाई जाय के आ हेमचन्द्रसूरि कोईक बीजा ज होई शके. कृतिनो पाठ अत्यन्त अशुद्ध छे. प्रतिपादन शिथिल अने त्रूटक जेवुं छे. कोई सामान्य लेखकनी कृति होय तेवो वहेम पडे छे. तेवा लेखके माहात्म्य वधारवा ‘हेमचन्द्र' शब्द जोडी दीधो होय तो ते पण बनवाजोग छे. हेमचन्द्राचार्यना समयमां थयेल एक अन्य हेमचन्द्रसूरि हता, पण तेमनी पण भाषा तथा रचना आवी तो न ज सम्भवे. ‘लेखपद्धति:' नामे ग्रन्थ, वर्षो पूर्वे, गायकवाड्झ ऑरिएन्टल सिरिजबरोडाथी प्रकाशित छे. तेमां गुप्तयुगथी लईने १७ - १८ मा शतक सुधीना गाळामां विविध राजसत्ताओना शासनमां - काळमां पत्रलेखो केवी रीते लखाता, तेना घणा नमूना प्रगट थया छे, गद्यात्मक तेमज पद्यात्मक. संस्कृतमां तेमज भाषामां. एटले आ लेखपद्धतिनी कोई विशेषता छे माटे प्रकट करवामां आवे छे एवुं नथी. फक्त आनी साथे हेमचन्द्रसूरि एवं नाम जोडायुं छे, तेथी थता भ्रमनुं निराकरण करवाना आशयथी ज अत्रे आपेल छे. प्रति अनुमानतः १७मा शतकमां लखायेली जणाय छे. १३ मा श्लोकमां ‘प्रीतिपोत्कार' (प्रीतिथी पोकार) तथा 'शिलाम' (सलाम) ए बे शब्दो आवे छे ते मुस्लिम असर होवा प्रत्ये आपणुं खास ध्यान खेंचे छे. २३ पद्योनो ‘लेखरत्नाकर' छे, अने अन्ते लखायेला २ श्लोक ते 'लेखिनीकल्प' होय तेम जणाय छे. Page #2 -------------------------------------------------------------------------- ________________ अनुसन्धान - ५४ श्री हेमचन्द्राचार्यविशेषांक भाग - २ श्रीहेमचन्द्रसूरिरचितः लेखरत्नाकरः ॥ श्रीशारदां हृदि ध्यात्वा हेमचन्द्रेण सूरिणा । लेखरत्नाकरो नाम संक्षेपेण विधीयते ॥ पञ्च सप्त नवमांशान् वृद्ध तुल्य लघून् प्रति । आदौ त्यक्त्वा लिखेल्लेखं पार्श्वे तस्य दशांशकम् ॥२॥ श्रीकारं प्रथमं दद्याद् ग्रामं शाखापुरं विना । नामादि च गुरोर्मन्त्रि- देवभूपादिकारणम् ॥३॥ राज्ञोऽमात्यसुतस्त्रीणां पूज्यानां च विशेषतः । बहुलक्ष्मीतपोविद्या – महत्त्वादिविराजिनाम् ॥४॥ स्थानं नाम च वृद्धानां तुल्यानां प्रथमं लिखेत् । विपरीतं लघूनां चा ऽभीष्टनाम न खण्डयेत् ॥५॥ स्वस्थाने पञ्चमीं दद्यात् परस्थाने च सप्तमीम् । आत्मनः प्रथमां दद्याद् द्वितीयामपरस्य च ॥६॥ कुर्याद्विपटमालापा’-वधि ( ? ) स्वस्तिसमन्वितम् । हस्तेन नार्पयेल्लेखं बद्ध्वा सूत्रेण नो पुनः ॥७॥ षड् गुरोः स्वामिनः पञ्च चत्वारो द्विषतां मता: । त्रयः सख्युर्द्वी भार्यायाः श्रीकारः पुत्रशिष्ययोः ॥८॥ पुत्रमित्रसुहत्तौत- स्वामिसद्गुरुदैवतैः । एकाद्येकोत्तरं विन्द्यात् श्रीकाराः सप्त सूरिभिः ||९|| महत्पूज्यचिरंजीवि-परमं देशकारिणः । सेव्यः सविनयः पूर्वं नाम्नामेतानि योजयेत् ॥१०॥ ( ? ) अग्रैकादशीयोग्येन चरणान् वचन: पुन: (?) । स्थानात् ग्रामपुरं दुर्ग: नगरं स्थानपत्तनम् ॥११॥ वन्दना द्वादशावर्त्त-वचना विनियोजयेत् । केवलं कुशलं प्रस्ता (?) गाढालिङ्गनतः पुनः ॥१२॥ १. त्याज्यं प्रतौ पाठां. टि. । ३. पुत्रभृत्यसुहृद्वैरि० प्रतौ पाठां टि. ॥ २. ० मालायां षधि० प्रतौ पाठां० टि. । Page #3 -------------------------------------------------------------------------- ________________ फेब्रुआरी 2011 सस्नेहं साञ्जसं योग्यं प्रीतिपोत्कार एव च / अभिवन्दे शिलामं च नमोऽस्तु नियोजयेत् // 13 // नारायणायुर्दीर्घायु-ब्रह्मायुर्धर्मलाभकः / धर्मवृद्धिस्तथाऽखण्ड-प्रतापादि नियोजयेत् // 14 // अक्षयाऽजरामरताऽविधवाऽथ सुतवत्यपि / शुभराज्यं च भरित-पूरितं कुशलोदयं // 15 // शिवायुरेवमादीना-माशीर्वादपुरःसरम् / / येषां यस्ते न देया (?) प्रयुज्यन्ते ततः क्रिया // 16 / / लेखयोग्या प्रकाश्यन्ते क्रिया पश्चात् प्रयुज्यते / निर्मंत्रय त्यक्त्वा मंत्रेय ते च कथयत्यति // 17 // (?) लेखरत्नाकरादस्माद् भावरत्नानि उद्धरेत् / गृहीत्वा रचयेल्लेख-हारानवद्यवजितान् // 18 // एकपट्टे स्वस्तिहीने रजोहीने द्विगुण्ठिते / त्रिभिः कारंखकैर्लेखैः नास्ति सिद्धिं (द्धिः) करार्पिते // 19 // गुरोर्वचनमाश्रित्य धीमतां स्मृतिहेतवे / अज्ञानबोधनार्थाय वक्ष्येऽहं लेखपद्धतिम् // 20 // चतुःसागरपर्यन्ते समस्ते क्षितिमण्डले / नास्ति देशो विना राजा लेखकं च विना नृपम् // 21 // प्रज्ञाहीनाश्च ये मूढा अदक्षा लेखकर्मणि / तेषामेवोपदेशार्थं पञ्चाशद्विधयः कृताः // 22 // व्यापारा बहवश्चार्था राजमूले व्यवस्थिताः / लेखकैस्तु विचार्यन्ते स्वामिचित्तानुवृत्ति(वर्ति)भिः // 23 // इति लेख रत्नाकर पद्धतिः // लेखनी सर्वकार्येषु व्यापारेषु सदामुखी / नवपर्वसमायुक्ता अधिकस्याधिकं फलम् // 1 // सन्मुखी हरते प्राणा-नधोमुखी धनक्षयः / वामा च हरते आयुः दक्षिणा सुखसम्पदः // 2 // 4. ०मादाय प्रतौ पाठां. टि. / 5. मतिमाश्रित्य धीमताम् प्रतौ पाठां. टि. / 6. भूप प्रतौ पाठां. टि. /