Book Title: Jin Rushabh ni Keshvallari Sambandh Be Aprakat Stotro
Author(s): Amrut Patel
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf
Catalog link: https://jainqq.org/explore/249329/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ jina ऋषभनी केशवल्लरी संबंध बे अप्रगट स्तोत्रो अमृत पटेल प्रथम तीर्थनाथ श्री ऋषभदेवे ज्यारे प्रवज्या ग्रहण करी त्यारे इन्द्रनी प्रार्थनाथी पंचममुष्टिथी केशलोच कर्यो नहि : अने केशछटा एमना स्वर्णिम स्कंधप्रदेश पर श्यामल कुंतल लटो रूपे लहेराववा लागी. आ केश-लटो विषे अभिनव उभेक्षा, कल्पनावैभव, अने भाषानी प्रासादिकता तेम ज प्रौढ कवित्व धरावता बे अप्रकाशित स्तोत्रकाव्यो रजू कर्या छे. तेमां पहेलुं छे ऋषभकुंतल-पंचविंशतिका. अने बीजुं छे ऋषभकुंतल अष्टक. अष्टक अने पंचविंशतिकानी प्रतिओ लादभा सं. विद्यामंदिरना हस्तप्रतभंडारनी छे. यथा : ऋषभकुंतल अष्टक (1ईठ60 पेसूंठ 1812/2 ऋषभकुंतल कात्रिशिका नी छेडू. 22र पत्र 1.2 26411 से.मी. ना छेडू0 रू 24 पत्र 2 29411 से.मी. वसंततिलक वृत्तमां रचायेल अष्टक अज्ञातकक छे, अने शार्दूलविक्रीडित छंदमां पंचविंशतिका.जेना कर्ता विषे जोके स्पष्टता थयेली नथी. परंतु 24 | 25मां पद्यमां आवता विवुधप्रभुत्व शब्दमांथी श्लेषात्मक रीते "विबुधप्रभसूरि' एवुं कर्ज-अभिधान उद्भवी शके. उपरांत लाद, संग्रह ह.प्र.नं. 22256 भेटसूचि पम्पिकमां पंचविंशतिना कर्ता तरीके विबुधप्रभसूरि वर्णव्या छे. विबुधप्रभसूरि नामे बे आचार्योना उल्लेखो थयेला जोवा maLe che. eka to चंद्रगच्छना विबुधप्रभसूरि तथा बीजा नागेन्द्रगच्छना विबुधप्रभसूरि. आ बन्नेना शिष्योए ग्रंथो रच्याना उल्लेखो मळे छे, परंतु तेओ बेमांथी एकेयनी रचेली कृति होय एवो निर्देश मळतो नथी. जो आ बेमांथी कोईपण एक विबुधप्रभसूरि होय तो पंचविंशतिकानो रचनासमय 13मी सदी (उत्तरार्ध ?) गणाय. अष्टकनो समय पण 13मी शताब्दीथी तो अर्वाचीन लागतो नथी. पंचविंशतिकामां केशलताने अलग अलग पदार्थरूपे रजू करी छे. जेमके 1) हृदयमां बळता ध्यानदीपनी धूम्रसेर; 2) नजर उतारवा माटे नीलवर्ण वस्त्रखंड; 3) राज्यरथ धरानो त्रण-गण; 4) लक्ष्मी प्रेषित भ्रमर समूह; 5) संसारसागर ऊतरतां स्कंधे चोरेली शैवल-वल्लरी; 6) ध्यानाग्निनो धूमपटल; 7) मेघ; 8) रागादिविजयप्रशस्ति; 9) केशलतानुं विश्ववैभवनिधिनुं सूचन; 10) काळोतरो नाग; 11) आम्रपर्ण; 12) श्री शारदनो गृह समान वदननी आसपासनुं उपवन; 13) डरी गयेलो अंधकार; 14) भ्रमर अने चंद्रकलंकनुं एकत्र रहेवुं; 15) श्रवणयुगलमां प्रवेशवा माटे संकोचाई गयेलो समुद्र; 16) मुखकमलना कंठ-नालनी आसपासनो पंक; अथवा मुखरूप चंद्रनी पाछळ पाछळ आवेली पत्नी रात्रि; 17) पूर्वमित्र चंद्रथी पण वधु आल्हादक मुखचंद्रने जोवा माटे संघरूप पर्वत उपर चढी गयेली कुवलय श्रेणि; 18) त्रिभुवनजननी नजरोथी पीवातां छतां मुख-जयोन्झा ओछी न थवामां कारणरूप कुष्णचित्रक लता; 19) कैलास पर्वत उपर ध्यानस्थ शंकरनी जटामां रहेवाथी उन्मत्त थयेली गंगाने जोई, विमलाचल विभूषण ऋषभदेवना मस्तक उपर केशलता रूपे यमुना वसी छे; 20) गिरिराज शत्रुंजय ए गजवर छे अने एमां चमकती वीजळी युक्त मेघ ए हेम-मढी स्कूल छे तेमां ऊंचा मंदिर ए अंबाडी छे; तेमां धर्मरूपी धनुष्य छे. रागद्वेष मोह शत्रुओ जीतवाना छे माटे ऋषभदेवे स्कंध पीठे बे भाथा रूपे केशकलाप धारण करेल छे; 21-22) कपोलरूपी चंद्रयुगलनां बे मुगलाओ दीक्षासमये धर्मचक्रमां आवी वस्या छे कारण के तेओ ऊंचा स्कंधप्रदेशमां पथरायेली केश-लता Page #2 -------------------------------------------------------------------------- ________________ 28 अमृत पटेल णिर्ग्रन्थ रूपी जाल, बे कर्णकलिका रूपी पाशथी डरे छे (23). ऋषभदेवना कर्णप्रदेश आसपास devendra vagerenI stutio बेसुमार सुधा वर्षावे छे. आथी ज स्कंधस्थळ उपर केशकलाप रूपे पावन दूर्वावन ऊग्युं छे. आम हे -ऋषभप्रभु, जेओ समये समये आपना आ कुंतलवर्णनस्तवननुं रटण करे छे ते इन्द्रत आदि वैभवने पाम्या पछी शिवपदने पण पामे छे. हवे त्रषभकुंतल-अष्टकमां आवती उभेक्षाओ विषे जोईए : 1. ऋषभदेवना स्कंधप्रदेश उपरनो श्याम केशकलाप मोहराज, कामदेव, अने मानगजनी विजय प्रशस्ति रूपे शोभी रह्यो छे; 2. ऋषभदेवनुं मुख ए कमल छे अने तेनी सुगंधथी लुब्ध भ्रमरगण केश-पाश रूपे तेनी आसपास भमी रहेल छे; 3. ऋषभदेवनुं हृदय ए गृह समान छे अने केशलता एनी उपर शोभती वंदनमालिका (तोरण) समान 4. ऋषभदेवना अंत:करणमां तो ध्यानाग्नि प्रज्जवले छे माटे ज तेमांथी ऊठती धूम्रश्रेणी केशछटा रूपे बहार आवे छे; 5. संयमना भारथी ऋषभदेवना स्कंध उपर ज घा पड्या तेना घसरकानी कालिमां ऊपसी, ते जाणे के कोमल केशलता रूपे शोभे छे; 6. ऋषभदेवनो देह सुवर्ण वर्णो छे अने केशलता श्यामवर्णी छे, ते जाणे के मेरुनी नजीक रहेल मेघराशिनी शोभाने परास्त kare che. 7. lAge che ke ब्रह्माए चंद्र-बिंबने शुद्ध कर्या पछी ज ऋषभदेवनुं मुख सजर्युं छे. कारण के चंद्रनी कलंक रेखाओ त्यां केशलतानी छाया रूपे पडे छे. 8. ऋषभदेवना विग्रह-रूपी ग्रह(शरीर रूपी संग्राम)मां श्रेष्ठ संयमरूपी लक्ष्मी आश्रय करे छे. तेने क्रीडा करवा माटे मरकत-रत्ननी बनेली भूमि समान स्कंधप्रदेश उपर केशलता शोभे छे. आम ऋषभदेवनां कुंतल विषेनी आ बन्ने लघुकृतिओमां उभेला सुंदर रीते व्यक्त थाय छे. टिप्पणो : 1. तेमना शिष्य पद्मप्रभसूरिए प्राकृत भाषामां मुनिसुवतचरित्रनी रचना संवत 1294 | I. स. 1248मां करी हती. जुओ जैन साहित्यनो संक्षिप्त इतिहास, मोहनलाल दलिचंद देसाई, मुंबई 1931, पृ. 469. 2. तेमना शिष्य धर्मकुमारे शालिभद्रचरित संवत् 1339 | I. स. 1278मां रच्युं हतुं. 3. आचार्य प्रधुम्नविजयसूरिए ताजेतरमां DA, जितेन्द्र शाहने उदयप्रभसूरिशिष्य विबुधप्रभसूरिनी एक कृति, व्याख्याप्रज्ञप्तिसूत्रस्तुति, तेमने प्राप्त थयानुं जणाव्युं छे. आ उदयप्रभसूरि ते विख्यात नागेन्द्रगथ्वीय विजयसेन सूरिना शिष्य नहीं पण वासुपूज्यचरित्रना कर्ता वर्धमानसूरिना शिष्य, नागेन्द्रगच्छना ज, पण अन्य उदयप्रभसूरि होवानो संभव che. ema hoya to emano samaya ईस्वी 13मी सदी आखरी चरण मानी शकाय. Page #3 -------------------------------------------------------------------------- ________________ Vol. II. 1996 chaina ऋषलनी शवल्लरीनां.... ऋषभकुंतल पंचविशंतिका ( शार्दूलविक्रीडित ) चञ्चत्पञ्चममुष्टिकुंतलततिः प्राचीपति प्रार्थना' नुत्खाता तव राजति श्रवणयोः पार्श्वे युगादिप्रभो ! | स्नेहद्रोहसमिद्धमानहृदयध्यानप्रदीपोद्भवा सज्जेवाऽञ्जनमञ्जरी श्रुतियुगद्धार्थ्यां विनिर्गत्वरी ॥ 1 ॥ श्रीनाभेय ! भवान् नवाभ्युदयिनः श्रीधर्मभूमीपतेः प्रासादेऽभिनवोऽस्ति सर्वभुवनप्रीत्यै धृतः स्वस्तिकः ॥ स्कंधे तच्चिकुरच्छलादुभयतो दृग्दोषमोषक्षमा नीलीचर्चित चीरखं डयुगलीलोलेयमालोक्यते ॥ 2 ॥ गोस्वामिन्नसहाय एव वृषभ - स्कंध स्थलास्थायिनम् त्वं प्राग् यं बिभरांबभूविथ महाधुर्यो युगादौ स्थितः ॥ भारे राज्यरथस्य तत्र भरत स्कंधाऽर्पिते कुंतल व्याजादंसतटे तव व्रणकिणश्रेणिर्ध्रुवं दृश्यते ॥ 3 ॥ प्रव्रज्यां प्रतिपन्न-वत्सल ! जगन्नाथ ! प्रपद्य त्वया किं त्यक्ताऽहमतीव विज्ञपयितुं संप्रेषिता पद्मया ॥ तद्गेहाम्बुरुहोपजीवनपरा स्वामिन् ! सुवाणिर्भवत्कर्णान्ते निभृता विभाति चिकुर व्याजेन भृंगावलिः ॥ 4 ॥ क्षेत्रे श्रीभरतेऽत्र तत्रसमये केनाप्यतीर्णं पुरा प्राक् संसारमहार्णवं प्रतरतः स्वार्मिंस्तव स्कंधयोः ॥ लग्ना शैवलवल्लरी ध्रुवमियं नीलाऽलकाऽलिच्छलात् पश्चात् तीर्णवतामियं यदजिताऽऽदीनां तु नो व्यज्यते ॥ 5 ॥ श्रीमन्नाभिनरेन्द्रपुत्र ! भवतो हन्मध्यभागे सदा शुद्धध्यानधनंजयस्य दहतः कर्मदुमाणां वनम् ॥ प्रोन्मीलत्कुटिलाऽलकाऽऽवलि - लता व्याजेन निर्जग्मुषी रेजे ध्यामलधूमधोरणिरियं श्रोत्रद्वयद्वारतः ॥ 6 ॥ क्षीयेऽहं बहिरंगवायुपटलेनाऽपि त्वया नु प्रभो । यस्याभ्यंतरवायुरप्यनुचरो योगायितं जन्मनः ॥ तन्मे वायुजयं वदेति जलदः प्रष्टुं कचच्छद्मना कर्णान्ते स्थितवान् परोपकरणक्रीडासनीडस्तव ॥ 7 ॥ स्वामिन् यद् भवता व्रतं कलयिता सामायिकास्त्रोज्जितैः रागद्वेषमहाभटद्वयपराभूतिः समासूत्र्यते तेनेयं मरूदेवि-संभव ! तव स्कंधोपरिष्टात् कचश्रेणी संतनुते प्रशस्ति युगली सख्यं मषीवर्णभाक् ॥ 8 ॥ 29 Page #4 -------------------------------------------------------------------------- ________________ 30 अमृत पटेल णिर्ग्रन्थ रत्नी-त्रिपदी-त्रिकालविषयज्ञान-त्रिलोकाद्भुतस्वामिन् वप्रभृतिच्छदायभृतः सद्ब्रह्मवृक्षस्य ते ॥ श्लिष्ट-स्कंधतटाः शिरोरुहजटाः पुण्यैकलभ्यं सदा पादाधः स्थितविश्ववैभवनिधि संसूचयन्ति प्रभो ! ॥ 9 ॥ सन्मार्ग व्रजतां सतामभिमुखी-भूत स्त्रिलोकीवधूशीर्षालंकरणं शिवाय भवसि त्वं पूर्णकुंभः प्रभो ! ॥ पूर्णस्य प्रशमामृतेन भवतः कर्णोपकंठे लुठत् केशौघ-व्यपदेशतो विलसति श्रीवृक्ष-पत्रावलिः ॥ 10 ॥ त्वं स्वामिन् ! परितापहत् ! त्रिजगतामानंदनश्चंदनः कुंडं ज्ञानसुधारसस्य सुगुणश्रेणीमणीनां निधिः ॥ युक्तं त्रिष्वपि रूपकेषु भवतः कचानां कुलम् नीलाम्भोजविभं निलीनफणभृद्धंगीनिभं गीयते ॥ 11 ॥ दोर्दण्डद्वयदंभतोरणमहास्तंभान जाग्रद्-गुरु स्कंधप्रोन्नतकुंभकोटिविलसत्केशौघचूतच्छदः ॥ वक्त्रांभोरुहविभ्रमभ्रमदलिव्याजोल्लसत्तोरण- . स्त्रगम्योऽद्भुतसिद्धिसोधपुरतो द्वारायसे त्वं प्रभो ! ॥ 12 ॥ स्मेरत्पक्ष्मकपाटनेत्रयुगली वातायनं प्रांतयोः स्कंधाऽऽक्रीडनगोपरि श्रुतिलता-व्यालंबि दोलाद्वयम् ॥ वक्त्रं गौर-कपोल-भित्ति भवतो वाग्देवता-पद्मयोः क्रीडा-सौधमुपान्तयोरुपवनप्रायोल्लसत्-कुंतलम् ॥ 13 ॥ त्वद्वक्त्रस्य सुधारुचेः पुर इह स्थातुं न शक्तो द्विषा मप्यालादमस्य चारिमगुणं व्यालोकितुं चोत्सुकः ॥ उच्चैः स्कंधगिरीन्द्रयोसभयतो भीत्या निलीय प्रभो ! मन्ये श्यामल-कुंतल-स्थलमुपादायांधकारः स्थितः ॥ 14 ॥ योगिन्नाननकानने सुरभिणि धोति:प्रधाने तव त्यक्त्वा शाश्वत-मत्सरं निवसतः पाथोज-चंद्रश्रियौ ॥ तस्मिन् शुद्धिभृति प्रसंगमनयोरप्राप्नुवंती ध्रुवम् पर्यन्ते चिकुरस्थलेन मधुपश्रेणीकलंकौ स्थितौ ॥ 15 ॥ "नित्यं कांतिकल: कलङ्कविकलस्त्वद्वक्त्रचंद्रो यथा देव ! त्वं वद तादृशः कथमयं मत्पुत्रचंद्रो भवेत्" एवं प्रष्टमिवाभितः श्रुतियुगं संकुच्य कल्लोलिनीकान्तः कुंतलकैतवादुपययौ गांभीर्यमंत्रं तव ॥ 16 ॥ सौरभ्यातिशयेन ते यदि मुखं श्रीसद्म-पद्यं, स्फुरत्द्योतिः पाथसि कंठनालमभितः पंकंति तत्कुंतलाः ॥ विश्वालादि-विभावशाद् यदि मुखं चंद्रोऽथ तत्पृष्ठतस्तत्कान्ता चिकुरच्छलेन रजनिः केनाऽत्र no manyate ॥ 17 // Page #5 -------------------------------------------------------------------------- ________________ Vol. II. 1996 31 hai मनी zaENHi.... स्वार्मिंस्त्वन्नयनाद्धताद्धततमश्री-निर्जिता लज्जया न स्थातुं पुरतः क्षमा कुवलयश्रेणिनिलीय ध्रुवम् ॥ प्रागमित्रीकृतचंद्रतोऽप्यतिसुखं द्रष्टुं त्वदीयं मुखम् । प्रान्तस्कंधशिलोच्चयोपरि समारूढा शिरोजच्छलात् ॥ 18 ॥ नित्यं मानवदेवदानवदृशां व्यूहेन लेह्याप्यसौ श्रीनाभेय ! भवन्मुखौषधिपतेर्योत्स्ना कथं क्षीयताम् ॥ यस्मादत्र जगत्त्रयी-परिवृढ ! प्रान्तद्वये कुंतलव्याजाद् राजति कृष्ण-चित्रकलताजालप्रवालावलिः ॥ 19 ॥ आलोक्य त्रिदिवापगां परिलसत्-कैलाशशैलाशनास् ध्यासीनस्य वृषध्वजस्य शिरसि प्रेखोलनादुन्मदाम् ॥ संहर्षादिव देव ! ते रविसुता मूर्धानमासेवते केशश्रेणिमिषाद् वृषाङ्क ! विमलक्ष्याभृत्-तटीमंडनम् ॥ 20 ॥ श्रीशत्रुजय एष कुंजरवर: प्रोद्दामसौदामिनीश्लिष्टाम्भोद-मिषेण हेमखचितप्रत्यङ्गरङ्गद्गुडः ॥ तत्रोच्चैस्तर चैत्यकोष्टकगतो धर्म दधानः प्रभो ! / विश्लिष्यद् विषमेषुमद्भुतगुणं त्वं नाभिभूतो भटः ॥ 21 ॥ दृष्ट्वा kuMtaladaMbhatoM'sataTayo स्त्वत्पृष्ठबद्धोल्लसत् - तूणीरद्धयबाणसंचयशिखा संदोह पिच्छच्छविः ॥ जेतव्यस्तव सज्जित स्त्रिभुवनद्रोहश्च मोहः स्फुरन् राग-द्वेष-कषायपंचविषयप्रायः प्रवीर वृतः ॥ 22 ॥ युग्मम् uccAM'sasthalasaMsthakuMtalalatAjAlapravAlazritapratyAsannavilolakarNalatikA-पाशद्वयत्रासतः ॥ देव ! त्वत्क-कपोल चंद्रयुगलस्येणौ प्रणस्य ध्रुवम् त्वद्दीक्षा-रसिकौ स्थितौ पुर इमौ श्रीधर्माचक्रान्तिके ॥ 23 ॥ अश्रान्तं विबुधप्रभुप्रभृतिकत्रैलोक्यलोकस्तुति वर्षन्ती परितः सुधां श्रवणयोः प्रान्ते तव स्फूर्जति ॥ तस्याः स्यन्दवशाद् दिवोद्गतमिदं svAmistavAM'sasthale श्रीनाभेय ! शिरोजराजिमिषतो दूर्वावनं पावनम् ॥ 24 ॥ एवं नाभितनूद्भव ! प्रतिलवं कृत्वा मनः सौष्ठवं स्वामिन् ! वर्णित-कुंतलं तव नवं यः पापठीति स्तवम् ॥ प्राप्य प्राक् विबुधप्रभुत्व-विभवं मुक्त्वाऽथ दूरे भवं संप्राप्नोति शिवं गलत्परिभवं निःश्रेयस-श्री-भवम् ॥ 25 ॥ इति zrIvibudhaprabhasUskRitA श्रीऋषभकुंतल स्तुतिः ॥ Page #6 -------------------------------------------------------------------------- ________________ अमृत पटेल णिर्ग्रन्थ अष्टक (वसंततिलका) देवः स वः शिवमसौ तनुतां युगायो यस्यांसपीठलुलिता शितिकुंतलाली ॥ दो:स्तम्भयोरुपरि मन्मथ-मोह-दर्पजैत्र प्रशस्तिफलकश्रियमाश्रयेताम् ॥ 1 ॥ आदिप्रभोरनिशमंसतटीनिषण्ण- . केशच्छलेन परितो वदनारविन्दम् ॥ किं नीलिकादलमिदंतौपयुषा वा सद्गंधलुब्धमधुपावलिराविभाति ॥ 2 ॥ निःकासिताऽविरतियोषित बाहुदंभाड]स्तम्भोपरिस्थकिशलोपमकेशकांतिः ॥ श्रीनाभिजस्य हृदयावसथे विशन्त्या[ न्ती]: ++++स्फुरति वंदनमालिकेव ॥ 3 ॥ एषा यदादिमजिनस्य शिरोरुहश्रीरुद्भूतधूमलहरीव विभौ विभाति ॥ सद्ब्रह्मरूपमनुमेयम/धनेद्धमन्तः स्फुरत्तदिह नूनमनूनमचिः ॥ 4 ॥ शंके पुरः स्फुरति कोमलकुंतलश्रीदंभादमुष्य वृषभस्य विभोरभीक्ष्णम् ॥ स्कंधाधिरूढदृढसंयमभूरिभारव्यक्तीभवत्किणगणोल्बणकालिकेयम् ॥ 5 ॥ सैष प्रभुः क्न्क्भ्न्ग्ग्निभान्ग्ग्य्स्स्त्तिलोक्म्पृन्नो न कथमस्तु यदंसदेशे ॥ मेरोरुपान्तविलसद्घनराजगर्वसर्वकषा स्फुरति पेशल-केशलक्ष्मीः ॥ 6 ॥ मन्ये विशोध्य विधिरैदवमेव बिम्बम् श्रीनाभिपार्थिवभुवो मुखमुच्चकार । तस्य ध्रुवं तदियमंतः निवेश-केशछायाच्छलादपतदङ्क-कलङ्क-लेखा ॥ 7 ॥ अंसस्थली चिकुर-कंचुकिता युगादिदेवस्य विग्रहग्रहे विहिताश्रयायाः ॥ क्रीडाकृते मरकतोपलबद्धभूमिशोभां दधाति गुरुसंयमराज्यलक्ष्मी: (लक्ष्म्याः ) ॥ 8 ॥