Book Title: Krudantmala
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003632/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः पूज्य आनंद क्षमा ललीत सुशील सुधमॅसागर गुरूभ्यो नमः कृदन्तमाला (रचयिता → मुनि श्री दीपरत्नसागरजी Page #2 -------------------------------------------------------------------------- ________________ १ કૃદન્ત પ્રકાર भू. ई. (१) हम (२) तरिभू है. (3) संघभू है. (४) लय है (५) ५. 'रिभू है. (६) ५. *(७) ५... (८) भविष्य कृतरि (6) (10) (११) विद्यर्थी है. (12) (13) (१४) सून्यम (14) (१६) (१७) शिव है. " " ** ક્રમ વિ (१८) (१८) मशि (२०) आवार्थ ४ (२१) (२२) (२४) शिक्षाद्यथ * छन् नांक : પ્રત્યય क्त क्तवत् क्वा ཟླ ཟླ | ཟླ ཟླ ཀླྀ | ༄ | स्यमान स्यमान तथ्य अनीय -य-प् णक् तृच् मनू-ड-फ शतू आनरा 32 घञ् - भल् क्ति अनद तृत् M DIVYAHEM DIVYAHEM માલા बृहन्त O DIVYAHEM DIVYAHEM 53 DIVYAHEM (१) अद् जग्ध जग्धवान् जग्ध्वा अनुभू जक्षिवान् आदिवान् नक्षाण / आदान अत्स्थन् अत्स्यमान अक्तव्य अश्नीय आद्य आदक भत्ता अद अदन् भद्यमानम् घास: जग्धिः ॐ दनम् अत्ता अद्भः धातु (२) अचू भर्चित अर्चितवान् अर्चिवा अर्चितुम् आनन् अनर्थान DIVYAHEN पर्चियन् अच्य अर्चक कविता अ મન अभिष्यमाण अपि अर्चनीय अमान अर्थः व्यर्चितिः अर्चनम् अर्चिता (3) अशू अष्ट अष्टवान् अष्ट्वा / शिवा अष्टुम / अधितुम् आनशानः आनशान अप्रमाण / अशिष्यमाण 1 " અભિનવ પ્રતિ " आप भशितम्य अशनीय आइप अशक मटा / भशिता अश अश्नुत्रान अश्वमानः आशः यष्टिः / मशितिः अशनम् अष्टा अशिता (8) 221-6 श भशितवान् अशित्वा अशितुम् आशिवस् आशान अशिष्यन् अशिष्यमाथ अशितव्य अशनीय आश्य आशक शि अश अम्नन् अश्यमानः आशः अशितिः भू - भूत प - परीक्षा व - वर्तमाना भ - भविष्य સબ'. – સંબંધ આજ ૨૩ ક્રમાંક મુજબ કૃદન્ત નોંધેલ છે. થી. પ્રત્યયાની નોંધ હવે પછીના પૃષ્ઠોમાં રેલ નથી. अशनम् अशिता Page #3 -------------------------------------------------------------------------- ________________ કૃન્ત માલા કૃદન્ત પ્રકાર [1] मखलू. [२] रि [3] सं [४] हेत्वथ' है. [૫] ૫. કર્તરિ ભૂ કૃ [1] [७] ५.४ [८] भविष्य तरि [2] [20] [11] विद्यथ है. [12] [13] [१४] सुम [14] [18] , મણિ [२०] भावार्थ [21] "" [१७] [रिवर्त.. [14] [१७] ४ [22] [२४] शीसाथ " (५) अस् भूतः भूतवान् भूत्वा भवितुम् बभूवान् बभूवानम् भविष्यन् भविष्यमाणम् भाविष्यमाणम् भवितव्यम् भवनीयम् भाग्यम् / भव्यम् भावक : भविता भवः सन् भूयमानम् भवः / भाव: भूतिः भवनम् भविष्णुः भूष्णु / भावुकः (१) उद्+इ उदितः उदितवान् उदित्य उदेतुम उदीयिवान् उदीयानम् उदेष्यन् उदायकः उदेता उदयः उदयन उदेष्यमाणम् उदायिष्यमाणम् उदेयम् अध्येतव्यम् उदयनीयम् अध्ययनीयम् उदेयम् अध्येयम् उदीयमानम् उदयः उदितिः उदयनम् उदेता (७) अधि + इंक् अधीतः अधीतवान् मधीत्य अध्येतुम् अधीयिवान् अधीयानम् अध्येष्यन् आकार ७ ते क्त ने क्तत्रतु प्रत्यवनी कातुनी हिमांता इइ ना भरना निषेध छे प्रत्यय पर छा इट् नो निषेत्र थवारी हूर्णः बे अध्येष्यमाणम अध्यायकः अध्येता अध्ययः अधियन् / प्रधीयन, अधीयमानम् अध्यायः अधीति: अध्ययनम् अध्येता 22. (८) अघि+इ ढक् (८) इष्क् अधीतः अधीतवान अधीत्य अध्येतुम् अधीनः अधीयानः - अध्येष्यमानः अध्येष्यमाणः अध्येतव्य अध्ययनीयम् ध्येयम् अध्यायकः अध्येता व्यपयः - अधीयान: अधीयमानः अधीत् भीतिः अध्ययनम् अध्येता इतः इतवान् इत्वा एतुम् ई यिबान ईयानम् एष्यन् - एष्यमाणः एव्यम् अयनीयम् इत्यम् - एयम् ॥ अर्हम् ॥ પરિશિષ્ટ : ધાતુ અને પ્રત્યયના અનુબ ધનુ ફળ – વિવેચન સહિત आयक एता अयः यन् · अनुम धनी व्याख्या- 'अनुबध्यंते कार्यार्थे संबध्यते इत्यनुबन्धः ' से व्युत्पत्यथने अनुसारे અમુક કાય' માટે જે યોજાય – જોડાય તે અનુબંધ અર્થાત્ ઉદેશ અવસ્થામાં જે આપેક્ષ હાય છતાં પ્રચામ અવસ્થામાં જે ન દેખાતા ય તે અનુબંધ કહેવાય છે ईयमानम् अथ: / इत्या इतिः अयनम् एता अयी/इवर કે अकार अकाररूप अवर्ण संधी प्रथम र तेस्रषां भावे अर्थात् अकार मनुष सुमहारी उभ्यारण भारे लगवाने तक (तक) हसने || इट् प्रत्ययना निषेधमा आर्थात् आकार - नेम: - हुर्छा (हूळू ) कौटिल्ये' मे पातुथी त कत्रत हूर्णवान् प्रयोग सिद्ध था. Page #4 -------------------------------------------------------------------------- ________________ અભિનવ વઘુપ્રક્રિયા કૃદન્ત પ્રકાર (1.) इथू (11) इष् (१२) कय (13) कृ (1४) कृत् कृत्वा : I. I (१) मणि भू. ईक्षितः कथितः कृतः (२) 'R भू . ईक्षितवान् इष्टवान् कथितवान् कृतवान कृत्तवान् (३) समय भू ईक्षित्वा कथयित्या कर्तित्वा एषित्वा (४) उत्क्य ईक्षितुम् कथयितुन् कर्तुम् कर्तितम् (५) ५.तर . ईषिवान् कथयाञ्चकृवान/ चकृवान् चकृत्वान ईक्षाञ्चक्राण: कथयाम्बभूवान् चक्राण: चकृतानः ईक्षाम्बभूबान् ईक्षामासिवान् স্বাস ईषाणः कथयाञ्चक्रण: चकाणः चकृतानः (८) वियत एषिष्यन् कवयिष्यन् करिष्यन् कर्त्यन कर्तिष्यन् ईक्षिष्यमाणः करिष्यमाणम् कय॑मानः किर्तिस्यमामः .. भाल ईक्षिष्यमाणम् एषिष्यमाणः कथयिष्यमाः । करिष्यमाणम् कत्स्येमान /कारिष्यमाणम् किर्तिष्यमाण: (11) विधय ईक्षितव्यम् एषितव्यः कथयितव्य: कर्तव्यम् कर्तितम्यः (१२) .. ., ईक्षणियम एषणीयः कथनीयः करणीयम् कर्तनीयः (१३) .. . ईश्य: एण्यः कथ्य: कुत्यम्/कार्यम कृत्यः (१४) 'सूया ईक्षकः एषक: कथक: कारकः कर्तकः ईक्षिता एषिता कथयिता कर्तिता (18) , इषः कथा करः कृतः कर्तनः (१७) तरबत... कथयन् कुर्वम् कृन्तन् (10) .. .. ईक्षमाणः कुर्वाणः कृन्तमानः (१८) मयि .. ईश्यमाणम् इण्यमाणः कथ्यमान क्रियमाणम् कृत्यमान (२.) भावाय एषा/इच्छा कथा कार:/कृत्रिम क्रिया / कृत्या इष्टि: कथना कृतिः ईक्षणम् एषणम् कथनम् कर्तनम (२३) शिवाय ईक्षिता एषिता/इच्छुः कथयिता/कथकः कर्ता/चक्रि: कर्तिता इकार या पात्मनेपद पाय छे. मई - 'ककि (कक) लौल्ये' 6 इकार न। प्रतापे मा ५g सामनेपाना प्रत्यय से छे ककते त्याs. कर्ता ईक्षः कृत कृत्तिः करणम (१२) , ईकार या GAL (५४ी प्रत्ये! ) यायचे. भयात् ईकार मनु मा-भजी (भन ) सेवायाम् अति ईकार डापा ५२२५ मा या भजति, भजते त्या पातु ही 14. मनेही (मेम Gaiya) प्रत्यय Page #5 -------------------------------------------------------------------------- ________________ तभा કૃદન્ત પ્રકાર (1५) क्रुध् (11) कृ (१७) क (१८) कृत १८) क्लप कृष्टवान् कीर्णवान् कीर्तितः कीर्तितयार कार्लपित्या [ सं कृद्धवान् कुवा .. क्लप्ता करिपरवा कीर्तयितुम् [४] उत्पय [५] ५.२ | क्रोधुम् चुध्वान् करीतुम् । ऋरितुम चिकीर्वान चकवान् कीर्तवाश्याना Taa. .. चकिराणा चु धानम् क्रोत्स्थन् कार्न पाञ्चकायाः कीतगयन् [८] वितर ऋश्यद। कर्यत् करीष्टन् मत्स्यमान् EE कल्यस्थानः कल्मिष्यमाणः कल्यस्यमान क्रोस्यमान कार्तरिष्यमाण: रमाणाम/ कवर्यमाणम् क्रोधव्यम् कष्टव्यम् । काटयम् कर्षणीयम् कृष्यम् कर्षक: का/ क्रश क्रोधनीयम् क्रोध्यय क्रोधकः क्रोद्घा क्रुधः करिष्यमाणम् करीष्यमाण कारीष्यमा पर करितव्यः करीतम्या करणीयः कायमू কাকু करीता किरिना किरः।की किरन् कीर्तनीय कीयः कल्पनीयम् कल्य्यम कल्पका कल्पिता कल्पः कर्वयिता कीर्तः [૧૪] કસૂચક [५] [1] [७] र पत.. [1] .. [४] .. २.] जापाय कन्यन कीत यन कर्षन् कर्षमाण कृष्यमान कीर्थमायः कायमानः करूयमानः स्ट्रप्यमानम् कीर्तना कुष्यमान क्रध्यमानम् क्रोधः / क्रुध कुद्धिः क्रोधनम् क्रोद्धा क्रोधनः की कृष्टिः कीर्तिः कीर्तनम ৭ करणम् [२] शीसाध पतिः कल्पना करिता -कल्पनः कृष्ट -करिता उकारते. "उदिताः स्वरान्नोन्तः” से सुयी रदित् पाने उकार धन्नु ल ५५ पातुमा २११था १२ न काम २१ मा स्यात् उकार & सूना नकार 28छे म - "तकु (त) कृच्छूजीवने" का उदित् हाथी न म य 'तक्-उन्छ तुक ने . तमृति सोना સિદ્ધિ થાય છે Page #6 -------------------------------------------------------------------------- ________________ અભિનવ લાલુપ્રAિ, (२३) क्लिद् (२४) क्षुध કૃદન્ત પ્રકાર (२०) क्रम् (२१) क्री (२२) क्रीड़ - २ । । । :: (1) भारि भू. श्रीतः क्रीडित क्षुधितः (२) ' भू . क्रान्तवान् क्रीतवान् क्रीडितवान् क्लिन्नवान् क्षुधितवान् (3) संग क्रान्तवा क्रीत्वा क्रीडिया क्लिम्बा क्षुधित्वा -क्रन्खा -क्लिदित्वा - क्रमित्वा -क्लेदित्वा (४) त्वय क्रमितुम् ऋतुम् क्रीडितुम् क्लेदितुम /क्लेत्तुम् ाधुन (५) ५. भू. चक्रन्वान् चिक्रीवान चिक्रीडानः चिक्लिद्वान् चुक्षुभ्वान् चिक्रियागः चिक्लिदानः चुक्षुधान चक्रमाण चिक्रियाण: चिक्रीडानः चिक्लिदानः चुक्षुधान (८) यता ऋमिष्यन् क्रष्यन् क्रीडियन् स्लेदिष्यन् क्षेोत्स्यन् क्लेस्यन् (e) .. . कंस्यमाना ऋष्यमाणः क्लेदिष्यमाणः क्षेोत्स्पमान - क्लेस्यमाणः कस्यमानम् कष्यमाण: क्रीडिष्यमाणम् क्लेदिष्यमाणः क्षेोत्स्यमान -कायिष्यमाण: - क्लेत्स्यमाणः क्रमियतव्यम् क्रेतव्यः बीडिव्य क्लेदितव्यम क्षेोद्धव्य -क्लेत्तयम क्रमणीयम् क्रयणीय: कीडनीयम् क्लेदनीयम् क्षेधिनीयम् काम्या क्रय:/क्रय्यः क्रीड्यम् क्लेद्यम क्षाध्यम (१४) हेतृ स्या क्रमक: क्रायका क्रीडका क्लेदकः शोधक: क्रमिता क्रेता क्रीडीता क्लेदिता/क्लेत्ता क्षारा क्रयः क्रीड: चिक्लिदः क्षुधः (१७) इतर पत.. क्रामन् क्रीणन् क्रीडन् क्षुध्यन् क्रममाण: क्रीणान: क्लिद्यमान: क्षुष्यमान (16) भए . क्रम्यमाणम् क्रीयमाण: क्रीड़धमान क्लिद्यमानम् क्षुध्यमान (२.) भावाय क्रमः क्रयः क्रीविमम् क्रीडः वलेद: (२१) . क्रान्ति: क्रीतिः श्रीहितिः क्लित्तिः (२२) , क्रमणम् क्रयणम् क्लेदनम् क्षेधिनम् (२३) खिसाध क्रमिता क्रीडिता क्लेदिता क्षेोद्धा आक्रीडी - वलेता क्षाधुकः ऊकार के ते, क्या प्रत्यकी आमा इट् (न ) [१४६५ ४३ . -'कञ्चू (ब) गतो,' या धातु ऊदित होपायी “ऊदितो वा” से सूत्रधा इट पाय 'कच+क्त्वा' दि इट् न रीमे पारे वक्त्वा मेवु२५ थाय भने इट रीमे त्यारे (क्या वि किंतू यते। डीवाया) चचित्वा भने वञ्चित्वा से। ये रूपा याय छे. *कार या प्रत्यय ( =ङ ५२ णि प्रत्यय) १२ ता ऋदित (ऋ अनुरागा) पातुमाना अपा-त्य (२१२) नाव माहेश थत नया मो- 'ओख (ओख) शेषणालमर्थया:' मा धातु ऋदित् पाथी मा भवान ओचिखन् । यो छ (५२ णि) ५. di पापना व या न वा तेवीस रात राख' यातुना अरराखत प्रयोगमा ५५ ये छ. क्रमः जिलद्यन् (१८) .. . क्रीडनम् कोता Page #7 -------------------------------------------------------------------------- ________________ ત્તિ માલા કુદા પ્રકાર (२५) ख्या (२६) गण् (७) गम् (२८) गु (र) (२८) गृ (ल्) [1] मावि [0] सम५४ , [४] हेत्व है [५] ५.रभू ख्यातः ख्यातवान् ख्यात्वा বন্তি चख्यिवान् राणितः गतः गणितवान् गतवान् गणयित्वो गत्वा गणयितुम् गन्तुम गणयाकृवान जग्मिवान् गणवाम्बभूवान् जगन्मान् गणयामासिवान् गणयाञ्चकाणः जम्मानम् गणयिष्यन् गमिष्यन् गीर्ण: गीर्ण हान् गीर्वा गरीतुम/गरितुम् जिगीर्वान गलीतुम/गलितुप [८] A R चख्यानम् रूपास्यन् जगिराणा गरी यन् गरिष्यनू बगिलाण: गलीष्यन् गलिष्यन् । : . I ..माथि गणयिष्यमाण: गंस्यमानम् ख्यास्यमानः ख्यायिष्यमाणम् 3EEEEEEEEE વિઘઇ - ख्यातव्यम् गणयितव्यः गन्तब्यम् : : । ख्यानीयम् राणनीया " . ख्येयम् गण्य: भुय गमनीयम् गभ्य: गमकः गन्ता ख्यायक: ख्शता ख्यायः ख्यान गणक: गणयिता गण: गणयन् गरीष्यमाण: गलीष्यमाणः गरिध्यमाण: गलिष्यमाणः गारिष्यमाणः गालिष्यमाणा गरितव्यः गलितव्यः गरीतव्यः गलीतभ्यः गरणीया गलनीयः गार्थम् गारकः गालकः गरिता/गरीता गलिता/गलीता गी:/गरः/गिरः गल:/ गिला गिरन् गिलन् गिरमाण: गिलमानः गीर्यमाणः गीर:/गरः/निगारः गल:/निगाल: गीर्णिः गरणम् गलष्णम् गरीता/गलीता गरिता/गलिता [७] त.. गच्छन् [14] .. [४] BAM . [२०] वाय, [२] ख्यायमानम् ख्यायः रूभतिः ख्यान ख्याता गण्यमाना गणा गणाना गणनम् गणयिता गणक: गम्यमानम् रामः गतिः गमनम् गन्ता गत्वर:/गामुक [२४] शाय ऋकार या अड्- पे था . अर्थात् ऋ भनु ५६ पातुमयी अड्. प्रत्य५ वि ५५ मो-'च्युत (च्युत् ) आसेचने' ा पतु ऋदित् होवाया अच्युतत् २ अच्योतीत् मे मतनाना બને પ્રામમાં, પહેલામાં શરુ થયેલ છે અને બીજામાં થયેલ નથી તેવી બે રૂપ થયા છે. लकार या अङ् प्रत्यय आवे. मो-गम्ल (गम्) गतौ पातु लदितू डोपायो "लदिद-- प्रतादिभ्यः" मे सूत्रथी अङ् प्रत्यय आपी अगमत् मे०५ या छे एकार ते, सिच् प्रत्यय ५२ छti न निषेप ४२ छे. म-कटे (कद) वर्षावरणयोः' भात एदित् पर होगाथा "व्यञ्जनादेवोपान्त्यस्य थे सूत्रयी प्रात विना "न-श्वि-जाग" मे सूत्रया निषेध 4 अकटी मे नेसणे. Page #8 -------------------------------------------------------------------------- ________________ કૃદન્ત પ્રકાર (२४) ग्रह (.) घा (1) च *क्शा ५३ ख्या (३) हेत' गृहीतः गृहीतवान् भू चक्षितः चक्षितवान् ख्यातः ख्यातवान् . क्शातवान् प्रातः/घ्राणः घातवान् -घ्राणवान् घ्रात्वा घ्रातुम जध्रिवान् (3) संग ५४ भूप (४) डेय (५) ५. 'रिभू. चक्षित्वा चक्षितुम् - चचक्षणः चचक्षाणम् क्शात्वा क्शातुम चक्शिन चक्शान: चक्यान क्शास्यन क्शाध्यमान: क्यास्यमाणम् ख्यावा ख्यातुम चख्यिवान् वख्यानः चख्यानम् चख्यास्थन् ख्यास्वमानः रूपास्यमाणम् (८) भाष्य है जघ्राणम् घ्रास्यन् गृहित्वा ग्रहितुम जगृहबानू जगृहाणः जगहाण: ग्रहीध्यन ग्रहीष्यमाण: महीपमाणः -ग्राहीष्यमाणः ग्रहीयः ग्रहणीयः ग्राह्यः / गृह्यः ग्राहक ग्रही। ग्रह:/ग्राहा (१०) .. भोलि चक्षिष्यमाण: चक्षिष्यमाणम् (11) विघय (१२) .. . (13) . .. (१४) 'भूया घ्रास्यमानम् -घायिष्यमाणम् घातव्यम् घ्रानीयम् घेयम् चक्षितः३: चक्षणीर. चक्ष्यः चक्षकः বন্ধুিরা चक्षः चक्षाण: क्शातयः शानीयः क्शेवा क्शायकः क्शाता शायः ख्यातव्यः ख्यानीयः वेधः ख्यायक: ख्याता घ्रायक: घाता जिघ्रः जिघन् (१७) ४.वत'.. (१८) .. . (१८) मा .. (२.) मावाय (२१) (२२) , (२३) सिखाय गृहान: गृह्यमाण: ग्रहः गृहीतः ग्रहण ग्रहीता घ्राथमाणम् घ्रायः घ्रातिः घ्राणम् घ्राता - चक्ष्यमाणः चक्षः चक्षितिः चक्षणम् चक्षिता चक्षणः क्शाथमानः क्शायः কয়কি: क्शानम् क्शाता ख्यायमाना ख्यायः ख्यातिः ख्यानम বা * :- तु : १ मा ७५२ प्रतियो मापेक्षा छ । ५२ वि८५ : ४ चख्य ना ३३॥ चक्षु नेपा भने १४८५ : ५ ख्शा ना ३॥ क्शा । यसे - ऐकार क्त ने क्तवतु प्रत्ययानी आदिमा इद प्रविनय - 'कटै (कद ) गतौ' अति ऐदित् पाडवाया. “डीयौदितः क्तशेः” मे सूत्रको क्त - क्तवतु नी आदिमा इद न निषेध ५१यी कट्टः, कट्टवान् प्रयोग सि या५ ७. ओकार ने अनुमा ५ ता, क्त - क्तवतु ना तो ना ५।५ ७. - 'ओौं () शोषणे' मलि आदिनू ५४ पायी "सूयत्यादि०" मे या क्त - क्तवतु न तारने नहर माहेर यवायी बानः, वानवान प्रयोग ने . Page #9 -------------------------------------------------------------------------- ________________ ન્ત માલા કુન્ત પ્રકાર [1] बिलू[2] ि [3] संबंध [४] त्वथ [4] रि [1] [3] ... [८] भविष्य तरि [*] મણિ [20] .. [11] विद्यर्थी है. [12] 31 2 2 [10] [૧૪] તું મુઢ [24] [1] " : [१८] ि [२०] भावार्थ 33 " [१७] तर वर्त.. [12] 39 [21] [2] [२४] शीसाधय :: nor " "" (३२) चर (13) चु३ चरित: चारितः चरितवान् चरितवान् चरित्वा चारयित्वा चारयितुम् चारयाञ्चक्रवान चरितुम चेरिवान् चेराणम चरिष्यन् चारयिष्यन् चरिष्यमाणम् चोरयिष्यमाणः चोरयितव्यः चरितव्यम् चरणीयम चारणीयः चर्यन् चार्यः चारकः चारयिता चोरः चारयन् चारकः चरिता चरः चरन् चारयाञ्चक्राणः I T चर्यमाणम् चोर्यमाणः चार:/चर्या चोर: / चुरा - चोरणा 6 चुतिः चरणम चारणम् चोरयिता चरिता चरिष्णुः चारकः (३४) चि चितः चितवान् चित्वा चेतुम चिचिवाम् - चिकिवान - चिन्यानः - चिक्यान: चिच्यान: / चेष्यत् चेष्यमाणः चेप्यमाणः - चायिष्यमाणः चेतन्यः चयनीया चेयः चायक: चेता चयः चिन्वन् चिन्वानः 32 चीयमानः चयः / कायः चितिः चयनम् चेता (३५) अन् जात: जातवान् जनित्वा जनितुम जज्ञान: - जज्ञानम् जनिष्यमाणः जनिष्यमाणम् जनितन्यः जननीयः जन्यः जनक: जनिता जनः कन्यमानः -जायमानः जायमानम् -जन्यमानन जन: जातिः जननन् बनिता / जननः प्रजनिष्णु: (३६) जागृ जागरितः बागरितवान् जागरित्या बागरितुम बजाग्राणः जागरिष्यम् 111 जागरितन्ध जागरणीयम् जारार्थम् जागरकः नागरिता नागर: जायत् जागर्यमाणम जागरणम जागरिता जागरूकः धमाणा पातु वेद व छे. प्रेमी औकार छे ते इट् प्रत्ययने दिये हरे ७. व्यर्थात् औ अनु 'औस्वृ ( स्वृ ) शब्दोपतापयोः ' औदित् पशु होवाथी " धूगौदितः " मे सूत्रधी विस्इद स्वर्त्ता, स्वरिताः सुवर्षति, सिस्वरिपति इत्यादि प्रयेोगो ने – નિન્નુરૂપ અનુસ્વાર ધાતુના અનિદ્ પાને જણાવે છે. अनिद्र मनाय छे, पेटले अनुसार धातुयी इट् प्रत्यय येतो नथा अनुषंध (होवाथी भने ते) इत् हाथी, "स्ताद्यशितो०" से सूत्रयी प्राप्त ये सूत्रथी निषेध थाय छे, अने तेपी पाता, पास्यति प्रत्याहि रूपे नी ऌकार भने विसर्ग या जन्ने अनुमषथता नथी. नागरा जागर्या नागतिः અર્થાત્ અનુસ્વાર અનુબંધવાળા ધાતુ महे- 'पां (पा) पाने' अनुस्वार इट् प्रत्ययन। “एकस्वरादनुस्वारेतः” सिद्धि थाय छे. Page #10 -------------------------------------------------------------------------- ________________ અભિનવ મહિના न्त प्रहार (३७) ज्ञा (३८) तर्फ (३८) तनू (४.) तुद् (४१) तृष् - - ज्ञात: तष्टः तुन्ना तृन्नवान् (२) '२ भू . (3) संभू ज्ञातवान् ज्ञात्वा ततः ततवान् तत्वा - तनित्वा सनितुम् तृषित: तृषितवान् तपित्वा - तृषित्वा तर्षितम् तष्टवान् तष्ट्वा -तक्षित्वा तष्टुम -तक्षितुम ततक्वान् (४) हेत्वथ . ज्ञातुम् तोतुम् (५) ५. रि . ततृष्वान् (4) मयत जज्ञान: जज्ञान: ज्ञास्य ज्ञास्थमान: ततक्षाणम् तक्षिष्यन् ततृषाण. तषिष्यन् तुतुद्वान तुतुदान तुतुदानः तोत्स्यनू तोत्स्यमानः तारूयमानः तोत्तव्यः टेदिनीयः (१.), भाल (१३) विध (१२) .. . (13) .. . (१४) 'न्या ज्ञातव्या ज्ञानीयः तेनिवान् तेनानः तेनान: तनिष्यन तनिष्यमाण: तनिष्यमाण: तनितम्यः तननीयः तान्य: तानका निता ताना तन्बन् तक्षिष्यमाणभू तक्षितव्यम् तक्षणीयम् तक्ष्यः तक्षका तक्षिता तक्षः रक्षन -तक्ष्णुवान तर्षिष्यमाणम् तर्षितव्यम् दर्षणीयम तृष्यम् तर्षक: तर्षिता ताद्यम् ज्ञायक: ज्ञाता तोदकः तोत्ता तुदः तुदत् ज्ञः (१७) तर पत जानन तृष्यन् - - (14) .. (१८) मा .. जानानः ज्ञायमाना तुदमानः तुद्यमान: तक्ष्यमाणम् तृष्यमाणम् (२.) भावाय (२१) .. तर्षः/तृद तन्वान: तन्यमान: -तायमानः तान: ततिः तननम् तनिता प्रज्ञा ज्ञातिः ज्ञान ज्ञाता लष्टिः/तक्षितिः নস্বল্প तक्षिता - तष्टा तोदः/तुद तुत्तिः तादनम् तोता (२३) सिवाय तर्षणम् तषिता तृष्णक जज्ञिः ककार ने धातुमा डाय तो ते पातु अदादि या५ छे. (अदादिगण ने 14.) मे शते ककार જે પ્રત્યયમાં હેય તે, તે પ્રત્યય પર છતાં ધાતુ ગુણી તે નથી, યાને તે ધાતુના સવરને ગુણ થતું નથી. मो-'हनंक (हन् ) हिंसागत्योः' मा पातुने किन् ४२वायी अदादि पा सायु. भने त "कर्त्तर्यनद्भ्यः शव" में स्त्रमा अदादि नुं व २६ पायी शबू प्रत्यय ५ो यी, अने तथा हन्ति पायो सियार 2. मा धातुं सम ककार न ३ ता. २ ५५ ५६ ककार तु ३१ मतावा छाये. भो - 'भू सत्तायाम् ' रे पातुथी क्यात् प्रत्यय . ते कि पायी, अने "मामिने। गुणाऽविति" जो सूत्रमा किंत्नु ' पायी गुण यता नयी, अने तया भूयात् २५ तैयार 44 0. Page #11 -------------------------------------------------------------------------- ________________ ફેન્ત માલા ન પ્રકાર [1] - [२] स्तर [] [४] त्वथ [4] ५. ४र्तरि लू है. [] ... [ [८] भविष्य तरि E [] [1] · [11] विषय है. [14] [18] [१४] तृ सुय [24] [18] [१७] वर्त है. [14] [१७] म [२०] भावार्थ [21] [2] [२४] " (४२) रयज् त्यक्तः त्यक्तवान् त्यक्त्वा रक्तुम् तरयज्वान तत्यजानम् त्यक्ष्यन् स्वरमाणम् कम् रजनीयम त्याज्यम् त्यजक: त्यक्ता त्यजः त्यजन् त्याज्यमानम् त्याग: स्वक्तिः स्वजनम् वक्ता त्यागी (४३) वॄ तीर्णः तीर्णवान् तीर्खा तरितुम् - - तरीतुम् तितीर्यान १० राति राणम् तरिष्यन् तरीभ्यन् वरीष्यमाणम - तरिष्यमाणम् -तारिष्यमाणम् तरितम्पम् - तरीतव्यम् तरणीयम् तार्यम् तारकः तरिता /तरीता तरः तरन् तीर्थमाणम् तरः / तारा तीर्णि: तरणम् तरीता /तरिता (४४) धम् त्रस्त: प्रस्तवान् त्रसित्वा तसितुम् प्रेसिवान - तत्रस्वान् प्रेसनः - तत्रसान: त्रसियन IT प्रसिष्यमाणम् सिपम् प्रसनीयम् श्रास्यम् त्रासक त्रसिता त्रसः सन् / त्रस्यन् त्रस्यमानम् त्रासः प्रस्तिः त्रसनम् प्रसिता/ प्रस्तु अपविष्णुः (४५) दा (१) दत्तः दत्तवान् दरवा दातुम् ददिवान ददानः दास्यन् दास्यमान दास्यमान - दायिष्यमाण: दातव्यः दानीया देय: दायकः दाता दः / दायः दन्छत् दीयमानः प्रदा दति: दानम् दाता दारुः (४६) दा (३) दत्तः दत्तवान् दत्त्वा दातुम् ददिवान् ददानः ददानम् दास्यन् दास्यमानः दास्यमानम् दायिष्यमाणम् दातव्यम् दानीयम् देयम् दायकः दातृ दः / दाया એ मुमागम એટલે म् બાગમ 'मनिच् (मन् ) खकार ने मुमागम हरे मुम्मेनी प्रधीनतेरा पूर्व મૈંની સદા છે, समसार मे खित् प्रत्यय पर पूर्व ने अगमा ज्ञाने' मे पातुथी “कर्तुः खश्” ने सूत्रथी खश् प्रत्यय थये छते " खित्यनव्यय" से सूत्रा में साम थवा पटुमात्मानं मन्यते मे मां पटुमन्यः प्रयोग सिद्ध थाय छे ददत् ददानः दीयमानम् दीमिमम् दत्ति: दानम् दाता दारुः Page #12 -------------------------------------------------------------------------- ________________ (४७) दिव (४८) दुइ (४४) दृश् (५०) दो दुग्धः दृष्टः (२) ता . (५१) द्युत् द्योतितः धुतितः द्योतितवान -द्युस्तिवान् द्योतित्वा/तिला द्योतितुम् द्यतवान् दुग्धवान् दृष्टवान् दितवान् दृष्ट्वा (3) समय भू. (४) हेत्वय (५) ५. RS. द्यत्वा देवितुम् दिदिवान् दुग्धा दोग्धुम दुदुह्वानू दिवा दातुम ददिवान ददृश्वान् -ददृशिवान् (१) ५. .. दिद्युतानः दिधतानः (८) भविष्य तर दिदिवानः देविष्यन् दुदुहाना दुदुहाना घोश्यन् धोक्ष्यमाणः धोक्यमाणम् ददृशानम् द्रक्ष्यन् ददानः दास्थन् द्योतिष्यमाणः (1.) ., भनि देविष्यमाणः द्रक्ष्यमाणम् दास्यन् - दारिष्यन् दातव्यः दानीयः (११) विधय' (१२) (13) . . (१४) हेतु सूया देरितव्यः देवनीयः देव्यः द्योतिथ्यमाणः द्योतितव्यम् द्योतनीयम् द्योत्यः द्योतकः द्योतिता दायकः देवकः देविता दाता दाय: द्यन् द्युतः दीव्यन् दोग्धव्यम् द्रष्टव्यम् दोहनीयम् दर्शनीयम दुह्यम् /दोह्यम् दृश्यः दोहका दर्शकः दोग्धा द्रष्टा दुहः दर्श:/द्रक दुहन् पश्यन् दुहान: दुह्यमान दृश्यमानम् दोहाः दृक् | दश: दुग्विः दृष्टिः दोहनम् दर्शनम् दोग्धा द्रष्टा (१७) तर त.. (14) (14) भगए ., (२.) भागा दीव्यमानः देवः द्योतमाना द्युत्यमानः द्योतः शुतिः दीयमान दायः दितिः दानम् दाता दारु: द्योतनम (२२) . (२३) शिक्षा देवनन् देविता योतिता द्योतनः/दिद्युत् दोही गकार अनुर धा धातु ल ४५ - 'श्रिा (श्रि) सेायाम' भगि मनु देवाशात अभी "ईगितःo" मे सूत्रधा भात्मने५६ सने स-यन "शेषात् परस्मै” ये क्या ५१२५६ याय ५५६ थाय. तेशी श्रयते, यति त्या 31५५ही थे बने छ घकार ने अनुयाय ते च ने जुनो भनुम्मे कने ग आहे याय छे. -'डुपचिष् (पच्) पाके' मे पातुया मामा घजू प्रत्यय (पच + घ) वाया पचनं पाकः समन, घञ् प्रत्यय घित होवथा पातुना च न क माहेश थयो छे. तथा यजी ( यजू) 'देवपूजासंगतिकरणदानेषु'। यजनं ( यजघ) यागः। तमन्ने प्रयेसामा आदि "केनिटश्चाः गतौ घिति " मे सूत्रथा चना क भने जना ग ये छे. , Page #13 -------------------------------------------------------------------------- ________________ १२ (५३) धा (५४) धू, दन्त भामा -त प्रहार (५२) द्विष् [i] वि . द्विष्टः द्विष्टवान् [0] . द्विष्ट्वा [४] हेत्वय' है द्वेष्टुम् धृतः धृतवान् धृत्वा धतुम धीत: धीतवान् धीत्या धातु [५] ५.४रिभू दधिवान दिद्विश्वान् दिद्वषाण: दिद्विषाण: द्वेश्यन् दधृवान् दध्राणः भ्राणम् धरिष्यम् [4] वित दधानम् धास्यन् धेष्यन् द्वेक्ष्यमाण: धरिष्यमाण: EEEEEE - द्वेक्ष्यमाणम् धरिष्यमाणम् धास्थमानम -धविष्यमाणम् धातम्यम् विधय' . हितः धूत: हितवान् धूतवान् हित्वा धूत्या घातुम घेोतुम् -धवितुम् दधिवान् दुधुवस् दधानः दुधुवानः दधानः दुधुवानः धास्यन् -धविष्यन् घास्थमान: घेण्यमाण: -धविष्यमाण: घास्यमानम् धेष्यमाणम् -धविष्यमाण -विष्यमाण । धातव्यम् धवितव्यम् -धोतव्यम् धानीयम् धवनीयम् घव्यम्/धाव्यम् घायक: धावक: धाता धविता/धाता धाथः दधत् धुन्वत् दधानः धुन्वाना धीयमानम् धूयमानम् धायः/हित्रिम घवः हितिः धूतिः धानम् धवनम् धाता धोता/धविता धारु:/दधिः द्वेष्टन्यम धर्तव्यम् [१२] . .. घेयम् धरणीयम धार्थ धारका धर्ना [१४] हेतृभुया धानीयम् धेयम धायक: धाता धयः धयन् [७] .. [१८] Pre] भावि.. [२०] भावाय [२१] द्वषणीयम् द्वरेण्यः दूषकः द्वेटा द्विषा/द्विद द्विषनू द्विषाणः द्विष्यमाणम् द्वेषः/द्विद द्विष्टि: द्वरेषणम् द्वेष्टा द्वेषी घरन् धरमाण: ध्रियमाणम धार धृतिः धरणम् धीयमानम् प्रधा धीतिः [२४] शीसाध धर्ता धाता धारु:/धात्री हकार मात्मनेप६ मारे मन अशनी निरा भाटले. पाने डकार अनुमची मात्मनेपदी प्रत्ययो भावछ भने गुमने निषेध या छ, 'गाइ(गा) गतौ' भायातुति होवाया “इडितः। मे सूत्रया मामनपा प्रत्यय थापा गाते त्यारि सियाय. या 'घत (धन) दीनौर तुथा मद्यतनाम (घन + अइ.) हित मे। अइ. प्रत्यय याय, ने "नामिना गुणोऽतिति" से મિત્રમાં 7 વર્જિત હેવાથી જ તે નથી, અને તેથી વાયુતત્વ એવું જ બને છે. चकार ने अनुभव डाय तो दिवादिगण पाय ), याने रे तुने च् अनु १५ हा ते दिवादिगणना पातु Mei. मा-'कुथच् ( कुथ् ) पूर्तिभावे' मा पातुमा च् ११५ पायी दिवादि यो, भने al "दिवादे०" मे सूत्रयी ३य प्रत्यय यन कुथ्यति मन छे. Page #14 -------------------------------------------------------------------------- ________________ भ 23 पन्त र (१७) मा (५८) नर (प) निन्द् (6.) नी (६१) नृत् ध्माता निन्दितः निन्दितवान् भू. पातवान् (२) (3) सन नीत: नीतवान् नीत्या नृत्तम् नृतवान् नर्तित्वा नष्टः नष्टवान् नष्ट्वा | नंष्ट्वा / नशिरवा नशितुम -नंष्ट्र नेशिवान् (४) क्य निन्दितुम नेतुए नर्तितुम (५) ५. R . दमिवान निनिद्वार ननृत्वान निन्यिवान् निन्यानः निन्यानः नेष्यनः (8) दुष्मानः प्मास्थन नेशानम् नक्ष्य -नशिष्यत् निनिन्दानः निन्दिव्यत् नृत्यानः नर्तिष्यन् -नयन E (e) (1.) नेष्यमाणा नेष्यमापन . निन्दिष्यमाया नयमानम् - नतिष्यमा नर्तिक्यम् निन्दिनम् नेलयम् - (11) Au (१२) .. .. (१३) .. (४) स्या निन्दनी घर नयनीयम नेयम् नायका नर्तनीयम नृत्यम् नर्तकः नर्तिता निन्दकः निन्दिता मास्यमानम नक्माणम् -मायिष्यमानम् - धमाटण्यम् नंब्यम् -नशितव्यम स्मानीयम् नशनीयम् ध्य म नाश्यम ध्मायकः नाशक: माता नंष्टा/नशिता नशः घमन नश्यन् नश्यमान मायमानम् नश्यमानम् नाशः/न ध्माति नष्यि धमाना नशनम् ध्माता ना/नशिता नयः /नी: नर्त: (10) हैरत... निन्दन नयन् नृत्यन् निन्द्यमानम् नृत्यमान (१८) लि.. (२०) भावा नतः नयमानः नीयमानम् नयः नीतिः नरनम् नेता निन्दितिः निन्दन निन्दिता निन्दकः (२३) .. (२०) शिक्षापय नृत्ति नर्तनम नर्तिता बकार पछि भने बकार यो क्षित निहाय । पातुपी तभान अi क्त १५ या .मा-भू सत्तायाम्' अनु+क+भू+बिच् = अन्वभावि। मा प्रयोगमा “णिति" से स्त्रका ५यये तया 'विश्विदा' (विपद् । अव्यक्त शब्दे ' तुम बहार यो जति बिमाया "ज्ञानेच्छा ०" मे स्त्रया माना 440 रु प्रत्य स्वामी (विद्यते से अयमा) विण्या: મગ સિદ્ધ થાય છે. Page #15 -------------------------------------------------------------------------- ________________ કૃદન્ત માલા કૃદન્ત પ્રકાર [1] लू.. [२] स्तर [3] संघठ [४] त्वथ है [4] . रिलू है. 91 [11] विद्यार्थी है. [१२] [10] [१४] सुय [24] [18] " [१७] तर वर्त.. [12] [१८] द [२०] भावार्थ र "" [21] : पक्लुम् पेचित्राम् [1] पेवानम् [७] शि.. पेचानम् [८] भविष्य तरि पक्ष्यन् [5] पक्ष्यमाणः [10] મણિ पश्यमाणा .. " [22] [२४] शीलाद्यथ 33 12 "" :: (१२) पच् 21 पक्त्रः पकवान् पक्वा पक्व्यम् पाचनीयम् पाप पाचका पक्ता पचः / पक् पचन् पचमानः पचमानः पचा / पाका पक्तिः पचनए पक्ता पक्ष्णुः (१३) पत् पति: पतितवान् पहिला पतितुम् पेतवान् पेतान: पतिष्यन् १४ पविष्यमाणः पतितयः पतनीयः पात्य: पातकः पतिता पतः /पात: पतन् पत्यमान पात: पत्ति: पतनम् पतिता उत्पतिष्णुः पातुकः (१४) पा पीतः पीवान पीला पानुम पपिवान् दानम् पात् पारस्थानम् - पायिष्यमान पापम् पानीयम् पेयल पायक: पाता पार / पित्र: पिचन् पीयमानम् पाय: पीतिः पानम् पक्षा (१५) पुष् पुष्टः पुष्टवान् पुबा पोष्टुम् पपुवान् पयुषाणः पोषयन् पोक्ष्यमाण: पोष्टव्यः पोषणीयः पिशष्यः[पुष्यः पेrषक: पोष्टा पुषः पुष्यन पुष्यमाषः पोष पुष्टिः पोषणर पोटा (१६) पृ पुतः घृतवान धृत्वा पतु भू पपुवान् पप्राणम् परिष्यन् परिष्यमाणम् - पारिष्यमाणम् पत्तयम परणीयम् पार्थम् पारकः पत पर: विश्व पियमाणम् पारः पृति: परणम्यू पर्ता टकार अनुसंध स्वादिपशु नावे - पिंटू (सि) अभिषवे में धातु दितु देोवाथी स्वादि थयो, भने तेथी “स्वादेः मनुः " सूत्री अनु प्रत्यक्ष धरने सितुते प्रयोग सिद्धू यो (अजोषात स्वादिकारकः' ले पाठठावे सामती नयी. वणी शुकारक श्री रूपानी पीते 'टारकारकः' પાઠ હોવા જોઈએ અને તે સ ંગત થતા હોવાથી વ્યાજબી પણ છે. એને - होय तो स्वादिपा भावे, भने उहार बीजसन्ताने' से धातुषी " द्वितोऽथुः " मे सुत्रथी એ થાય છે કે જે दितदेय ते अरे . ) - 'टुपों (वप्) अधु घराय पशु के प्रयोग सिध्ध थाय हो. । । डकार (उकार थी उपक्षित डकार =डु ) छे ते, त्रित्यने- 'डुपचष् वित् पाशी त्रिम ५५ पाकेन निर्वृत्तम् पत्रिमम् (पच्) पाके પ્રયોગ અને છે Page #16 -------------------------------------------------------------------------- ________________ इन्तिहार (1)(५) दि भू. ई. (3) संभू (४) हे बध' है (५) ५. हरिभू है. (६) ५. (७) ५... (८) भविष्य ३ (ए) (१०) मंदि (११) विद्यथ' (१२).. (20) (१४) तृ सूत्रम (14) (18) (१७) तरिबत. ई. " (१८) (१७) हमल (2+) 9414124°2 (-1) (२२) (२०) विद्य भे "" qu (१७) प्रच्छ् (१८) बुध् पृष्ठ: पृष्टवान् पृ प्रष्टुप पपृच्छ्रान् पपृच्छानः प्रश्यन् प्रक्ष्यमाण: प्रष्टव्यः प्रच्छनीय प्रच्छ्रः प्रच्छ क प्रष्टा प्रच्छ: पृच्छन् पृच्छुश्मानः भवन / पृच्छा पृटः प्रच्छनम् प्रष्टा - प्रद बुद्धः बुद्धवान् बुद्ध्या बोम् बुबुधानः बुबुधानः भोत्स्यमानः भोत्स्यमानः बोद्धयः बोधनीयः बोध्यः बोधकः बोधा बुधः बुध्यमानः बुध्यमानः बोधः बुधिः वोधनम् योद्धा योधनः (१८) न उक्तः उक्तवान् उक्ला वक्तुम् ऊचिशन् ऊचानः ऊवानम् वक्ष्यन् वक्ष्यमाणः वक्ष्यमा गम् बक्कम् वचनीयम् वाक्यम् वाचकः वक्ता वत्रः ब्रुवन् ब्रुवाणः उच्यमानम् वाचः ठपि ॥ वचनम् वक्ता - वाक् અભિનય ક્યુપ્રભિ (७०) भज् (७१) भञ्ज् भक्त: भक्तवान् भक्त्या भक्तुम् भेजिवान् भेजानम् भेजानम् भयन् मध्यमाणः भक्ष्यमाणः भक्यम् भजनीयम् भाग्यम् भाजकः भक्ता भजः भजन भजमानः भन्यमानः भागः भक्तिः भजन भक्ता भागी भग्न: भग्नवान् भक्त्वा - भक्वा भक्तुम् बभज्जान बभजानः महन् महयमाणा भक्तयः भजनीयः भग्यः भजकः भक्ता भञ्जः भजन् कार अनुधर्माय तो धातु चुरादि ગણતા ગણાય છે. તેમજ વૃદ્ધ તારે પણ નામ છે वल्कयू (वल्क) भाषणे' या धातु णित् (=णू अनुभवाने देवासुरादि तेषी म मते 'चुपदिभ्यः 'हुं (दु) गर्ने' धातु ण प्रत्ययात्तेजित दादा वृद्धि ते दुदाव પ્રવેગ સિધ્ધ થાય છે. " ' એ મંત્રથી ર્િ પ્રત્યય થઈ વવૃત્તિ પ્રયેગ બન્યો તમા भज्यमानः भगः भक्तिः भञ्जनम् भक्ता भङ्गुरः अक्षिपत् (क्षिप्) प्रेरणे तु नित् थी "तुदादेः प्रत्यक्षित याय नकार विषयमा छे ते "इचासोऽनित्यपरे " सूत्रमा विशेष भाटे छे, अर्थात् ते सूत्रना વિષયમાં पखवका खाका अनिदिति किं । दुर्ग का Page #17 -------------------------------------------------------------------------- ________________ तभाला (७२) भिद् (७3) भी (५४) भू (७५) भ ७ ६) बम् भिन्न मित्तः भिन्नवान् मित्वा मृत. मृतवान् [२] तरि [a] सम भीत: भीतवान् भीत्वा , , भ्रान्तवान् भूगवान् मृत्य [४] हेत्वय [५] ५.रभू -भ्रमित्या भ्रमितुम् भ्रमिवान् -प्रधान भवेत बभूान् - बिभिद्वान् बिभिदानः भेतुन् बिमीवान् बिभराश्चकृवान् बिभर/म्बभूवान् बिभरामासिवान् बिभ्यानः विभयाचक्राणः -विराञ्च जान् बनाया बिभरचक्राण [0] ५ लि., विभिदानः -बभ्रमाणः अमिष्यन् f] अविष्यता भेष्दन् भेत्स्यन् भेन्स्यमानः भेत्स्यमान 2z EL EEEEEEEEEEEEE भरिष्यन् । भरिमाण: भरिरमा मारिध्यमा भनयम मरणीयम् भृत्य/मार्यम् भमाया मयमा भोसम्यम भानीय भाव्या/मध्यम् भेत्तयः भेदनीयः भिद्य: भेदकः भेत्यः भयनीयः भेयः भावकः भेतृ भयः बिभ्यन् भ्रमणीय भ्रम्यम স্বাস: भ्रमिता भ्रमः श्रमन् /भ्राम्बन भविता भेत्ता भिदः [१७] R ... भवन भिन्दन् मिन्दान: भिद्यमानः भेदः/भिदा भीयमानम् भयम/भी। भूम्मानम भ:/भाव: काम्यमाण भ्रमः बिभ्रा बिभ्राणः भ्रयमाण भार:/भृत्या भृत्रिम भृतिः भरणम् मा भित्तिः भेदन भीति: भूति: भयनम् भवनम् भेता/भीरुः भीरुकः/भीलुकः भूषण:/भावुक [२४] शीमा प्रान्ति: भ्रमणम् भ्रमिता अमी भत्ता -भिदुरः पकार अनुस५५० धातुं रुधादि अ५ अनेता न. २.५ ५५ गा-लिपी (रिच) विरेचने मे पातुया "रुषां स्वर" से सूत्र अप्रत्य५ ५१५॥ रिणक्ति प्र &ि याय . [५२ शरिमा 'रुधादौ नागमे पो हि'छ. तेने म 'रुषादी तागने पाहि काम 8 से वधु सा३. नी व्याच्या आ प्रभाप्ले-पकार छेते स्वादि ५५ छ. यात तु पकार घातुनु रुधादित्व बारेछ भने प्रत्यय पकार तागमन प्रयोमा -आइत्य। प्रयोगमा आइ ६५सय ५२ २खा 'दृड्-न् (ह) आदरे' में पातु "दृगस्तुजुपतिशासः। ॐ सुश क्यप् प्रत्५५ “हस्वस्य तः पित्कृति में स्त्रया त मागम ५३ ५ . Page #18 -------------------------------------------------------------------------- ________________ (७७) महज् पक्षे पैदि५४३५ (७८) मुच् (७८) मुह (८०) यन् भ्रष्ट: भ्रष्टवान् मुक्तः मुक्तवान् (२) RS. इष्टवान् -- - भूद:/मुग्धः मूढवान् । मुन्धवान् मुग्ध्वा /मदवा मेरथुम /मोदम् मुमुहान् भ्रर्द्धन (३) संभू भृष्ट्या (४) उत्प 'থ बभृज्ज्वान् बभृज्जानः बभृज्जानः (८) पिता भ्रपन् भ्रक्ष्यमाणः (1.) .. भला भ्रश्यमाणम् (11) विधय' भ्रष्टव्यम् मुक्त्वा मेक्तुम मुमुवान मुमुवानः मुमुचानः मेक्ष्यिन् मेक्ष्यिमा मेक्ष्यिमाण: मेक्तिरूप बभृजानः बभृजानः मध्यन भयनाण: भर्यमाणम् भष्टव्यम् मुमुहानम् मायन ईजिवान ईजानः ईजान यक्ष्यन् रक्ष्यमाणा यक्ष्यराणम् यष्टव्यम् मेक्ष्यिमाणम् मोढव्यर - मोरयम मोहनीयम् माह्यम् (१२) .. (१३) .. . " भ्रजनीयम् भ्रव्यम् मर्जनीयम् भार्यम् मोचनीयः मेच्यः यजनीयम् यज्य -याज्यम् याजकः यष्टा यजा (૧૪) કસૂચ भ्रज्जक: भ्रष्टा भ्रज्जः भृज्जन भर्जक मी भर्ज: मोहक मारवा/मादा मुहः मुह्यन् . माचका मक्ता मुचः मुञ्चनू मुश्चमानः मुश्चमानन् (१७) R 4 (14) .. (१८) भyि.. (२.) भावाय यजन् मुद्धमापन भृजनमानम् मदगः भर्गः यजमानः इज्यमानन् यज्ञ:/यागा यज्या इष्टिा मुक्तिः भृष्टि : भजनम भ्रष्टा मुग्धि:/मूटिः मोहनम् मर्जन मोचनम् मोक्ता यजनम् यष्टा (२३) RI भष्टी परिमोही मकार अनुसते. "दामः सम्प्रदानेऽधम्र्य आत्मने च मे सत्रमा वि भाराने योगी - दास्या सम्प्रयच्छो कामुकः । ये सम ३५४थी २२ "दाम दाने। એ મકા૨ અનુકંધરાળ ધાતુથી અમ્ય પ્રદાન અર્થમાં વર્તમાન (ટર્સ એ) નામથી તૃતીયા વિભક્તિ થઇ છે અને તેના સંનિગમાં આમને પદ અલ જોવામાં આવે છે. यकार नाहिनी सूम छ. ति य नुमघातुने तनादिया Mes -क्षणूयी (क्षण ) हिंसायाम् से धातुयी “कृप्तनादेरुः" में सूत्री उ ५४ने क्षणति, क्षणुने बोरे प्रयास गने से. __रकार अनुम५ पुंवदभाव ०५ मा सूया . मा-पटुजातीया । अलि पटवी प्रकारोऽस्याः से भयभा पटु सभी "प्रकारे जातीयर में सत्रयी जातीयर प्रत्य५ ५ "रिति” मे सूत्रया पदभाव ये हैं. Page #19 -------------------------------------------------------------------------- ________________ કૃદન્ત માલા त fare - [२] तरि .. याचितवान् युद्धवान् रुदितवान् याचित्वा युदया वदित्वा रक्त्या - रात्वा - रेदित्य रादितुम् [४] वय [५] ५. रिसू युयुधान: सुयुधान: [८] वि५ ताकि संयमान [10] , मालि [11] विषय है. याचितुर ययाच्वान् ययाचान: यथावानः याचिष्यत् या चयमाण: याचिध्यमाया याचितव्यम् याचनीय याच्या याचकः याचिता याचः वात्स्यमान: वास्थमान: गचभ्यः वाचनीयः योध्यः SECREEEEEEEEEEE रमणीय रम्यः समकः साधकः [१४] तृ"मुन्य [१५] . रखकः रङ्ङ्गता रञ्ज रोदकः रोदिता योद्धा युधः रममः - रुदन रजमानः [१७] 'R त.. [14] . .. [१४] ४माल .. [२०] भाषा युध्यमानः युध्यमानः योधः रुद्याराना रागः राम याचन याचमानः या चमानः याचित्रिमम् याच्मा नास्ति याचनम् याचिता युधिः रोदनम् योधनम् योद्धा समान ता [२७] शीला योधनः लकार निभा आवजे तिल पीआदिन --जतानां समहो जनना । अनि ५५४५ लायीत्री- भयेने हे.. चकार भनुम "उत और्विति व्यअनेऽद्व" मुत्रम शे टे यांनी स्त वमा ६५ये भी छे म - छौति ! किदुक (द) अभिमने में या वित्त (बनु ५ વ્યંજનાદિ એવો તિવ્ર પ્રત્યય પર છતાં આદેશ થયેલ છે. शकार अनु१५ पातु कयादिनाने "क्यशितिर सूत्र शिक्षण भाट यी ७ -सिनाति । 'पिंगश (सि बन्धते 21 पातु गित (शु नुन पायी तमयी क्रयादि पासव्यु मी "क्रयादेः" * प्राय हाय छ तथा भयते ये प्रयोगमा "क्य: शिति" मे सूत्रथी आपसमा वितिशिल प्रत्यय ५२ ताक्य प्रत्यय श्येने नेमा आवे. Page #20 -------------------------------------------------------------------------- ________________ न्ति प्रहार (८१) रुध् (८७) लम् (८८) लज् (८६) लम् (e) क्न् (1) मावि भू. (९) (३ . (3) सना रुद्धवान् रुधवा लब्धवान् लबा लग्नवान् लजिजरमा उक्तः उक्तवान् उक्रबा (४) त्वय रोधुन लजितुग -लामित्वा लेब्युम् ले मितुम (५) ५. Re ऊचिदान् लेभानः लेमानः लल जान लुटुमान: ऊचान (७) ५. लि.. (८) भविष्यति रुरुद्वान् रुरुधानः रुरुधान रात्स्य न् रेस्यमानः रोस्यमानः रोद्धयः - (1.) , भाल (११) विधय। लप्त्यमान: लप्स्यमानः लधस्यम् लजियमाण: लग्जिन्यमाणम् लजिरव्यम् वश्यमाणः बकत्व्य म् लज्जनीयम् (१२) (13) (१४) .. ., .. .. स्या रोधनीयः राध्यः रोधकः लमनीयम् लभ्यम लाभकः लामिष्यमा ले मियर लोधवम् ले भनीयम् लेभ्यम् /लुम्यम् लामका लोब्धा/लाभिता लभः वचनीय वाक्यम् बाचकः लज्जका लज्जिता रुधः वच: वचन् रुन्धनू - (१७) Rd. (14) .. (16) मयि .. (२.) भापाय रुन्धानः रुध्यमानः लजमान लज्ज्यमान लज्जा लुम्रमान उच्यमान राधः लभमानः लभ्यमानः लाम/लमा लभू लब्धिः लमन लधा लमनः (२१) .. रुदिधः राधनम् रोद्धा (२३) . (२७) शिक्षा लजितिः लज्जनम् लज्जता लुब्धि:/लामिति लोभनम् लेव्या -लेमिता उक्तिः वचनम् अपराधी लज्जनः वाक - "अपच षकार अनु५५ “षितोऽइ.” में सूमा विणाय छे. 19 ( पच् ) पाके' में ष मनुमा पातु पच्यते असो में मम पचा प्रय सकार अनुध पवन प्रयोग छे. अर्थात् स अनु५ ५२ ५२६२ समान १२ बजे. मो-भवदीयः । * भवत् ४०ी “भवतारिकणियसौ” सूत्र ईयसू ५५ ययेतो छ. स मनुधवाना होवाया “नाम सिदव्यअने" मे पुत्र ५६ ५५ मने ते “धुटस्तृतीयः" * सुत्रया न न द् मा यईन भवदीयः प्रयोग मने . Page #21 -------------------------------------------------------------------------- ________________ त भाता - २० (५२) यस् (१) (४) स (२) ફક પ્રકાર (८१) वह (६४) १६५) विश उदितः उदितवान् उदित्वा वदितुम् ऊदिवानू [२] तर , [B] संग [४] त्य [५] ५. रिभू उषितः उषितवान् उषित्वा वस्तुम् ऊषिवान् वसितः वसितवान् बासरवा वाटुम् वेष्टुन ক্র =ান विविशिवान् ভিবিন্যা ववसान: वनसान ऊहाना ऊहानः विनिशाना [७] १. भावि.. [८] वितर ऊषाणय वत्स्यन् वेपनू वश्यमाण: वरमागर [१०] .. माय [11] विधय [१२] .... [१४] .... [१४] भुया EEEEEEEEEEEEEEEEEE वत्स्यमानः वस्तव्यम् वसनीयम् बसिध्यमाण: वसिष्यमाणम् वसि-व्यम् वसनीयम् বগময়ঃ देष्टव्यः बैशनीयः অসুস্থ जहनीयन বয় ऊदानः ऊदानम् वदिष्यन् वदिष्यमाण: बदिश्यमाणम् वदितव्यम् वदनीयम् बाद्या वादकः वदिता वदः वदन बदमानः उद्यमान वाद: उक्तिः वदनम् वदिता वासकः वस्ता सा वसन् वासक: वसिता वसः दाढा वेष्टा विशः यहा वसन वसानः वस्यमानम् विश्यमान [१७] तर त.. [१८] . . Pre] मालि. [२०] लावाय [२१] [२२] .. [२] शीलाधर वेश: उध्यमानम् वास: उस्टि : वसनम् वस्ता संवासी यह मानः उह्यमानम् वाह:/वहः अदिः वनम बोटा बसितिः वसनम् वेशनम यन: વળી આ અનુબંધ કારિકામાં જે જે અક્ષરો અનુબંધપે કહ્યા નથી. તે બુ ર થતા નથી એમ સમજવું. અનુબંધ તે માટલાં જ છે. અર્થાત કારિકા માં જે જે ગ્રહણ કરેલા છે તેટલા જ અનુબંધે છે, પરંતુ અહિં અનુબંધનું જે જે ફળ બતાવ્યું છે, તેથી भी प्रयोग (य ) AS५क्षित यार. २र्धात तुं ઉપલક્ષણ બને છે. દાખલા તરીકે—કારિકા માં નું પ્રયોજન (ફળ) હજારિપ જ કહ્યું છે, तो ५९५ 'धे (धे) पाने' मे पातुमा २ (मनु ५.२८. ५) टकार शुनिनन्धी ५२ ५६मा શ્રી પ્રત્યયન જનક બને છે. એવી રીતે દર અનુkધ અન્ય સાદિ વગેરે પ્રયોજન પણ બુદ્ધિથી વિચારવું. (પૂ. આ. દેવ વિજય સુરી સંપાદિત લધુવૃત્તિમાંથી સાભાર સ્વીકાર ) Page #22 -------------------------------------------------------------------------- ________________ अनिए . (१००) वृञ्च ४न्त र (८१) विद् (२) (८७) विद् (९) (५८) (५६) वृत् विदितः विदितवान् वृतः वृतवान् वृक्षण: वृणवान् वृतवान् चिन्नः/वित्त विन्नवान् वित्तवान् वित्वा विदित्वा (३) १५ (४) डेपथ वृत्वा/वर्ति वर्तितुम् वेदितुम् वेत्तम् बरितुम -वरीतुम बवृवान् ब्रश्चित्वा व्रष्टुम् -व्रश्चितुम वृश्चवान् (५) ५. भू विविद्वान् । विविद्वान् वित्रिदिवान् विविदानः निविदानः बत्राण: ववृतानः बतान: (७) ५ लि | बिलिदानः । (८) भविष्य स्तर वेदिप्यन् बवृश्चान: बवृश्चवान: व्रश्चियनू -श्यन् देत्स्यन् वरिष्यत् -वरीध्यान वरिष्यमाण: वेत्स्यमानः चर्टियमाण: । : । : । है? वेदिष्यमाण वत्स्यमानः रिमाण (1) विद्यय वेदितव्यम् वेत्तयः वर्तितव्यम् व्रश्चियमाणः -वश्यमाणः अश्चितव्यः -नष्टव्यः ब्रश्चनीया : : । वेदनीयम् वेदनीयः कर्तनीय वेद्यः (13) (१४) हेतु सून्य वेद्यम् वेदक: वरिष्यमाण: - वरीष्यमाण: वरितव्यः -वरीतन्धः बरणीयः वर्थ /वृत्यम् वारका वरिता/वरीता भर वृशान् वृण्वानः नियमानः बर: हतक वेदिता निदः बिदनू /निद्वानू भर्तिता वृतः व्रश्चक: व्रश्चिता / द्रष्टा अश्वः वेदकः वेत्ता विदः निन्दन विन्दमानः विद्यमानः वेद:/जित (१७) वित (16) भाय (२०) मापा दृरच्यमानः वर्तमान वृत्यमान वत:/नीकृत विद्यमान वेदः/विद्या वित् वृतिः वृत्ति वित्तिः वेदनम् बेत्ता वित्तिः देदन दृक्गिः এখন वश्चिता (२४) घिय वेत्ता दर्तन वभिला/वर्तनः कमिणुः वरिता/ -रीता विदुरः विन्दुः जि-धातु :- (१) जितः (२) जितवानू (३) जिया १४ जेतुम् (५) जिगीवान् (१)- (७) जिग्यान् (८) जेष्यन् (4) - (10) जेमाणा/ जाविमाणम् (11) जेतव्यम् (१२) जयनीयम (18) जेयः / जयः (१४) ---- (१५ जेता (१६) अयः (१७) जयन् (१८)(१८) जीवमानम् (२०) जयः (२१) जतिः (२२) जयना (13) जेता/जित्वर/जयी जिष्णुः (1 34 ना मिली .. मेरे मानसार २४वा Page #23 -------------------------------------------------------------------------- ________________ ફન માલા इन्कार [1].. [2] शि [] [४] त्वथ [૫] ૫ lä k [] .... [] [८] भविष् [2] [10] [11] विथ है. [12] [10] [१४] सु [14] " ક્રમણિ [11] [१७] तरि बत" है. .. [2] [24] '[ [२०] भावार्थ क [21] [22] [२४] शीसाध " : 31 (101) ये वीत: बीतवान् बीना पानुम् विधान विधान विव्यानम् व्यास्यन् पास्यमानः कास्यमानः व्याव्यम् पानीयम व्येयम् व्यायकः व्याता ब्यायः / व्यः व्ययन् व्ययमानः व्यमानम् व्याय: वीति: उद्यानव पाता २२ (१०२) शकू (108) शम् शक्तः शक्तवान् शक्रवा शक्तुम् शेकवान् शेकानमू शब्दन् शश्यामाण ! शक्तव्यम् शकनीयम् शक्यम् शाककः शक्ता शकः शक्नुवन् दाक्यमाना शकः /शकु शक्तिः शकनम् शक्ता शा: शान्तवान् शाया - शमिवा शमितुम मिवान् शमिमाणम् शमि शमिप्रमाणम् शभिन् शमनीयम् शम्यम् शमकः शमिठा शमः शाम्यन् शम्यमानः शम्यमानम् शमः शान्तिः शमनम् शमिता शमी (१०४) आ+शास् आशास्तः अशास्तवान् आशासित्वा आधा आशास्वा ww आशासानः माशाशासनः आशासिष्यमाणः अ शासिष्यमाणः आशासितव्यम् आशासनीयम् आशास्थम् आशासकः आशासिता आशासः अदादयः कानुबन्धाश्चानुबन्धा दिवाया; स्वादयष्टानुबन्धा-स्तानुबन्धास्तुदादयः ॥ १ ॥ रुधादयः पानुबन्धा यानुबन्धास्तनादयःः क्रयादयः शानुवन्धा णानुबंधारा ॥ २ ॥ आशासनः आशास्यमानम् आशासः / आशी आशास्तिः आशासनम् आशा सिता आशासनः (१०५) शी शयित: शक्तिवान् शयित्वा शक्तिम् शिश्यान: शिश्यानम् शयिष्यमानः शयिष्यमाणम् शायिष्यमाणम् शयिम् शमनीयम् शेषम् शायक! शयिता शयानः शय्यमानम् शव / शय्या शथिति अर्थ :- क् अनु देवाना धातुम अदादि हेवायच् मनुष्ष धवाना धातुओं दिवादि, द अनुमधवाना ग्वादि तु अनुवाणा तुदादि, प् मनुवाणा रुधादि य् धनुतनादि, शू मनुमा क्यादि तथा अनुषंधवागा चुरादि गदना धातु 9 है. शयनम् दाता शयालुः Page #24 -------------------------------------------------------------------------- ________________ 26 બલિનવ વલપ્રશિ अन्त xR (1.) श्रम् (१.७) श्रि (1.८) श्रु (106) रिलम् (101) रिव श्रुतः श्रितः श्रिावान श्रित्वा श्रुतवान् श्रुत्वा शिलष्ट: श्लिष्टवान् प्रिलष्ट्वा शूनः शूनवान् वयित्वा (१) मा . श्रान्तः (२) RS. | श्रान्तवान् (३) ५४५ श्रान्त्वा । -अमित्वा স্বনি (५) ५. Ret शश्रवान् - श्रोतुम् श्रयितुम् शिश्रिवान् लेष्टुम् शिभिलवान् शुश्रुवान् बयितुन शिश्विवान् शुशून् शिश्रियाणा शिश्रिवामः शश्रमाणम् शुश्रुराण: शिश्लिषाणम् शिश्वियानम् शुशुवानम् - (८) पित श्रनिन्छन् श्रोष्यन् पलेश्यन् वयिष्यन् श्रयिष्यन श्रयिष्यमाण: श्रयिष्यमाण: श्रयितव्यः श्रयणीयः *लेक्ष्यमाणम् श्लेष्टा श्लेषणीयम् श्वयिष्यमाण श्वयितव्यम् श्वयनीवम् श्रेयः (1.) श्रमिष्यमाणम् (11) विधय' श्रमितव्यम् (१२) , श्रमणीयम् (18) श्रम्यम् (૧૪) સૂચક श्रमका श्रमिता श्रमः (१७) तर त...] श्राम्पन् (१८) , श्रम्यमान (४) भा श्रम्यमाण: (२०) वाय श्रयः श्रोष्यमाणः श्रोतम्य: श्रश्णीयः श्रभ्यः श्राय: श्रावकः श्रोता श्रक अवेयम् अलेग्यम् प्रलेषका प्रलेष्टा प्रलेषः रिलष्यन् वायकः रचयिता वय: अवयनू श्रायक: अयिता श्रथः श्रयन् श्रयमाणः श्रीयमाणः श्रेय:/श्रायः श्रितिः श्रुवान् श्रयमाण: श्रवः मिलक्ष्यमा प्रलेष: प्रिलष्टि: शूयमानम् श्वयः / श्वयषु: शूतिः (२१) .. श्रुतिः (२२) (२३) शिवाय श्रमणम् श्रमिता श्रयनम् श्रयिता विश्रयी -प्रतिश्रु! श्ररणम् श्रोता प्रलेषणम् प्रलेस वयनम् रवथिता श्रमी श्रमण: श्री: जागृ ५ तुना -तो :- (१) जागरितः (२) जागरितवान् (३) जागरित्वा (४) जागरितुम् (५) जजागृवान् (६) - (७) जजाग्राणः (८) लागरिष्यन् (6) -- (1.) जागरिष्यमाणम् (11) जागरितन्यम् (१२) जागरणीयन (13) जागर्थम् (१४) जागरकः (१५) जागरिता (१६) जागरः (१७) जागृत (१८)- (16) जागर्थमाणम् (२०) जागर / जागर्या (२१) जागतिः (२२) आगरणम् (२३) जागरितासागरकः (मा २३ मा e-a llनुसार समा } Page #25 -------------------------------------------------------------------------- ________________ २४ (11) सह (1) (१२) सह (10) (113) सु કંપન્ન પ્રકાર (१४) सृज् (५) सेय् सुतः सुतवान् [मदिन सादः [२] तरि . | सोढवान् [.] सम५४, | सोदवा/सहित्वा [४] वय सोढुम/ सहितुम् [५] ५. साहितः साहितवान् साहयित्वा साहयितुम सायाश्चकृयान् साहयाम्बभूवान् साहयामासिवान् सृष्टः सृष्टवान् सृष्ट्या स्रष्टुन ससृजपान् सेवितः सेवितवान् सेवित्वा सेवितुम सेतुम सुषुवान् [६] .. [७] ५ . ९ . ! सेहाना .. | सेहासन: सिषेबाबा सिषेवाणा साहयाञ्चक्राणः साहयिष्यन् सुषुवानः सेशन ससुजानः वक्ष्यन् [८] वित [t. मा साहयिष्यमाषः साहयितव्यः विषय. सष्यमाणा सोन्यम सेविष्यवापः सेविष्यमाणा सेवितव्यम् सक्ष्यमाणः स्रष्टव्यः 222222 ZEEZE सद्धनीयः सहिष्यमाणः सहिष्यमाणम् सोदयम् - सहितन्यम सहनीयम् सह्यम् साहकः सेोढा सहिता सहः/साहः सहनः १ सवनीयम सम्यम्/सापन सावकः सधः साहनीयः साह्यः साहकः साहपिता साहयः सेवनीयम् सेवम् सेवका [१४] 'भु सर्जक स्रष्टा सेता सेविता सेवः सषः सृजः त... साहयन् सुबन् [१७] 11८1 सृजन सहमान: सेवमानः सेषमानः सह्यमानः साहा सेवा [२०] जापाय [२५] साह्यमानः साहना साहितिः साहन साहकः सूयमानम सक/सुत्मा आतुतिः सवनम् सविता सन्यमानम् सर्गः/सक् स्पृष्टि: सर्वनर सन्य संसर्जी सेवितिः सेविता [1] शीमा सोढा सहिता सहनः - सहिष्णु અનુબંધ ફળજ્ઞાપક- કઠો ધ નામ અનુબંધનું ફળ અનુબંધનામ १अ या . " ७ त (नि ५२tisi-मस्वरना २ आ. क्त मने क्तवतु नी मामा इट् न निषेत्र न निषेरे जे. આત્મને પદ કરે છે अहिरे छे. ઉ પર કરે છે ९ल अड्. प्रत्यय छे. “उदितः स्वरान्नोऽन्तः" में स्त्रयो १० ए सिन् प्रत्यय ५३ ७i बिना निषेष. सरनी ५२ नकार भामभ ११ऐ तने कवतु नी मामा इट्न निषेध + क्त्वा .ययनी नाभि इट पिपे. । १२ ओ कने क्तवतु ना तर नर आहे. Stortion m 5 Page #26 -------------------------------------------------------------------------- ________________ - Mait (१). (२) स्तरि भू े. (3) संघभू(४) डेथ' । (५) (१) ५. (७) .... (८) भविष् (6) (20) (11) face (12) (१३) (१४) सून्य (१५) (11) (१७) (१८) (14) .. (२०) भावार्थ १४ र बर्त (२१) (२२) (२३) शिवाय અનુભવ નામ १३ औ १५क jokes १६ खू १७ ग् १८ घ् 29 है. (111) स्था स्थितः स्थितवान् स्थित्वा स्वातुम् तस्थिवान तस्थानः स्थास्यन् स्थातव्यम स्थानीयम स्थेयम स्थायका ट (110) पृथ स्थाता प्रस्थः / स्थायी तिष्ठन् स्पृष्ट: स्पृष्टवान् स्थास्यमानम् स्प्रक्ष्यमाणः स्थाविष्यमाणम् -स्पर्यमाणः स्पृष्ट्वा स्प्रष्टुम पस्पृश्वान् पस्पृशानः पश्यन् / स्प स्पर्ध स्पर्शक: स्प्रष्टा / स्पष्ट स्पृशः स्पृशन् साम्य/स्पर्द्धम् स्फाक्तिम्यम् स्पर्शनीयः नवम् स्पृश्यमानः स्पृकू / स्पर्श : स्पृष्टिः स्पर्शनम् (1१८) स्फायू स्फातः / स्फीतः स्फातवान् - स्फीतवान् स्पष्टा - स्पष्ट वने मुम् (म्) भामरे ધાતુને ઉભયપદી બનાવે છે. ને ન અનુભ તે ક્ ખાદેશ કરે છે. स्फायित्वा स्फायितुम् पस्फायानः पस्फायानम् स्थीयमानम् आस्था स्थिति: स्थान स्थाता स्थायुकः EMAR/Emeg: અનુષ્ય નું ફળ इद धातु वेद मनाने (अनुस्वार) भातुने अनिट् तरी भावे होय ते धातु यदादि (મચ્છુના) રણુ ય છે, અને પ્રત્યયમાં હોય તે તે પ્રત્યક્ષ પર છતાં ધાતુના સ્વરના ગુ૫/૨૨૩ થને નથી स्फाविध्यमानः स्फायिष्यमाणम् स्फारयम् कफाय कः स्फायिता स्फायः रूफ यमानः स्फाय्यमानः स्फाय: स्फतिः स्फायनम् स्फाति स्फायन: અનુબંધ નામ १९३ २० च् २१ म् २३ ड् અભિનવ સુમિ (116) स्मृ (१२.) स्वप् स्मृतः स्मृतवान् स्मृखा स्मर्तुम् सस्मृवान् सस्प्राणम् स्मरिष्यन् - स्मारणीयम स्मार्थम् स्मारकः स्मर्त्ता स्मरः स्मरन् स्पर्थमाणम् स्मरः / स्मारः स्मृतिः सुप्तः सुप्तवान् स्मरिष्यमाणम् स्वप्स्यमानः - स्मारिष्यमाणम् स्मर्चयम स्मरणीयम् स्मरणम् स्मारिता सुप्खा स्वप्तुम् सुषुध्वान् सुषुपान स्वपचन स्वप्तम्यम् स्वपनीयम स्वप्यम् स्वापकः स्वप्ता स्वपः स्वपन् सुप्यमानव स्वापः / स्वप्न सुप्ति: स्वपनम् स्वप्ता स्वप्नकू અનુ ધના ધાતુને આત્મપદી બનાવે, ગુણના વિષેધ કરે दिवादिनेोधातु नावे छे. વૃદ્ધિ કરે છે અને ર્ ઉપલક્ષિત બ બે હૈય તા ધાતુથી વતમાન ચેંમાં પ્રત્યય કર્યું. ધાતુને સ્વાતિ ગહુના જબુાને છે અને સહાય અહિત હૈં (૪) ય તો યુને કરે છે, તથા સ્ત્રીગ્રિમમાં ટ્ઠી કરે છે. (रीक्षित डकार=दु ते) त्रिम ધો પ્રત્યય કરે છે તથા ક્રૂ ત્યવાહિના લેપ Page #27 -------------------------------------------------------------------------- ________________ H - ||F E Kन्तभावा (२) हन् (२२) हा (१२५) हा (1१५) हृ हीन: [२] HR . हतवान् हीनवान् हुतवान् हृतवान [D] हत्या हिरवा हात्वा हुत्वा [४] वय हानु [५] HRA बघ्निवान् जहिवान बुहुवान्द जुहवान -जघन्वान् जुहवाञ्चकृपान मुहू वाम्बभूबान् नुहामासिवान जनानः नहानम् बहान जुहुवानमा नहाणा ति हनिष्यन् हास्यन् हरिष्यन् हाल्यमान हरिल्यमापा [.] ..मादि हनिष्यमाण हास्यमान हास्यमानम् शष्यमाण हरिभ्यमाणम् हायिष्यमाणा हायिष्यमामा हाविष्यमा [11] विध हातम्यम् हातमम रियन हत्तव्यम् हननीय हानीयम् हानीयम् हवनीय हरणीय घात्यम् हेयम् हव्यम् हार्थम् [४] Men हायकः हायकः हारकर [१५] .. हन्ता हाता हाता घनाघनः/हनः हायन: हायना [1] at art. जहत् हरन् जिहानः हरमाणः [he Me हन्यमानम् हीयमानम् हायमानम् हूयमानम् हियमाणम् [२०] बायवघ:/घातः हानि: हायः हृतिः [२१] देति:/हतिः नास्ति हातिः हृतिः हृति [२१] हननम् हानम् हानम् हरणमा [RI] शाबा हन्ता हाता हाता घातुकः/विघाती અનુબંધનામ અનુબંધનું ફળ અનુબંધ નામ मनुषण २४ णू चुरादि मना ने सारे भने २९ य तनादि मानवा. __ हेयन् __ ध्नन् [८] . . होता हर्ता न २७५ तुदादि मन पाने यावे. સ્ત્રીલિગ અર્થમાં આવે છે. "इचासोऽपुनिवपापपरे" मे सूत्र “उन प्रीषिनि व्यञ्जनेद्वे सेवन વિષષમાં ઉપયોગી છે. વિમાં ઉપગી છે. रुधादिगना धातुने मताले मनन् । ३३ यादि शीर न. २ छ भने માગમ કરે છે. વળી પ્રત્યયને અનુબંધી *क्या शिति सूत्रमापयोगी प्स तू मागम ५५ रे छे. ३४५ "बिमोड से सरि१९५i gya "दामः सम्प्रदाने सूत्रनाभ | ३५सन प्रयास मातvar याभी. . . . . ... . . . ... मानिमित्तत छे. २८म्