Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/034508/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ ईम् ॥ | नमोऽईले भ्रमणाय भगवते महाबीसब । श्रीहरिभद्राचार्यस्य समय निर्णयः । श्रीजिनशासनप्रभावनाप्रभाताविर्भावनभास्करः, सितपटपटलमधानप्रावचानकपुरुषप्रवरः, प्रभूतप्रकरणप्रबन्धप्रणयनचतुरः, स्याद्वादमुद्रासंस्थापनैकधुरन्धरः, षड्दर्शनशास्त्रवार्ताभिधौरेयः, सुगृहीतनामधेयः श्रीहरिभद्रसूरिर्नामैको जैनधर्मीयः सुप्रसिद्ध आचार्यः पुराऽभवत् । तेन धार्मिकविषयविबेचकाः, दार्शनिक सिद्धान्तप्रतिपादकाश्च मननीया भूयांसो ग्रन्था अग्रन्थिषत । भिन्नभिन्नदर्शनानि, मतानि च मध्यस्थ बुद्धचा कोमलपद्धतिपुरस्सरमालोचयन्तः, विपक्षीयविचारकाणामपि गौरवपूर्वकं नामोल्लेखं कुर्वन्तो भारतीयेतिहासे उल्लेखनीया ये केचन विद्वांसः स्युः, तेष्वस्य विदुषो नाम प्रथमोयोग्यं वर्तते । जैन इतिहासे हरिभद्रनामकानामनेकेषामाचार्याणामुल्लेखा लभ्यन्ते, परन्तु यम्मुद्दिश्य गयमुपरितनानि विशेषणानि निर्दिशामः, स सर्वेषां प्रथमः- अर्थादादिमो हरिभद्रः - ज्ञातव्यः । तस्यैव प्रथमहरिभद्राचार्यस्य सत्तासमय सम्बन्धि विचारणम्, निर्णयविधानं चास्माकं प्रस्तुतनिबन्धस्य विषयः। अस्माभिरादावेव सूचितम्, यत् - श्रीहरिभद्रो निखिलदर्शनशास्त्रतलस्पर्शी विद्वानासीत् । तस्मिन् विषये तेनानेके लघवः, महान्तथ ग्रन्था रचिता वर्तन्ते । तेषु ग्रन्थेषु स्थले स्थले भारतवर्षीयाणामनेकेषाम्पति-वैदिक- बौद्ध तत्त्वज्ञानामाचार्याणां धर्म-तत्त्व-विचारा आलोचिताः प्रत्यालोचि - दृश्यन्ते । अतः कारणात् श्रीहरिभद्र सूरेरस्तित्वसमय निश्वये सञ्जाते तत्पूर्ववर्तिनामन्यकतिपयदार्शनिककोविदानां सत्तासमयविषयेऽपि कतिचिद् ज्ञातव्या वार्ता ज्ञातुं शक्याः । यूरोपीय पाण्डितेषु प्रायः सर्वतः प्रथममध्यापकपिटर्सन ( Professor P. Peterson ) महाशयेन हरिभद्रस्य परिचयः प्राप्तः । तेन च स्वीये चतुर्थे कार्यविवरणे ( Fourth Report on Sk. Mss. 1886-92,) धार्मिकनीतिस्वरूपस्यानुपमतया प्रतिपादकं संस्कृतसाहित्यहृदयहारायमाणम् ' उपमि - तिभवमपश्चा- कथा ' नामानं सहृदयहृदयङ्गमं कथाग्रन्थं रचयितुर्जेनसाधोः श्रीसिद्धर्षेः परिचयं कार - यता हरिभद्रविषयेऽपि कियानुल्लेखः कृतः । तत्पश्चात्, क्लत्त (J. Khatt ) स्युमन ( E Leumann ) (याकोबी ( H. Jacobi ) बोल्लनि ( A. Ballini ) मिरोनो ( N. Mironow ) प्रभृतिभिरन्यैः - , १ इष्टव्यम् - पं० हरमोबिन्ददासलिस्थित हरिभद्रसूरिचरित्रम् ' पृ० १ । १ पृ० ५ तथा परिशिष्ट ( Index of Authors ) पृ० CXXIX. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्थण्डितैरपि यथासमयं प्रसंगवशात निजानिजलेतेषु प्रस्तुतविषयस्योपरि न्यूनाधिका विचाराः कुता दरीदृश्यन्ते। किन्तु तेषु सर्वेषु डॉ. याकोब महाशयस्य परिश्रमो विशेषेणोल्लेखनीयः । तेनैव सर्वतः मान, हरिभद्रसमय चकानां पुरातनोल्लेखाना सत्यत्वे सन्देहः प्रकटीकृतः । भावनगरवास्तव्येन मोतीचन्द-गिरधरकापडियानामकनगृहस्थेन १९०५ वृष्टाब्दे केषुचित प्रश्नेषु रुतेषु सत्तु याकोब महाशयेनास्मिन्दिपये एनरपि सविशेषमहापोहः कतमारब्धः। तदहापोहजन्यश्च निष्कर्षः, न स्वसम्पादित * उपमितिभवप्रपञ्चा' नामककथाग्रन्थस्य आंग्लभाषामय्यां प्रस्तावनायां लिपिबद्धः । अतैवान्तरे महामहोपाध्याय त्रीसतीशचन्द्रविद्या भूषणमहाशयोलाखतमांग्लभाषाम्य ' मध्यकालोनभारतीयन्यायशास्त्र तहास (History of the Medieval school of Indian Logic ) नामकमुपयुक्तं पुस्तकं प्रसिद्धनायातम् । तत्र विद्या पणमहाशयेनान्यान्यजैन यायकाना व हरिभद्रसुरेरपि समयविषये स्वीया विचारः प्रदशितोऽस्ति । परन्तु स महाशयः स्वृष्टीयद्वादशश श्रीसमुद्भयेन समाननामधेयनान्येन हारेभद्रेण साई प्रस्तुतहारभद्रीयकतिपयकृतीनां सम्बन्धमा योज्य प्रकृतविषयी विपर्यासकरणमन्तरा नान्यों कांचिद ज्ञातव्यवार्तामस्म न ज्ञापितवान् । अग्रे मदर्शायामना गानां प्रस्तुतहरिभद्रकर्तृकानां प्रसिद्धानां प्रमाण बन्यानां न:मान्याप तेन महाशपेन स्वकीयानेबन्ये नोल्लासतानि । अत एतदेव प्रतीयते-प्रस्तुतहारभद्रावहितावशालसाहित्यविषयः स्वल्पोऽपि पारचयो विद्याभूषणमहाशयेन प्राप्तं नाशक्यत । एवं-'दिग्नागीयन्यायप्रवेशस्योपरि हारभद्रीया त्तिः (Pignaga', Nyayapravesh and Haribhadra's Cominentary on it ) एतनामके निवन्ये रूध्यदेशवास्तव्येन डॉ. मिरोनोमहाशयेनापि प्रस्तुतविषया काचिद् मीमांसा कृताऽस्ति । यद्यपि पर्वसचितानुसारेण डॉ. याकोबीमहाशयन एतस्मिन् विषये कतिपयानां प्रमाणानां साधकबाधकभावं सविशेष परामृश्य कियन्तो नवीना विचाराः पुरस्कृताः । तथा, हरिभद्रीयसमयसुचके प्रचलिते प्रवादे बलवतीः शङ्काः समुपस्थाप्य यथास्वमति निर्णयोऽपि प्रकटीकृतः। किन्तु हरिभद्रविरचितान समस्तान् ग्रन्थान : श्मदृष्टयाऽवलोक्य तेषु लभ्यमानान्यान्तरप्रमाणाने गवेपयितुं तेन स्वल्पमपि न चेष्टितम् । तत एव च स पुरातत्त्वज्ञः स्वमतसमर्थनाय निश्चयात्मकं किमपि प्रमाणमुपस्थापयितुं नालम पन। इत्थं चायं प्रश्नोऽद्यापि अनिर्णीतावस्थायां तदवस्थ एव वर्तते । अतो हरिभद्रमणीतग्रन्थस 3 Zeitschrift der Deutschen Morrenlànd. Gesllschaft, V. XL, P. 94. ४ पतद्विषयकः पत्रव्यवहार : जैन श्वेताम्बर कान्फरन्महरल्ड, जैन इतिहास साहित्य अंक, महावीर संवत् २४४१' एतन्नामक मामिकपत्र मद्वितः । ५ Bibliotheen Indien नाम्न्यां बीयपमियाटिकमाभायटद्विाराप्रकाशितग्रन्थमालायाम् । ६Jaina Logic, Chap. IIp 18. ७ “जैनशासन, दीवालीनो खास अंक, वीर सं. :४३८ " पृ० १३३। Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ समयनिर्णयः । मूहं यथावन्निरीक्ष्य, तत्र प्राप्यमाणान्यान्तरप्रमाणान्याश्रित्य, अन्यान्यपि शक्यलाभानि बाह्यप्रमाणानि यथायथं विचार्य च प्रस्तुतप्रश्नं समाधातुं वयमद्य प्रवृत्ताः स्मः । हरिभद्राचार्येण अनेकशतसंख्याकाः ग्रन्था ग्रथिताः सन्ति, इति भावनिरूपका भूयांसो लेखा नैकप्राचीनावाचीन जैन ग्रन्थेषु लभ्यन्ते । साम्प्रतमपि जैनवाङ्मये प्रायस्तत्कृतः शतसंख्यापरिमितो ग्रन्थराशिः समुपलभ्यते, श्रूयते वा । विद्यमाने विशालग्रन्थराशौ ये प्रसिद्धतराः, प्रौढाः, महत्त्व भृतश्च अन्या अवश्यद्रष्टव्यास्तेषां नामान्यत्र निर्दिश्यन्ते । १ × आवश्यक सूत्र हद्वृत्तिः २ × दशवैकालिक वृहद्वृत्तिः ३ अनुयोगद्वार सूत्रलघुवृत्तिः नन्दिपुत्रलघुवृत्तिः प्रज्ञापना सूत्रपदेशव्याख्या ६ × ललितविस्तरानामचै० सू० वृत्तिः १६ × षड्दर्शनसमुच्चयः १७ × सटीकः शास्त्रवार्तासमुच्चयः ४ ५ १८ x सटीका अनेकान्तजयपताका १९ x अनेकान्तवादप्रवेशः ७ × अष्टकप्रकरणम् २० x लोकतत्त्वनिर्णयः ८ x षोडशकप्रकरणम् ९ x पञ्चाशकप्रकरणम् १० २१ दिग्नागकृतन्यायप्रवेशटीका २२ × धर्मसंग्रहणीप्रकरणम् २३ उपदेशपदप्रकरणम् सटीकं पञ्चवस्तुप्रकरणम् ११ × पञ्चसूत्रप्रकरणटीका १२ x श्रावकज्ञतिः २४ × सम्बोधप्रकरणम् २५ x सम्बोधसप्ततिप्रकरणम् २६ x समराइच्चकहा १३ x धर्म बिन्दुः भारतीथैरपरापरैः पुरातनैः प्रसिद्धैर्विद्वद्भिरिव हरिभद्रेणापि स्वकृते क्वापि ग्रन्थे न कोऽपि स्वसमयः दिसूचक उल्लेखः कृतः । केवलं क्वचित् क्वचित् तत्कृतग्रन्थावसाने याः काश्चन पुष्पिका लभ्यन्ते, तासामवलोकनेन वयमेतावन्मात्रं ज्ञातुं शक्नुमो यत्-तस्य सम्प्रदायः श्वेताम्बरः, गच्छो विद्याधरः, गच्छप्रतिराचार्यो जिनभटः, दीक्षागुरुजिंनदत्तसूरिः सदुपदेशदायिनी धर्मजननी चार्या याकिनीमहत्तरा आसीत् । एतत्समग्रकथन सूचनं निम्नोद्धृताय | म | वश्यक सूत्रबृहद्वृत्तिपुष्पिकायामुपलभ्यते । यथा'समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्य जिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्य जिनदत्त शिष्यस्य धर्मतो याकिनी महत्तरा सुनारल्पमतेराचार्यहरिभद्रस्य । 46 " Shree Sudharmaswami Gyanbhandar-Umara, Surat १४ x योगबिन्दुः १५ x योगदृष्टिसमुच्चयः ८ बहुषु प्राचीनार्वाचीनेषु ग्रन्थेषु लिखितमुपलभ्यते यत् हरिभद्रसूरिणा चतुर्दशशतसंख्याकाः चत्त्वारिंशदधिकचतुर्दशशतसङ्ख्याकाः, चतुश्चत्वारिंशदधिकचतुर्दशशत सङ्ख्याका वा ग्रन्था ग्रथिता:, इति । प्रमाणानि च द्रष्टव्यानि पं० हरगोविन्ददासविरचित 'हरिभद्रसूरिचरित्र ' निबन्धे ( पृ० १७-२० ) ९ ग्रन्थावली ( पृ० ९८-१०२ ); पं० हरगोविंद - हरिभद्रसूरि चरित्रम् ( पृ० २०-३० ) x एतच्चाङ्किता ग्रन्था मुद्रिताः सन्ति । 3 www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्य हरिभद्रसूरेजीवनवृत्तविषयकाणि भिन्नमित्रवर्णनानि अनतिप्राचीनेषु, अर्वाचीनेषु च कतिपयग्रन्येषु किम्वदन्तीरूपेणोपलभ्यन्ते । तत्र प्रभाचन्द्रराचिते प्रभावकचरित्रे" हरिभद्रनामको नवमः प्रपन्धः सविशेषमुल्लेखयोग्यः । राजशेखरसूरिप्रणीते प्रबन्धकोषापरपर्याये चतुर्विशतिप्रबन्धेऽपि अस्य विदुषश्चरितवर्णनं प्राप्यते । एवं भद्रेश्वरनामकैकपुरातनाचार्यलिखित- 'कथावली' नाम्नः प्राकृतभापामयबृहचरग्रन्थस्यावसानेऽपि अस्य सूरेः संक्षिप्ता जीवनकथा दैश्यते। तथैव, मुनिचन्द्राचापविरचितोपदेशपदटीकापौन्ते, सुमतिमणिगुम्फिबगणधरसार्द्धशतकीयबृहव्याख्यायां चास्य जीवनदृचविषयकः कियन्मात्र उल्लेखः कृतो दृश्यते। एतेषां सर्वेषां ग्रन्थानामवलोकनेन प्रादुर्भूनाद् निष्कर्षाद् हरिभद्रजीवनाविषयमेतावद् वृत्तं तु विश्वसनीयं प्रतिभाति यत्-स हि महात्मा पूर्वावस्थायां लब्धप्रतिष्ठः, सर्वशास्त्रनिष्णातः, वेदानुयायी ब्राह्मण आसीत् । निवासस्थानं चैतस्य चित्रकूटोऽस्ति स्म । याकिनीमहत्तरानाम्न्या एफस्या विदुष्या जैनश्रमण्याः समागमेनास्य परमाईती श्रद्धा प्रादुरभूत् । तस्या एव भगवत्याः सदुपदेशादेष जैनी दीक्षा स्वीचकार । यतिधर्मस्वीकारानन्तरमल्पीयसैवानेहसा श्रमणसवाधिषतित्वं माप्तः स मुनिवरो नानादेशविहरणेन जैनशासनं प्रभावयन् , विविधशास्त्रविरचनेन च जैनप्रवचनं प्रकाशयन् स्वजीवितं सफलयांचकार । पूर्वश्रुतधरसङ्कलितान् प्राकृतभाषामयान् जैनागमान् मन्दमतिमनुष्यैर्दुरवगमान् मत्वा १. Peterson's 3rd Report on Sanskrit Mss. p. 202, and Weber, p 786. ११ अस्य रचनासमयः वि० सं० १३३४. १२ अस्य रचनासमयः वि. सं. १४०५. १३ अस्याः प्रणयनकालो न ज्ञातः, परन्तु उक्तप्रभावकचरित्रात् प्राचीना, विक्रमीयद्वादशशताम्यो विरचिता सम्भाव्यते । अस्याः प्राचीनो हस्तलेखो अणहिलपुरपट्टने दृष्टवरोऽस्माभिः। १४ इयं टीका वि. सं. ११७४ वर्षे समाप्तिमगमत् । एतट्टीकाप्रान्ते हरिभद्रजीवनवृत्तबाएकः संक्षिण उल्लेख एतादृशः-'यः ( हरिभद्राचार्यः ) किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपाठताgण्याकरणः सर्वदर्शनानुयायितर्ककर्कशमातमतामग्रमण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधतच्छिष्यभाव आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराऽऽश्रयसमीपलब्ध-चक्किदमं हरिपणमं-' इत्यादिगाथासूत्रो निजनिपुणोहापाहयोगेऽपि कथमाप स्वयमनुपलब्धतदर्थस्तदवगमाय महत्तरोपदेशात् श्रीजिनमद्रा (टा ?)चार्यपादमूलमवसर्पनन्तरा जिनबिम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुचारित - 'बपुरव नवाचष्टे-' इत्यादिश्लोकः सरिसमीपोपगतावदातप्रव्रज्यो ज्यायसी स्वसमपपरसमयशलतामनाय महत प्रवचनवात्सल्यमवलम्ग्यमानश्चर्तुदशप्रकरणशतानि चकार ।' १५ अस्या बृहदव्याख्याया रचनासमाप्तिः वि. सं. १२९५ वर्षेऽभत । २. समयदेवनाम्ना सुप्रसिद्धन नबालीवृत्तिकारणाचार्येण पञ्चाशकप्रकरणटीकाप्रारम्भे हरिभद्रसरः मशंसापर एतादृश उल्लेखः कृतः--"यह हि विस्फुरभिखिलातिशपामनिपमाकालाबालमह दपटलावलुध्यमानमाहिमान, नितरामनुपलक्ष्यीभूतपूर्वगतादिबहुतमनन्यसातारतारकामिकरे, पारजनगदिताममाम्बरे पढतमबोधलोचमतया मुगृहीतनामधेयो भगवान श्रीहरिभत्रमूरि:-" मेमो. बेजान केचिदस्य सूरेः पूर्वगतझानगातत्वमपि झापयन्ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ समयनिर्णयः। . तदुपकारचिकीर्षया सर्वतः प्रथमं गिर्वाणगिरा तान् विवरीतुमयमेव महर्षिरुपक्रमं कृतवान् । तदीयानां सर्वेषां ग्रन्थानां सूक्ष्मोक्षिकथा प्रत्यवेक्षणेन ज्ञायते यत्-स महामनाः प्रकृत्या प्रशमरसपरिपूर्णः प्रवृत्या च स्पृहणीयगुणगण आसीत् । इत्यलं प्रासङ्गिकेन । ____ अथ प्रकृतमनुसरामः । तत्र तावदेतद् विचारणीयम् , हरिभद्रसमयविषये केषु केषु जैनग्रन्थेषु कीदृशा उल्लेखाः समुपलभ्यन्ते ?, कानि कानि प्रमाणानि तेषामुल्लेखानां साधक-बाधकानि सन्ति ?, उपर्युक्तैः डॉ. याकोबीप्रभृतिभिः पण्डितैश्च हरिभद्रसत्तात्वेन कः समयः स्थिरीकृतः १ सोऽपि सुनिश्चितः सान्दग्धो वा? इति । एतानेव प्रश्नान क्रमशः सविस्तरं विचारयामः । अत्र खलु हारभद्रसमयसचिका प्राधान्ये केव अज्ञातकर्तका प्राकृतगाथा यत्र तत्र ग्रन्थे, निबन्धे वा संप्राप्यते। सा च सर्वतः प्रथमं 'प्रबन्धचिन्तामणि' नामकप्रसिद्धैतिहासिकग्रन्थपणेतुराचार्यमेरुतुङ्गस्य ‘विचारश्रेणि' नासकैकनकालगणनाविचारात्मके लघावप्युपयुक्त निबन्धे दृष्टिपथमवतरति । यथापंचसए पणसीए विक्कमकालाउ झत्ति अथमिओ । हरिभद्दसूरिसूरो भविआणं दिसउ कल्लाणं॥ [पश्चशते पश्चाशीती विक्रमकालात् झटित्यस्तमितः । हरिभद्रपुरेसर्यो भव्यानां दिशतु कल्याणम् ॥] अस्या गाथाया अयं भावः-पश्चाशीत्यधिकपञ्चशततमे विक्रमाब्दे हरिभद्रसरिः स्वर्ग गत इति । इयमेव गाथा प्रद्युम्नमारगी विचारसारप्रकरणे, समयसुन्दरगागनों च 'गाथासहस्री' नामकप्रबन्ध समुद्वृताऽस्ति । एतस्या एव गायाया आशयमादाय कुलमण्डनरिणा विचारामृतसङ्ग्रहे, धर्मसागरोपाध्यायेन च तपागच्छपट्टावल्यां लिखितमस्ति यत-महावीरनिर्वाणानन्तरं पञ्चपश्चाशदायके सहत्रतमे वर्षे व्यतोते हरिभद्राचार्यो दिवं गत इति । एवमेवास्या गाथाया अवतरणमाशयानुसरगं वा अन्येव बनेकेषु स्थलेषु कृतं दृश्यते । १७ मेरुताचार्येण प्रबन्धचिन्तामाणि' ग्रन्थः वि० सं० १३६१ वर्षे समाप्तं नीतः। १८ अस्मत्वाऽस्य निबन्धस्यैकः षट्पत्रात्मकः प्राचीनो हस्तलेखोऽस्ति, तस्य तृतीयपृष्ठ इयं गाथाऽस्ति। १२ वस्तुत इयं गाथा मेरुताद विशेषप्राचीनास्ति, परन्तु तत्कर्तुर्नाम-समयादयो न ज्ञायन्ते, अतो. मेरुतुङ्गाचायादेव तस्या आविर्भावः स्वीक्रियते ।। २० अस्य सुरेः सत्तासमयो न ज्ञातः, कदाचित् , मेरुतुङ्गवदयमपि चतुर्दशशताब्द्यामेव जातो भवेत् । २१ अयं विद्वान् विक्रमीयसनदशशताब्दीमध्यवर्ती। २२ वीरनिर्वाणात् सहस्रवर्षे पूर्वश्रुतं व्यवच्छिन्नम् , श्रीहरिभद्रसूरयस्तदनु पञ्चपञ्चाशता वर्षेदिवं प्राप्ताः ' विचारामृतसंग्रहः । २३ · श्रीवीरात् १०५५ विक्रम ५८५ वर्षे याकिनीसुनुः श्रीहरिभद्रसरिः स्वर्गभाक निशीथ-बृहत्कल्पभा. ज्या-ऽऽवश्यकनियुक्त्यादिचूर्णिकाराः श्रीजिनदासमणिमहत्तरादयः पूर्वगतश्रुतधरश्रीप्रद्युम्नक्षमाश्रमणादिशिष्यत्वेन हरिभद्रतः प्राचीना एव यथासम्भवकालभाविनो बोध्या:।'-तपागच्छपहाबली। २४ यथाऽनेकेव जीर्णपत्रषु निम्नलिखिता माथा दरीदश्यते 'वीराओ वयरो वासाण पणसए दससएण हरिभद्दो। तेरसहिं बप्पभट्टी अहहि पणयाल बलहिखओ।" Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्य एतत्कथनसंवादी समुल्लेखो मुनिसुन्दरमूरिविरचित 'गुर्वावली' नामपद्यप्रबन्धेऽपि संप्राप्यते ! सुति सुन्दरमूरिणा श्रमणभगवत्-श्रीमहावीरशिष्यपरम्परायामष्टाविंशे पट्टे प्रतिष्ठितं मानदेवनामानमाचार्य, "रिवाययता हरिभद्रस्तन्मित्रत्वेन, अर्थात् तत्समसमयकत्वेनोपदर्शितः" । पट्टावल्यादिप्रबन्धगणनानुसारेण मानदेवाचार्यस्य समयोऽपि विक्रमीया षष्ठी शताब्दी इति मन्यते । __ रवं चोक्तग्रन्थकाराणां मतेन हरिभद्रस्य सत्तासमयः विक्रमीया षष्ठी शताब्दी; स्वर्गवाससंवत्सरश्च पश्चाशीत्यधिकपश्चशतीतमः ( वृष्टाब्दः ५२९ ) समस्ति । अथ-उपर्युक्तसमयस्य सत्यतायाः साधक-बाधकप्रमाणपुरस्सरं परीक्षणे क्रियमाणे, तबाधकं तत्र च सावशेषसन्देहोत्पादकमेकमीदृशमाप बामप्रमाणमुपलभ्यते, यदितरबाह्यप्रमाणेभ्यः प्राचीनं प्रवलं च भासते । एतच्च प्रमाणं सिद्धर्षिकृतायामुपामतिभवप्रपञ्चायां कथायां प्राप्यते । इयं च कथा दिपयधिकनवशतीतमे (९६२ ) संवत्सरे ज्येष्ठ शुक्लपञ्चम्यां गुरुवासरे पुनर्वसुनक्षत्रस्थे च चन्द्रमासे समाताऽभू । एतदर्थकः स्पष्टनिर्देश उक्तकथाप्रशस्ती सिद्धर्षिगा स्वयं कृतोऽस्ति । यथासंवत्सरशतनवके द्विषाष्टसहितेऽ तिलावते चास्याः। ज्येष्ठ सितपञ्चम्यां पुनर्वसागुरुदिने समातिरभूत् ।' यय पे चात्र ग्रन्थकता केवलं सामान्यसंवत्स्वरूपसूचकः ‘संवत्सर' इत्येव सन्दः प्रयुक्तः, तेन नैतद् विज्ञायते, वीर-विक्रम-शक-गुप्तादिसंवत्सराणां मध्ये कः संवत्सरो ग्रन्थकारस्य इति । तथापि संवत्सरेण सह मास-तिथि- वार नक्षत्राणामपि स्पष्टानर्देशसत्वान् ज्योतिषानुसारिण्या गणनया ' एष संवत्सरो विक्रमाय एव ' इति पटं ज्ञातुं शक्यते । ज्योतिषायगाणतशास्त्रानयन यदे गणयामस्तईि ९०६ खुष्टाब्दीय ' मे ( Ma )' सञ्जकमासस्य प्रथम देवसेन मह सिद्धानर्दिष्टस्यास्य दिवसस्यैक्यं दृश्यते । वृष्टाब्दीये तहिन ।देवसेऽपि वारो गुरुः, चन्द्रश्च सर्येदियादा. रभ्य मध्यान्होत्तरकालं यावत्पुनर्वसुनक्षत्रस्थ एवासान् । अस्या उपाम तेभवप्रपञ्चायाः कथायाः प्रशस्तौ सिद्धर्षिः निनोवृतेषु पयेषु हरिभद्राचार्य सस्य 'धर्मबोधकर ' गुरुत्वेन समुल्लिख्य भरेश : प्रशशंस । या" आचार्यहरिभद्रो में धर्मबोधकरो गुरुः । प्रस्तावे भावतो इन्त स एवाये निवेदितः ॥ विषं विनिध्य कुवासनामयं व्यचीचरद् यः कृपया मदाशये । अचिन्त्र्यवीर्येण सुवासनासुधां नमोऽस्तु तस्मै हरिभद्रसूरये ।। - अनागतं परिज्ञाय चैत्यवन्दनसंश्रया । मदर्थैव कृता येन वृत्तिललितविस्तरा ॥" २५ " अभूद गुरुः श्रीहरिभवामित्रं श्रीमानदेवः पुनरेव सूरिः । या मान्द्यतो विस्मृतमरिमन्त्रं लेभेम्बिकाऽऽस्यात्तपसोज्जयन्ते ।।" ...अञ्चलगच्छ पौणामकगच्छादिपट्टावलीग्वपि किञ्चित् शब्दपरिवर्तनं कृत्वा तत्कर्तृभिरिदमेब पद्यं समुदधृतं दृश्यते । यथा-. विद्यासमुद्रष्ठरिभद्रनुनीन्द्रमित्रं मुरिर्वभव पुनरेव हि मानदेवः ।। मान्यात्प्रयासमा योनधसरिमन्त्रं लेभऽम्बिकामुखगिरा तपसोजयन्त ॥" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ समयनिर्णयः । अनेनावतरणेनेतदवभासते - श्रीहरिभद्राचार्यः सिद्धधर्मबोधकरो गुरुरभूत् । तल्लतां च प्रसिद्धतरां ' ललितविस्तरा' नानी चैत्यवन्दनसूत्रवृत्ति सिद्धर्षिः स्वकृत एव निर्मितां दर्शयति । ___ अनेनोल्लेखनास्माभिः कल्यते यत्-एतत्कथनमवलम्ज्यैव राजशेखरेण प्रबन्धकोषे, मुनिसुन्दरेग उपदेशरत्नाकरे, रत्नशेखरेग च श्रादप्रतिक्रमगसूत्रवृत्त।" सिद्धर्षिहरिभद्रशिष्यत्वेन वर्णितः। एवं पडीवालगच्छेत्यायामेफस्यां प्राकृतपट्टावल्यामपि' सिद्धर्षि-हरिभद्रयोः समसमयवर्तित्वं लिखितं समुपलभ्यते। २६ [ सिद्धपिः विशेषतर्कान् जिर्णोद्धान्तिकं विममिपुर रूनवादीत् । प्रेषयतात् बौद्धपार्चे । गुरुभिक्तिम-तत्रमा गाः. मनःपरावर्ती भावी। ऊचे--युगान्तेऽपि नैवं स्यात् , पुनर्गरवः प्रोचुःतब मतः परावस्यसे चेत् तदाऽस्मद्दतं वेवमाऽऽगत्यास्मभ्यं ददीथाः । उररीचके सः । गतस्तत्र पठितुंलाः । सवटितैस्तत्कुतः परावर्तितं मनः । सहोक्षां ललौ। वे दातुमुपश्रीहरिभवं ययौ। नैगि आगरछन् मटितः। एवं वेदय प्रदानेन पहिरेयाहिराः २१ दाविंशवेलायां गुरुभिश्चिन्तितम्-मास्य बराकस्य आयुःक्षयेग मिव्यादटित्वे मृतस्य दीर्घभवभ्रमणं भून् । पुनरपि २१, वारं वादै जितोऽसौ अधुना वारेनालन् । ललितविस्तराख्या चैत्यवन्दनावृत्तिः सतको कृता । तदागमे पुस्तिका पादपीठे मुक्त्वा शरवो बाहिरणः । तत्पुस्तिकापरामा बेधिः सम्यक् । ततस्तुधो निधन मनाः प्राह - ‘ननोऽस्त हरिभद्राय तस्मै प्रवरसूरये । मदर्य निर्मिता येन वृत्तिललितविस्तरा ॥" २७ 'ये पुनः कुगुवादिसङ्गत्या सम्यग्दर्शन-ज्ञान-चारित्राणि वमन्ति ने शुभधर्मवासं प्रतीत्य वाम्याः । योद्धसत्यकोवशीतकरयोऽह द्धमत्यागिश्रीहरिभवतरािशयपश्चात्तपनललितविस्तरामतिहदश्री. सिद्धवत् ।' २८ ‘मिय्यादृटिसंस्लवे हरिभद्र परिशिष्य.सद्ध बुतिम् । स सौगतमतरहस्यनर्मप्रहणाथै गतः। तत. स्तभावितोसुरुदत्तवचनन्बामत्कापनायाऽऽगतो गुरुभिबोधितो बौद्धानामपि दत्तवचनत्वान्नुत्कलापनाय गतः । पुनस्तैभवितः । “बर्मकाबैंशतिवारान् गतामतमकारीति । तत्प्रतियोधनार्थ गरु कृतललितविस्तराख्य शकस्तववृत्त्या दुढं प्रतिबुद्ध. श्रीगुरुसा तस्थो । इति । २९ 'गग्मायरिआ य एकया सिरीमापुरे गया। तत्थ धनो नाम तिही जिगसावओ | तस्स मिहे सिद्धो माम रायपुत्तो। सो गग्गरिसआयरिएणदिक्खिओ। अईव नबुदिओ अग्णया भग्णइअओ परं तकं अत्थि णबा ! दुग्गायरिपण ( मग्मायरिपण ? ) कहिअं-बुद्धमए अस्थि । गंतुमाढतो । गग्गरिसणा कहिअं-मा गच्छ, सद्धाभंसो भावी। तेण कहि अं-इस्थ आगमिस्सानि । मओ, सम्मत्तहीणो आगओ। दुग्गा ( मग्गा) यरिएण बोहिओ पुणो मओ । एवं पुणो पुगों ममणागमणं । तदा गग्गायारपण विजयाणंदररिपरंपरासीसो हरिभदायरिओ महत्तरो बोहमयआणगो बुद्धिमतो विण्णविओ-सिद्धो ण ठााते। हरिभहेण कहिअंकोवि उबाओ (फमा उबाय) करिस्सामि। सो आगओ बाहिओ ण ठाति । ताचे हरिभद्देण बोहणत्यं ललिअविधरा बिसी रइआ नकमंथरा । हरिभद्दी (हेण णिअकालंणशा मग्गायारेयस्स समाप्पआ अगतगेग देवयं तो। तओ कालंतरण आगआ | मग्मेण दिग्णा । सो बि हो अहो! अपांडेओ हारमहगुरू। स. म्म पडिबमो जिणबयणे भावियपा उम्मतवं चरमाणो बिहरह।' Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्य - एतानुलेखान् पूर्वोक्तप्राकृतगाथानिर्दिष्टहरिभद्रस्वर्गगमन समयस्य बाधकत्वेन सूचयन्तः केसिद्धर्षि - हरिभद्रयोः समकालीनत्वम् - अर्थात् हरिभद्रं सिद्धर्वैः साक्षाद्गुरुत्वेनाऽऽ मनन्ति । डॉ. याकोबीमहाशयस्यापि इदमेव मतं सम्मतम् । एतन्मतं सविशेषं समर्थयितुं च तेन हरिभविरचितादेवैकस्माद् ग्रन्थात् कानिचिदान्तरप्रमाणान्यपि समुपस्थापितनि । तथाहि – षड्दर्शनसमुच्चयनामकमबन्धे हरिभद्रसूरिणा दिग्नागशाखीय बौद्धन्यायस्य संक्षेपेण करो दर्शितः । तत्र प्रत्यक्षप्रमाणस्य लक्षणमेवं प्रदर्शितमस्ति ' प्रत्यक्षं कल्पनापोढमभ्रान्तं तत्र बुध्यताम् । इदं च लक्षणं, न्यायबिन्दुगतेन आचार्यधर्मकीर्तिलक्षितेन प्रत्यक्षलक्षणेनाक्षरशः साम्यं भजति । बौद्धन्यायप्रतिष्ठापकाचार्यदिनागेन तु प्रमाणसमुच्चयादौ " ' प्रत्यक्षं कल्पनापोढं नामज. त्याद्यसंयुतम् । इत्येवं प्रत्यक्षस्य लक्षणं विहितं दृश्यते । तत्र ' अभ्रान्तम् ' इति पदं न प्रयुक्तम् । इदं हि आवश्यक पदमाचार्य धर्मकीर्तिलक्षिते प्रत्यक्षलक्षणे संप्रा यते । अत एतद् ज्ञायते - हरिभद्रेणापि यदिदं 'अभ्रान्तम् ' पदं प्रत्यक्षलक्षणे निवेशितं तद् धर्मकीर्तेरेवानुकरणम् । धर्मकीर्तेः सत्तासमयः प्राकृतगाथादर्शित. द् हरिभद्रीयस्वर्गगमनसंवत्सरात् पश्चात् शताब्दीममाणं निश्चीयते पुराविद्भिः । अत एव धर्मकीर्तिलक्षित-त्यक्षलक्षणानुकरणकर्तुर्हरिभद्रस्य पूर्वोक्तगाथया सूचितः स्वर्गगमनसमयः-असम्बद्धः प्रतिभाति। एवमन्यान्यपीदृशानि कतिपयानि प्रमाणानि स्वमत समर्थनार्थ तेन विदुषा संसूचितानि सन्ति । डॉ. याकोबीमहाशयेनेत्थं हारेभद्रस्य धर्मकीर्त्यत्तरकालवर्तित्वं यदनुमितं तत्त्वस्मन्मतेनापि सत्यमेव । तो हरिभद्रेण न केवलं धर्मकीर्तिकृतं प्रत्यक्षलक्षणमेवानुकृतम्, किन्तु स्वकीयेषु अनेकान्तजयपताकादिग्रन्येषु धर्मकीर्तिकृतहेतुवेन्दुमभृतिभ्यो ग्रन्येभ्यः - अनेकान्यवतरणान्यपि समुद्धृनानि, असच्च तस्य महामतेन मिप्राहं निर्देशोऽपि कृतैः । परन्तु, नैतावतैव हेतुना सिद्धर्षि - हरिभद्रयोः समसमयवर्तित्वानुमानं वयं संमन्यामहे । यतः - अस्माभिरेकमेतादृशमपि निश्चितं प्रमाणनुपलब्धम्, यत् तयोः समसमयवर्तित्वसच कोल्लेखैः स्पष्टं विरोधमावहति । I एव, डॉ. याकोबी मतेन सुनिश्चितेऽपि समये बलवतः सन्देहस्य समुत्पन्नत्वात् पुनरपि तन्निर्णया गवेषयितुमारब्धमस्माभिः । गवेषणान्ते च यो निष्कर्षः समुपलब्धः स एवाधुनाऽत्र विद्वत्समाजे सविस्तरं पुरस्क्रियते । तत्र, स्वगवेषणाफलभूत्वेन प्राप्तानि प्रमाणान्याश्रित्य हरिभद्रीयसत्तासमयविषये सविस्तरोपूर्व स्थिरीकर्तव्यस्य स्वाभिप्रायस्य वर्णनात् पूर्वं पाठकानां स्मृतिसौकर्यायाचैव तत्सारं संक्षिप्य निवेदयामः । Shree Sudharmaswami Gyanbhandar-Umara, Surat ३० उपमितिभवप्रपञ्चायाः कथायाः प्रस्तावनायां ( पृ० ८ द्रष्टव्यम् । ) ३१ अग्रे वक्ष्यमाणं दृष्टव्यम् । www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ समयनिर्णवः। तमा हि-हरिभद्राचार्यो नोक्ताकृतगाथानिर्दिष्टसमयानुसारेण षष्ठयां शताब्यां विद्यमानोऽभूत्, नापि च याकोबीप्रभृतिपण्डितकथनानुसारेण सिद्धर्षिवद् दशम्यां शताब्वाम् , परन्तु, एतयोर्द्वयोः प्रतान्योः समान्तरालकाले-अर्थाद् अष्टम्यां शताब्द्या स सूरिः श्रमणभगवत्-श्रीमहावीरतीर्थंकरप्रबोधित-अनेकान्तवाद-विजयद्योतकां जयपताकां भारतवर्षीय आध्यात्मिके गगनाङ्गण उपेस्तरां सगौरखं समुल्लासयन् विहरति स्म । ___ अस्मदीयमेतन्मतमाकलय्य जिज्ञासूनां मनस्ययं प्रश्न उत्पधेत-यदि पूर्वोक्तरीत्या सिर्षिणा स्वकथाप्रशस्तो हरिभद्रः स्वकीय-धर्मबोधकरगुरुत्वेन वर्णितः, तदा तयोर्मध्ये शताब्दीद्वयप्रमितमन्तरं कथं सङ्गच्छेत ? । तत्रेदं समाधानम् - हरिभद्रमुद्दिश्य सिद्धार्षिकृतस्य धर्मबोधकरगुरुत्ववर्णनस्य तात्पर्य न खलु साक्षाद्गुरुत्वे, किन्तु परम्पर गुरुत्वे-अर्थात् परोक्षगुरुत्वे-विज्ञेयम् । यद्यपि, डॉ. याकोबीमहाशयेन सिद्धर्षिकृतं तद्वर्णनं साक्षाद्गुरुत्वेनैव स्वीकृत्य सिद्धर्षि-हरिभद्रयोः परस्परं वास्तविकगुरु-शिष्यभावसम्बन्ध दर्शयितुं प्रयासः कृतः । परन्तु, तत्कृतकल्पनाया प्रान्तिमूलत्वमस्मदीयेन निम्नलिखितकथनेन स्पष्टं भावष्यतीति । सिद्धास्तविकगुरुस्तु देल्लमहत्तरशिष्यो मर्पिरासीत् । एतद्विषयक उल्लेखः स्पष्टतया तस्या एव कथायाः प्रशस्तौ सप्तमे पद्ये कृतो वर्तते । पथा “ सदीक्षादायकं तस्य स्वस्य चाहं गुरुत्तमम् । नमस्यामि महाभागं गर्षिमुनिपुङ्गवम् ॥" वयं त्वेवं सम्भावयामः-हरिभद्रावरचिताया ललितविस्तराख्यवृत्त्या अवलोकनेन सिद्धर्षेमिथ्याभ्रान्तिर्विनष्टा, सम्यग्दृष्टेिश्व समुत्पन्ना भवेत् । अतस्तेन स्वकथाप्रशस्ती, पूर्व वास्तविकगुरुं वर्णयित्वा, पश्चात् पक्षान्तरवाचकं ' अथवा ' शब्दं च प्रयुज्य प्रकारान्तरेण सद्धर्मप्राप्तौ निमित्तभूतत्वात्हरिभद्रोऽपि धमबोधकरगुरुत्येनोपवर्णित इति । 'सिद्धर्हरिभद्रस्य साक्षात्कारः सनातः' एतदर्थप्रत्यायकं त्वेकमाप वाक्यं तस्यां महत्यां कथायां क्वापि न दृष्टिपथमायाति । प्रत्युत, तदिपरीतायानि किल नेकानि वाक्यानि दर्शयितुं शक्यन्ते। तथा हि-पूर्वोल्लिखितेषु प्रशस्निगत हरिभद्रप्रशंसागर्भितेषु त्रिषु पद्यधु, अन्तिमपपस्थ भावायो विशेषेण विचारणीयः । आस्मन् पद्ये सिदपिरेवं सूचयति-आचार्यहरिभद्रः [ विशिष्टज्ञानवलेन] 'अनागतम् । अर्थाद् भविष्यत्कालवर्तिनं मां ज्ञात्वा, [मन्ये ] मम हितायैव ' ललितविस्तरा' नानी चैत्यबन्दनसूत्रवृत्ति विरचितवान् , इति । अत्रत्य ' अनागतं' शब्दस्य 'भविष्यत्कालवर्तिनम् ' इत्ये. ३२ ललितविस्तरावृत्त्या उपरि पञ्जिकानामटीकाका मुनिचन्द्रमरिणा स्वठीकाप्रारम्भे निम्नागिस्वितं पय सन्दृन्धं, तस्यावलोकनेनापि अस्मत्कृतसम्भावना सप्रमाणा प्रतिभाति । यथा “यां बुदम्बा किल सिद्धसाधुरखिहव्याख्यातृचूडामाण: सम्बुद्धः सुगसप्रणीतसमयाभ्यासाचलचेतनः । यत्कर्तः स्वकृतौ पुनमुरुतया चक्र नमस्यामसौ को खेनां विवृणोतु नाम विबृति स्मृत्य तथाऽयात्मनः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ woojepueuquebeueun MM eins ejeun-Jepueuquerg wemseweypns awjus हरिनाचार्यततदर्य विहाय न कश्चिदपरोऽर्थोऽत्र सङ्घटते । पुनः, एतद्भावार्थसंवादि कथनं कथामागेऽपि प्रथमे प्रस्ताव स्पष्टतया लिखितं दृश्यते । यथा " ये च मम सदुपदेशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैतिः समत्तोऽपि मदीयवत्तान्तः । स्वसंवेदनसिद्धमेतदस्माकामति ।" अस्मिअवतरणे सिद्धर्षिणा 'ये च मम सदुपदेशदायनो भगवन्तः सुरयः' इत्यादिवाक्येन उपनयरूपेण यस्य 'धर्मबोधकर ' सरेर्वर्णनं कृतम् , तद् हरिभद्राचार्य ने लक्ष्योकृत्य; इति प्रशस्तिगतेन हरिभद्रप्रशंसात्मकेन प्रथमपद्येन ('आचार्यहरिभद्रो मे धर्मबोधकरो गुरुः । प्रस्तावे भावतो हन्त स एवाघे निवेदितः । इत्यनेन ) स्पष्टमवगम्यते । पुनश्चावेवावतरणे 'कालव्यवहितरनागतमेव' इत्यादि-वाक्यगतेन 'कालन्यवहितः' इति, 'अनागत' ही च पदव्येन. क्रमशः सदुपदेशदायिनां स्वाभिमा रोणां स्वस्मात् सुदूरपर्ववर्तित्वम् , स्वस्य च व्यवहितं तदुत्तरवर्तित्वं स्पष्टमेवावेदितम् । __ एवं चोक्तः सिदरेव वचोभिः 'सिद्धर्षि-हरिभदौ न समकालवलिनी, किन्तु तयोर्मध्ये कालकृतं किमपि व्यवधानमवश्यमासीत् ।' इति निर्विवाद सिद्ध्यति । किच, तपोईयोः समकालवर्तित्वाभावनिश्चायकमधिकं स्पष्टमन्यत् प्रमाणं प्राकृतभाषानिवदायां 'कुवलयमाला' नाम्न्यां बृहत्या कथायामुपलभ्यते । इयं च कथा दाक्षिण्यचिह्नोपनाना उद्योतनरिणा विरचिता । अस्या रचना, एकदिवसन्यूने सतशतीतमे शकीये संवत्सरे-अर्थात् ६९९ ३३ उपमि० पृष्ठ ८. पंक्ति । ३४ पतस्याः कथाया उल्लंखः प्रभावकचरित्रेऽपि सिद्धर्पिप्रवन्धे समुपलभ्यते । तत्र, अस्याः कर्ता पाक्षि ण्यचिन्हमूरिःसिरुवन्धुत्वेनोपवर्णितः।सिद्धः स्वकीयायाः कथायाः प्रणयनेऽपि.इयमेव कथा निमित्तीभूताऽभूत्, इत्यपि तत्र स्पर्धनिर्दिष्टमास्त । चरित्रकारस्यैतत्कथनं वयं सम्यग् नाबगच्छामः । पतः कुवलयमाला-उपमितिभवप्रपञ्चयोईयोः कथयो: प्रशस्तिगताभ्यां समयज्ञापकाभ्यां निदेशाबां स्पष्ठमेव ज्ञायते-एत् तयोः कथयो रचनासमये साविंशत्यधिकशतवर्षप्रमाणं म्यवधानमासीत्। प्रभावकचरित्रस्थ एतद्विषयक उल्लेख ईदृशः" सूरिदाक्षिण्यचन्द्राख्यो गुरुभ्रातास्ति तस्य सः । कथां कुवलयमालां पके शृङ्गारनिर्भराम ॥ किञ्चिसिद्धकृतग्रन्थसोन्प्रासः सोऽवदत्तदा । लिखितैः किं नमो ग्रन्थस्तदवस्थागमाक्षरः ॥ शानं श्रीसमरादित्यचरितं कीत्यते भवि । यदसामिप्लुता जीवाः भुत्तढाच न जानत ॥ अथोत्पत्तिरसाधिक्यसारा किञ्चित्कथाऽपि मे । अहो ! ते लेखकस्यव प्रन्थः पुस्तकपूरणः ॥ अथ सिद्धकविः प्राह मनो दुनोपि नो वरम् । वयोऽतिक्रान्तपाठानामीदृशी कविता भवेत् ॥ का स्पर्धा समरादित्यकविखे पूर्व सूरिणा । खद्योतस्येव सूर्येग मादृग्मन्दमतेरिह ॥ इस्थमुद्दाजतस्वान्तस्तनासौ निमम बुधः । अन्यदुजोषसम्मा प्रस्तावाष्टकसम्भृताम् ॥ म्यामुपमितिभवप्रपञ्चाख्यां महाकथाम् । सुबोधकार्थतां विदुत्तमाङ्गविधूननीम् ॥ अन्धं प्याख्यानयोग्यं यदेनं चक्रे शमाश्रयम् । अतः प्रभृति सोऽस्य ग्याल्यातृविरुदं ददौ ॥" प्रभावकरित्रम् . पृष्ठ २०१-०२ डॉ. याकोबीमहाशयेनपा श्लोकानां पुनराग्लभाषायां विपरीत पवाऽनुवादः कृतः। तेन वि इवलयमालाकथां सिद्धपरेव कृतित्वेन विज्ञाय तदनुरूप पदाथों विसिवः । Page #11 -------------------------------------------------------------------------- ________________ समवनिर्णयः । ११ शकवर्षीयचैत्रकृष्णचतुर्दश्याम्, समाप्तिमगमत् । एतदर्थको निर्देशः कथाकृतैष प्रशस्तिमान्ते कृतो ऽ स्ति । यथा " अह चोदसीए चितस्स किण्हपत्रस्वम्मि । निम्पविया बोहकरी भव्वाणं होड सब्वाणं ॥ ' .... “सगकाले बोलोगे वरिसाण सएहिं सतहिं गएहिं । एगदिणे गणेहिं एस समता वरैहम्मि ॥" बाकविकृतायां हवख्यायिकायाम्, घनपाल कविविरचितायां च तिलकमञ्जर्यामिव एतस्यामपि कथायामादो कविना कतिपये प्राचीनाः कवयः प्रशंसिताः । तत्र मान्ते हरिभद्रसूरिरपि मत्रमरसपरिपूर्ण' समरादित्य ' चरित्रकर्तृत्वेन सम्यक् प्रशंसितः । ' जो इच्छा भवविरहं भवविरहंको न बन्ध (न्द १ ) ए सुयणो । समय सय सत्यगुरू गो समरमिअंका ( राइच्चा ? ) कहा जस्स ॥ 36 ( एवं हि कथामान्तेऽपि प्रशस्तिभागे हरिभद्रस्योल्लेखो वर्तते; किन्तु, विशेषविचारणीयत्वात् तद्विषये पुरस्ताद्विचारं करिष्यामः । ) अनेन प्रमाणेन स्पष्टमेव यन् - हरिभद्रस्य, सप्तशतीतमात् (७००) शकाब्दात् - अर्थात्, पञ्चत्रिंशदधिकाष्टशत मात् ( ८३२ ) विक्रमाब्दात्, अष्टसप्तत्यधिकसप्तशतीतमात् (७७८) सृष्टाब्दाद् वा - अर्वाचीनत्वं कथमपि नाभ्युपगन्तुं शक्यते । अथात्रायमपरः प्रश्न उद्भवति - ' यदि हरिभद्रस्य ' कुवलयमाला-कथा ' गतेनोक्तेनासन्दिउधप्रमाणेन सिद्धर्षिसन कालवर्तित्वं न सिद्ध्यते, तदा पुनः पूर्वोक्तमाकृतगाथामामाण्येन तस्य विक्रम/यषठशताब्दीवर्तित्वस्वीकारे कः प्रत्यवायः १ ' तत्रापीदं समाधानम् - एतत्प्रभमयुक्तेन हरिभद्रीयानेकग्रन्थमत्यवेक्षगेनास्माकमेतादृशानि बहूनि प्रमाणानि प्राप्तानि यानि तत्माकृतगाथामामाण्यस्थ बलबद्बाधकानि सन्ति । तेषां (प्रमाणानां ) ऐतिहासिकदृष्ट्या पौर्वापर्यपर्यालोचनायां कृतायां हरिभद्रस्य गाथादिनिर्दिष्टं पञ्चाशीत्यधिक पञ्चशतीतमे ( ५८५ ) विक्रमाब्दे स्वर्गगमनं कथमपि साधयितुं न शक्यते । वयं पूर्वमेवावोचाम, यत्-इरिभद्रेश स्वरचितेषु ग्रन्थेषु प्रमाणतया नैकेषां ब्राह्मण-बौद्ध-जैनशाकाराणां विचाराः, नामानि च लिखितानि दृश्यन्ते । तत्र सुपर्यालोचितसमयानां कतिपयव्यकीनां पूर्वापरीभावानुसयानेनास्मत्कृतस्य मारुतगाथामामाण्यनिराकरणस्य सत्यना सेत्स्यति, तथा प्रस्तुतविषयस्य निर्णयोऽपि सुनिश्चितो भविष्यति । अथात्र प्रसङ्गवशाद् विदुषां परिचयाय हरिभद्रेण स्वग्रन्येषु स्वतानि भिन्नभिनानकाराजां नामधेयानि तावद् निर्दिश्यन्ते -- ३५ ' डेक्कनकालेज ' संस्थितराजकीय ग्रन्थ सदस्यपुस्तकम् । पृ० १३६ ३६ तदेव पुस्तकम् पृ०, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्पब्राह्मणाः बौद्धा:-.. जैना:अवधूताचार्यः। कुक्काचार्यः। भाजितयशाः। भासुरिः। दिवाकरः (१)। समास्वातिः। ईचरकृष्णः । दिग्नागाचार्यः। जिनभद्रक्षमाश्रमणः। कुमारिलः। धर्मपालः। देववाचकः। पतञ्जलिर्भाष्यकारः । धर्मकीर्तिः । भद्रबाहुः । पतञ्जलिर्योगाचार्यः। धर्मोत्तरः। मल्लबादी। पाणिनिर्वैयाकरणः । भदन्तः। समन्तभद्रः। भगवद्गोपेन्द्रः । भदन्तदिन्नः । सिद्धसेनदिवाकरः । भर्तृहरिर्वैयाकरणः । वसुबन्धुः। विन्ध्यवासी। शान्तिरक्षितः । शिवधर्मोत्सरः। शुभगुप्तः । (१) अस्यां नामावल्यां वैयाकरणभर्तृहरेरपि निर्देशो दृश्यते । अस्य हि महावैयाकरणस्य नामधेर्य हारेभद्रेण · अनेकान्तजयपताकायां' द्वित्रेषु स्थलेषु स्मृतम् , उद्धृतानि च ' वाक्यपदोय 'नामकात् प्रसिद्धात् तदीयग्रन्थात् कानिचित् पद्यानि । तथा हि(1) औह च शब्दार्थतत्त्वविद् [ भर्तृहरिः-टीका ] __“ वायूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते ॥” इति' (2) उक्तं च भर्तृहरिणा-" यथानुवाकः श्लोको वा ।" इति ३८ वृष्टीयसप्तमशताब्द्युत्तरभागे भारतभ्रमणकारिणः 'इत्सिंग' नामधेयस्य चीनदेशवास्तव्यस्य विदुषः कथनानुसारेण, अध्यापक-काशीनाथ-बापू-पाठकमहाशयन स्वलिखिते ' भर्तृहरिः-कुमारिलश्च ' इत्येतनामके आंग्लभाषानिबद्धे निबन्धे," भर्तृहरेर्मृत्युसमयः पश्चाशदधिकषट्शतीतमे (६५०) खुष्टाब्दे ( ६९३-४ विक्रमाब्दे ) सप्रमाणं स्थिरीकृतः । तलैव निबन्धे पुनः, भर्तृहरिकृत-वाक्यपदीय-गतविचाराणां तन्त्रवार्तिकनाम्नि प्रसिद्ध ग्रन्थ अनेकशः खण्डितत्वात् तत्कर्तुमहामीमांसकस्य कुमारिलस्यापि सप्तशती (७००) तमवृष्टाब्दनिकटे विद्यमानत्वं निर्णीतम् ।। इतश्च-हरिभद्रेण स्वकृत ' शास्त्रवार्तासमुच्चय' नामकग्रन्थस्य चतुर्थस्तबकगतस्य३७ अनेकान्तजयपताका ( अहमदावादे मुविता ) पृ० ४१; काश्यां मुद्रिते वाक्यपदीये पृ० ४६-७ उपरि द्रष्टव्यम् । ३८ बाक्यपदीये सम्पूर्णः श्लोक पतादृशः" यथानुवाकः श्लोको वा सोढत्वमुपगच्छति । आवृत्या, न तु स ग्रन्थः प्रत्यावृत्त्या निरूप्यते ॥ ८॥" ३९ ज० रो०५० सी० बो. ब्रे. पु०१८, पृ. २१३-२३८. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ समयनिर्णयः । " आह चालोकवद्वेदे सर्वसाधारणे सति । धर्माधर्मपरिज्ञाता किमर्थं कल्प्यते नरः १ ॥ इत्यस्य श्लोकस्य स्वोपज्ञव्याख्यायां 'आह च-कुमारिलादिः' इत्यनेन वाक्येन प्रत्यक्ष कुमारिलस्यापि नाम उल्लिखितमुपलभ्यते । तथा-अस्य श्लोकस्य पूर्वार्द्धमपि ' मीमांसाश्लोकवार्तिकादेव आदिशब्दपरावर्तनेन तदवस्थं समुद्धृतमस्ति । अतो निश्चीयते-हरिभद्रः सप्तशतीतम (७००) वृष्टाब्दवर्तिनः कुमारिलादर्वाचीनः, सुतरां समकालीनो वा, इति। ( २ ) अपि च-अनेकान्तजयपताकायामेव बौद्धतार्किकचूडामण्योधर्मपाल-धर्मकीर्त्याचार्ययोरपि हरिभद्रसूरिणा स्पष्टतया नामोल्लेखः कृतोऽस्ति । तत्रापि ' न्यायवादि '-धर्मकीर्तेस्तु नामधेयं प्रायः पश्चाशत्कृत्वः संसूचितम् , अवतारितं च तत्कृताद् — हेतुबिन्दु' प्रभृतिप्रमाणग्रन्थान अनेकावतरणजातम् । उदाहरणार्थ कानिचिदवतरणान्यत्र प्रदर्श्यन्ते । यथा(1) ' उक्तमेव नः-अस्माकं पूर्वाचार्यैः-धर्मपाल-धर्मकीर्त्यादिभिः, द्विविधा हि यस्माद् रूपादीनां शक्तिः-सामान्या-एका, प्रतिनियता च-अपरा।'' (2) एवं च यदाह न्यायवादी धर्मकोतिः" बीजाद कुरजन्माने—मात्सिद्धिारेतीदृशी । बाह्यार्थायिणी याऽपि कारकज्ञापकस्थितिः ॥१॥ साऽपि तद्पनिर्भासा तथा नियतसङ्गमाः । बुद्धाराश्रित्य कल्प्येत यदि किं वा विरुध्यते ॥२॥ ___ इत्यादि। तदसाम्प्रनामेति दर्शितं भवति ।' ( 3 ) ' ग्राह्यग्राहकभावलक्षण एव तयोः प्रतिबन्ध इति चेत्, न अस्य धर्मकीर्तिना [ भवत्तार्किकचू डामगिना ] ऽनङ्गीकृतत्वात् ।' ( 4 ) ' धर्मकीर्तिनाऽ प्यभ्युपगतत्वाद् हेतुविन्दौ " भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः स्यात् । ” इत्याशङ्कय " न यथास्वं स्वभावभेदेन तावशेषोपयोगतस्तदुपयोगकार्यस्वभावविशेषासङ्करात्' इत्यादेः ] स्वयमेवाभिधानात् अनयोर्गु शिष्ययोबौद्धतार्किकयोः सतासमयः, महामहोपाध्यायसतीशचन्द्रविद्याभूषणेन क्रमशः स्रष्टादः ६००-६३५, ६३५-६५० पर्यन्तः स्थिरीकृतः । ५ अध्यापककाशीनाथपाठकमहाशयलिखितपूर्वोक्तानेबन्योल्लेखानुसारेण मीमांसाशास्त्रपारदृश्वना कुमारिलेन ( तन्त्रवार्तिके भर्तृहरेरिव ) श्लोकवाते के धर्मको वाराणामपि प्रतिक्षेपः कृत, इति ज्ञायते । भर्तृहरोरिव धर्मकीर्तेरपि सत्तासमयत्वेन वृष्टीयसप्तमशताब्दीपूर्वार्द्धस्य निर्णीतत्वात् , तद्विचारप्रतिक्षेपकारी कुमारिलाचार्यो हि प्राक्प्रदर्शित ४० शासवार्तासमुच्चयः (दे० ला जैनपुस्तक० फं० ) पृ० ३५४. ४१ अनेकान्तजयपताका (अमदाबाद) पृ० ५०. ४३ ४५ 'हिस्टरी ऑफ धी गिडीवल स्कूल ऑफ इण्डियन लॉजिक ' पृ० १०२-१०३। . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ परिमप्राचार्यस्वनिर्णयवत् , सप्तशतीतमे ( ७०० ) हृष्टाब्द एव विद्यमानः सम्भाव्यते । हरिभद्रेण कुमारिलस्य नाम निर्दिष्टमिति तु प्रागेव प्रदर्शितम् । अतश्च, बौद्धतार्किकचूडामणेर्धर्मकीर्त्याचार्यात् , तत्मतिक्षेपकात् महामीमांसककुमारिलाच्च, तदुभयसिद्धान्तालोचनाकारी हरिभद्रोऽर्वाचीनः, इति सुनिश्चितम् ।। ___खुष्टीयसप्तशतीतमाब्द (७०० ) वर्तिनं कुमारिलं हरिभद्रः स्मरति, हरिभद्रं पुन:-अष्टसप्तत्यधिकसप्तशतीतम ( ७७८ ) वृष्टाब्दवर्ती कुवलयमालाकथाकारो दाक्षिण्यचिह्नमरिः। अतो हेतोः, एतयोईयोरन्तराले काले-अर्थात् खुष्टीयाष्टमशताब्दीमध्यभागे-हरिभद्रो विद्यमानो भवेत् , इति निःसन्देहमनुमीयते । (३) अन्यच्च-हरिभद्राचार्येण ' नन्दीसूत्र ' नामकजैनागमस्य संक्षिप्तं संस्कृतविवरणं लिखितमस्ति । अस्मिन् विवरणे बहुषु स्थलेषु 'जिनदासगणिमहत्तर ' विरचित-' चूर्णि' नामकमाकृतव्यारूयातोऽनेके प्राकृतपाठास्तदवस्था एव समुद्धृताः सन्ति । इयं च चूर्णि: 'शकराज्ञः (० जस्य) पञ्चसु वर्षशतेषु व्यतिक्रान्तेषु अष्टनवतिषु नन्यध्ययनचूर्णिः समाप्ता।' इत्यनेनैव तत्पान्तस्थित-मुष्पिकालेखेन, शकीयषष्ठशताब्या अन्तिमप्राये वर्षे --अर्थात् ६७६ वृष्टान्दे ७३३ विक्रमाब्दे वा, विरचिता, इति स्पष्ट ज्ञायते । अयं हि चूर्णिरचनाकालः प्राकृत गाथानिर्दिष्टहरिभद्रीयमृत्युसंवत्सरात् प्रायः सार्द्धशतवर्षप्रामतोऽर्वाचीनः। अपि नाम चूर्णिरचनानन्तरं पञ्चविंशता पश्चाशति वा वर्वेषु व्यतिक्रान्तेष्वेव हरिभद्रेण स्त्रीय विवरणं विरचितं भवेत् । अतोऽनया गणनयाऽपि हरिभद्रस्य विद्यमानत्वं खष्टीयायामष्टमशताब्द्यामेव सम्पद्यते एतादृशानामनेकेषां सुनिश्चितबाधकप्रमाणानां सद्भावात् , मसिहप्राकृतगाथानिर्देशानुसारेण हरिभद्रस्य षष्ठशताब्दीवर्तित्वं कथमपि साधयितुं न शक्यते । तथैव कुवलयमालाकथाप्राप्ताऽसन्दि - - ४६ नम्दीसूत्रीयस्थविराबल्याः ३७ तनमाथाया व्याख्या हरिभद्रेणेत्थं कृताऽस्ति'जेसि इमो' गाहा, व्याख्या-येषामनुयोगः प्रचरति, अधापि अदभरते वैताट्यादारतः । बहुमगरोह निर्गत प्रसृतं प्रसिद्धं यशो येषां ते बहनगरनिर्गतयशसः। तान् वन्दे। सिधवाचकशिम्यान स्कन्धि छाचार्यान् । कहं पुण तोसे अगुओगो! उच्यते-बारससंवच्छरिए महंते दुभिक्खे काले भत्ता फिडियाणं (!) गहणगुणणणुप्पहाभावतो मुत्ते विपणट्ठ पुणो सुभिक्खे काले जाते महराए महंते साधुसमुरए वंदिलायरियप्पमुहसंघेण जो जं संभरइ। एवं संपडिय कालियमयं। जम्हा-पयं महराप कय तम्हा माहुरीवायणा भण्णइ। सा य खंदिलायरियसंमत त्ति काउं तस्सतिओ अणुओगो भण्णति । अण्णे मणंति जहा सुयं ण णटुं। ताम्म दुन्भिक्खे काले जे अने पहाणा अणुओगधरा ते विणहा । पगे खदिलायारप संधिरे । तेण महुराए पुणो अगुओगो पवत्तिओ ति महुरोवायणा भण्णइ । तस्संतिओ अणुओगी भण्णइ इति गाथार्थः।" पप सर्वोऽपि प्राकृतपाठो हरिभवसरिणा नन्दीचूर्णितः समुद्धृतः । एवमन्येवरि अनेकेड स्थलो ब्रष्टुं शक्यते । ४७ बृहट्टिप्पनिकानामधेयायां प्राचीनायां जैनवाङ्मयसूच्यामपि एतद्रचनासमयः सल्लिखितः । तथा" नन्दीसूत्रं ७०० [ श्लोकप्रमाणं ] चूर्णिः ७३३ वर्षे कृता, स्तंभ. ( तंमतीर्थ ) विना [अन्यत्र ] मास्ति " (अस्मस्पार्थस्थः प्राचीमा इस्तलेखः ।) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ समयनिर्णयः। ग्धप्रमाणबलात् सिद्धर्षिसमसमयवर्तित्वमपि न सिद्धयति । इत्थं चास्मदुपझं वृष्टीयाष्टमशताब्दीवर्तित्वमेव तस्य महामतेर्निष्पत्यूहं स्थिरीभवति । न खल्वेवं केवलमनुमानसिद्धः कुमारिलसत्तासमय एवास्मत्कृतस्यास्य निर्णयस्य मूलाधारभूतं प्रमाणम् , किन्तु साक्षाद् हरिभद्रसूरेः सकाशात् संप्राप्तप्रमाण न्यायशास्त्रपाण्डित्यस्य तच्छिष्यीभूतस्यैकस्य विदुषस्तद्विषयकं कथनमपि मुख्यमस्ति । ननु कोऽसौ विद्वान् ? किं पुनस्तत्कथनम् ? इति चेदुध्यते-स एव पूर्वनिर्दिष्टो दाक्षिण्यचिनापरनामा उद्योतनसूरिहरिभद्राल्लब्धन्यायविद्यो विद्वान् , कथनं पुनस्तस्या एव कुबलयमालाकथायाः प्रशस्तिग्रथितम् , इति। तत्कथाभशस्तौ कथाकारेण स्वपारचायकमावश्यकं कियद् वर्णनं कृतमस्ति तत्र हरिभद्रस्यापि निर्देशः सविशेष दृष्टिगोचरतामुपयाति । किश्चिद् विस्तृताऽपि सा प्रशस्तिरत्युपयोगित्वात् , अद्यावधि पुराविद्भिरदृष्टपूर्वत्वाचात तावत् समुद्रियते १ अत्थि पयडा पुरीणं पव्वइया नाम रयणसोहिल्ला । तत्य ट्ठिएण भुत्ता पुहई सिरितारसाणेण ॥ २ तस्स गुरू हरियत्तो आयरिओ आसि गुत्तवंसीओ। तीए नयरीए दिनो जिण-निवेसो तहिं काले ॥ ३ [ तस्स ] बहुकलाकुसलो सिद्धन्तवियाणओ कई दक्खो । आयरिय-देवगुत्तो अज्जवि विज्ज(त्थरए [से] कित्ती ॥ ४ सिवचन्दगणी अह महयरो त्ति सो एत्थ आगो देसा । सिारेभिल्लमालनयरम्मि संठिओ कप्परुक्खो व्व। ५ तस्स खमासमणगुणो नामेणं जक्खदत्तगाणिनामो । सिस्सो महइमहप्पा आसि तिलोए वि पयडजसो । ६ तस्स य सीसा बेहुया तव-वीरिय-लद्ध-चरण-संपण्णा । रम्मो गुज्जरदेसो जेहिं कओ देवहरएहिं ॥ ७ आगासवप्पनयरे वडेसरो आसि जो खमासमणो । तस्स मुहदसणे चिय अवि पसमइ जो अहव्वो वि ।। संस्कृतच्छाया. १ अस्ति प्रकटा. पुरीणां पर्वतिका नाम रत्नशोभावती । तत्र स्थितेन भुक्ता पृथ्वी श्रीतोरसाणेन ॥ २ तस्य गुरुहरिदत्त आचार्य आसीद गुप्तवंशीयः। तस्यां नगयों दत्तो जिननिवेशस्तस्मिन् काले॥ ३ तस्य बहुकलाकुशलः सिद्धान्तविज्ञायकः कावर्दक्षः । आचार्यदेवगुप्तोऽद्यापि विस्तरति यस्य कीर्तिः॥ ४ शिवचन्द्रगणी अथ महत्तर इति सोऽत्रामतो देशात् । श्रीभिल्लमालनगरे संस्थितः कल्पवृक्ष इव ॥ ५ तस्य क्षमाश्रमणगुगो नाम्ना यक्षदत्तगाणनामा।शिष्यो महातिमहात्मा आसीत् त्रिलोकेऽपि प्रकटयशाः॥ ६ तस्य च शिया बहकास्तपो-वीर्यलब्धचरणसम्पन्नाः। रम्यो गुर्जरदेशो यैः कृतो देवमूहकैः ॥ ७ आकाशवप्रनगरे वटेश्वर आसीत् यः क्षमाश्रमणः । तस्य मुखदर्शनेनैवापि प्रशाम्यति योऽभन्योऽपि॥ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्य८ तस्स य आयारधरो तत्तायरिओ ति नामसारगुणो । आसि तवतेयनिज्जियपावतमोहो दिणयरो व्व ।। ९ जो दूसमसलिलपवाहवेगहीरन्तगुणसहस्साण । सीलङ्गविउलसाली लग्गणक्खंभो व्व निकंपो ॥ १० सं.सेण तस्स एसा हिरिदेवीदिन्नसणमणेण । रइया कुवलयमाला विलसिरदक्खिण्णइन्धेण ॥ ११ दिनजहिच्छियफलओ बहुकित्तीकुसुमरेहिराभोओ। आयरिय-वीभरद्दो अवा ( हा ) वरो कप्परुक्खो व्व ॥ . १२ सो सिद्धंत [म्मि] गुरु (रू ), पमाण-नाएण ( अ ) जस्स हारेभो । बहुग्गन्थसत्थवित्थरपयड-[ समत्तसुअ] सच्चत्यो॥ १३ राया [य] खत्तियाणं वैसे जाओ वडेसरो नाम । तस्सुज्जोयणनामो तणओ अह विरइआ तेण ॥ अस्यां प्रशस्तौ प्रथमं दशभिर्गाथाभिर्दाक्षिण्यचिह्नन स्वकीया मल (दीक्षा ) गुरुपरम्परा वर्णिता । तदनन्तरं च तिसृभिर्गाथाभिर्विशेषोपकारिणः पूज्यगुरवः प्रकीर्तिताः। तेषु गुरुषु-अन्यतमो हरिभद्रोऽपि । अस्य गाथाकुलकस्यैष स्फुटार्थः-~यः-अपरः कल्पवृक्ष इव यथो सतफलपदो बहुकीर्तिकुसुमसमलङ्कृतश्च, स आचार्यवीरभद्रस्तु यस्य सिद्धान्ते-अर्थात् सिद्धान्ताध्यापको गुरुः, येन च बहून् ग्रन्थान् प्रणीय समस्त श्रुतस्य-निखिलजैनागमस्य सत्योऽर्थः प्रकटीकृतः स आचार्यहरिभद्रो यस्य प्रमाण-न्याय-अर्थात् प्रमाण-न्यायशास्त्राध्यापको गुरुः, क्षत्रियाणां वंशे समुत्पन्नो वटेश्वरो नाम राजा यस्य च पिता, तेन ' उद्योतन ' इति मूलनाम्ना एषा कथा गुन्फिता, इति । __ अनेनोल्लेखेन स्पष्टं ज्ञायते यत् -कथाकृता दाक्षिण्यचिन्हने हरिभद्रसूरिसमीपे प्रमाण-न्यायशास्त्राणामध्ययनं कृतम् । अत्र पुनर्विदुषां पुर एतनिवेदनस्य न काचिदावश्यकता, यत्-आस्मिन्नवतरणे वर्णितोऽसौ हरिभद्रः, स एव प्रामाणिकग्रामाप्रणीः, यस्य सत्तासमयं निर्णेतुमयं निवन्ध उपक्रान्तोऽस्माभिः । यतः 'बहुग्रन्थसार्थबिस्तरप्रकटसमस्तश्रुतसत्यार्थ-' इति विशेषणविशिष्टः कश्चिदपरो हरिभद्रसूरिरद्यावधि जैनवाङ्मये न क्वापि दृष्टः, श्रुतो वा। तदेवम्-केवलविशुद्ध-प्रशमरसपरिपूर्ण-समरादित्यकथाकर्ता हरिभद्रसूरिः, शान्तरसमिश्रि .८ तस्य चाऽऽचारधरस्तत्त्वा(ता.)चार्य इति नामसारगुणः। आसीत् तपस्तेजोनिर्जितपापतमौथो दिनकर इव।। ९ यो दुषमसलिलप्रवाहवेगहियमाणगुणसहस्राणाम् । शीलाङ्गविपुलशालो लग्नस्तम्भ इव निष्कम्पः ॥ १० शिष्येण तस्यैषा हीदेवीदत्तदर्शनमनसा । रचिता कुवलयमाला विलसद-दाक्षिण्यचिह्नन ॥ ११ दत्तयथेप्सितफलको बहुकीर्ति कुसुमराजमानाऽऽभोगः । आचार्य-वीरभद्रोऽथापरः कल्पवृक्ष इव ।। १२ स सिद्धान्ते गुरुः, प्रमाण-न्याये च यस्य हरिभद्रः । बहुग्रन्थसार्थविस्तरप्रकटसमस्तश्रुतसत्यार्थः ।। १३ राजा च क्षत्रियाणां बंशे जातो वटेश्वरो नाम । तरयोद्योतननामा तनयोऽथ विरचिता तेन ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ सनवनिर्नवः। तभृङ्गाररसपरिप्लुत-कुवलयमालाकथाकृद् दाक्षिण्यचिनसूरिय-एतौ द्वौ गुरु-शिष्यो निस्सन्दों समसमयवर्तिनावेव इति निर्णयः । तादृश 'बहुग्रन्थसार्थ ' रचनाकारिणः, परोपकारचिकीर्षया सर्वनाऽप्रतिबद्धविहारिणो विदुष बायुः षष्टिः, सप्ततिर्वा वर्षाणि-अवश्यं भवेत् , इति सम्भावनया तस्य महापुरुषस्य जीवनकालं वयं सप्तशतीतमात् वृष्टान्दादारभ्य सप्तत्यधिकसप्तशतीतम ( अङ्कतः ७००-७७०) पर्यन्तम् , अथवा सप्तपञ्चाशदधिकसप्तशतीतमाद् विक्रमान्दादारभ्य सप्तविंशत्यधिकाष्टशतीतम (अङ्कतः ७५७-८२७) पर्यन्तम् , स्थिरीकर्मः । इति शमस्तु श्रमणसङ्घाय । परिशिष्टम् । हरिभद्रः-शान्तरक्षितश्च । माचार्यहरिभद्रेण ' शास्त्रवार्तासमुच्चय ' नामके अन्ये क्षणिकवादविचारमीमांसाया पूर्व न्यायपादिनो धर्मकीतर्मतमालोच्य, तदनन्तरं निम्नलिखितेन श्लोकेन सूक्ष्मबुद्धेः शान्तरक्षितस्याऽपि पत" स्यालोचना आरब्धा । यया ___ एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना। " नाऽसतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥" 'अस्य श्लोकस्य स्वोपजन्याख्यायां ' सूक्ष्मबुद्धिना' इत्यस्य पदस्य 'कुशाग्रधिया-बान्तरक्षितेन ' इत्येवंरूपां व्याख्यां कृत्वा स्पष्टरूपेण शान्तरक्षितस्य साक्षानिर्देशः कृतः । __अथाऽत्रायं प्रश्नः समुत्पद्यते-कोऽसौ शान्तरक्षितः ? कदा च सञ्जातः १ इति । एतत्पश्नपर्यालोचने कृते सति-इदं ज्ञायते-म०म० सतीशचन्द्रविद्याभूषणेन स्वीये 'मध्यकालीनभारतीपन्यायशास्त्रेतिहास' नामक पुस्तके यस्यैकस्य बौद्धनैयायिकस्य शान्तरक्षितस्य वर्णनं लिखितमस्ति, स एवायं हरिभद्रस्मृतः शान्तरक्षितः, इति सम्भाव्यते । तस्य शान्तरक्षितस्य सत्तासमयो विद्याभूषणमहाशयेन स्व० ७४९ निकटवर्ती स्थिरीकृतः । तेन हि 'वादन्यायवृत्ति-विपश्चितार्थः । इति, 'तत्त्वसङ्ग्रहकारिका' इति चैतन्नामानौ द्वौ ग्रन्यो विरचितौ स्तः। तत्र, द्वितीयस्य ग्रन्थस तु ४८ शाखवार्तासमुच्चयः (दे० डा० जैनपु० के० पु. १४.) ४९ १० १२४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्व- १० . ५० 'पञ्जिका 'नानी एका टीकाऽपि तत्समकालसंजातेनैव नालन्दाविद्यापीठीयतन्त्रशास्राध्यापकेन माचार्यकमलशीलेन लिखिताऽस्ति । अस्य सटीकस्य ग्रन्थस्यैकः प्राचीनो हस्तलेखोऽस्माभिर्गुर्जरनापुरातनराज धान्यामणहिलपुरपट्टणनाम्न्यां प्रतिष्ठितजैन पुस्तकभाण्डागारे दृष्टचरः । हरिभद्रसूरिविरचित ' शास्त्रवार्तासमुच्चय ' ग्रन्थसदृश एव सर्वदर्शनालोचनात्मकः स ग्रन्थः । प्रस्तुतनिबन्धलेवनसमये तस्य ग्रन्थस्य पुरोवर्तित्वाभावाद् नैतद्वक्तुं शक्नुमो वयं यत्, हरिभद्रसूरिणा शान्तरक्षितकर्तृकसुपरि निर्दिष्टं यत् श्लोकार्थे समुद्धृतं तद् एतत्तत्त्वसङ्ग्रहान्तर्गतं किं वा अन्यग्रन्थान्तर्गतम्, इति । परन्तु, एतावाँस्तु दृढविश्वासोऽस्माकम् – उक्त श्लोकार्द्धम्, किं वा तदुक्तो विचारः प्रस्तुतस्यैव शान्तरक्षितस्य निर्मिते कस्मिन्नपि ग्रन्थे भवेदिति । तथा सति, यदि विद्याभूषणमहाशयेन लिखितः शान्तरक्षितसमयो वास्तवस्तदा हरिभद्रः, शान्तरक्षित - एतौ द्वौ समसमयवर्तमानावेवास्ताम् । इह खलु कश्चिद्विद्वानित्यमाशङ्केत - यदि हरिभद्र-शान्तरक्षितौ द्वौ समसमय एव वर्तमानावभूताम्, तर्हि हरिभद्रकृतः शान्तरक्षितविचारप्रतिक्षेपः कथं सङ्गतिमाप्नुयात् १ यतः - तस्मिन् पुरातने समये, इदानीमुपलभ्यमानानि मुद्रणयन्त्र - समाचारपत्र-धूमशकटादिसदृशानि साधनानि नासन्, साहाय्यात् स्वल्पेनैव कालेन कश्चिद् विद्वान्, तदीयो विचारो वा सर्वत्र विश्रुतो भवितुं शक्नुयात, तथा, तस्य जीवितावस्थायामेव देशान्तरीयाः, सम्प्रदायान्तरीया वा विद्वांसो नामस्मरणम्, विचारालोचनं वा कर्तुं पारयेयुः । येषां अस्माकमिदं मतम् - इदं किल सत्यम्, उक्तसाधनविरहिते तादृशे पुरातने समये साधारणपण्डितस्याssधुनिक समयवत् स्वल्पेनैव कालेन सर्वत्र प्रसिद्धीभवनं न सुलभम् ; तथापि, असाधारणमज्ञाशालिनो विदुषो विख्यातेर्दशभिर्विंशत्या वा वर्षेः देशदेशान्तरेषु यथेष्टमसरणं नैवाऽ शक्यम् । यतः पुरा काले भारतवर्षे एतादृशी पद्धतिरेवासीत् यदा कदा यः कोऽपि - असाधारणो विद्वान् प्रादुर्भवति, तदा स स्वकीयं वैदुष्यं प्रख्यापयितुम्, दिग्विजयं च कर्तुं देश-देशान, रेषु परिभ्रमणार्थे निर्गच्छति स्म । अनेकासु विद्वत्सभासु राजसभासु च समुपस्थायाऽपरापरैः प्रसिद्धविद्वद्भिः सह वादविवादं करोति स्म । स्थले स्थले स्वविचारानुयायिनः शिष्यान स्थापयति । तथैव यदा कदा यः कश्चिद् विद्वान् नवीनमपूर्वै ग्रन्थं लिखति, तदा तं ग्रन्थमनेकेषु आदर्शेषु अवतार्य प्रसिद्धप्रसिद्धतरपुस्तकागार - राजमन्दिर -देवालयादिषु स्थानेषु उपहाररूपेण, प्रख्याततरपण्डितानां समीपेषु विलोकनाय च प्रेषयति । इति हेतोस्तादृशविदुषः स्वजीवितावस्थायामेव यथेष्टप्रसिद्धी प्राप्तव्यायाम्, अन्यान्यविद्वद्भिश्च तदीयग्रन्यानां आलोचना- प्रत्यालोचनायां कर्तव्यायामपि न च काचिदसम्भवनीयता । ५० अघुमा वटपत्रीय ( बडोदरा ) राज्यद्वाराप्रकाशित ' गायकवाडस् ओरिएन्टलसीरीक्ष' नाम्यां ग्रन्थमालायां मुद्रयते पर ग्रन्थः । ५१ ' डेक्ककमकालेज ' संस्थितराजकीयग्रन्थ सङग्रहस्य पुस्तकम्, ५० २१ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ समयनिर्णयः । हरिभद्रः-धर्मोत्तरश हरिभद्राचार्येण बौदन्यायशास्त्रसूत्रणासूत्रधाराचार्यदिग्नागविरचितस्य 'न्यायप्रवेशमकरण' नामकप्रमाणप्रन्यस्यैका 'शिभ्यहिता' नानी संक्षिप्ता व्याख्या लिखिताऽस्ति । एतस्या व्याख्याया पादाचे 'अनुमान ' शब्दस्य व्याख्यां कुर्वता तेन सूरिणा (न जाने केन कारणेन-कदाचित्स्पतिम्रभेन) एकश्चिन्त्य उल्लेखः कृतः । सा व्याख्या इत्थमस्ति "मीयतेऽनेनेति मानम-परिच्छिद्यत इत्यर्थः । अनु' भन्दः पश्चादर्थे-पश्चान्मानमनुमानम्पक्षधर्मग्रहण सम्बन्धस्मरणपूर्वकमित्यर्यः । वक्ष्यति च “ त्रिरूपाल्लिङ्गालिङ्गिनि हानमनुमानमिति"। एतदवतरणप्रान्ते वक्ष्याते ' इति क्रियापदमुल्लिख्याने “ त्रिरूपालिङ्गाल्लिङ्गिनि शानमनुमानम्." इति, यत् सूत्रं निर्दिष्ट तदुपरि केनचित् प्राचीनेन पण्डितेन निम्नलिखिता टिप्पणी कुताsस्ति । यथा ___नन्वेतत्सूत्रं धर्मोत्तरीयम्, न तु प्रकृतशास्त्रसत्कम् । एतत्शाखसत्वमेतत् सूत्रम्-'लिङ्ग पुनरित्यादि । तत् कथं वक्ष्यति चेति ' प्रोच्यते ? । सत्यमेतत्- यद्यप्यत्रैवंविधं सूत्रं नास्ति तथाऽपि धर्मोत्तरीयसूत्रमत्र सूत्रोक्तानुमानलक्षणाभिधायकमेव, इत्यर्यतोऽनत्य-धोतरीयसूत्रयोः साम्यमेव, इत्यर्थापेक्षया वक्ष्यतीति व्याख्येयमिति न विरोधः । " टिप्पणीकारस्यानेनोल्लेखेन स्पष्टं नायते- यत् , ' वक्ष्यति' इति कृत्वा हरिभद्रेण यत् मूत्रं समु. घृतं तम दिनागाचार्यरचितम् , किन्तु धर्मोत्ताविरचितम् । दिमागीयसूत्रं विहाय धर्मोतरीयं सूर्ण फयमुल्लिखितमाचार्येण ?' इत्यस्य प्रश्नस्य विचारणया नास्त्यत्र किमपि प्रयोजनमस्माकम् । अमार्क स्वत्रेदमेव विचारणीयम्-यदि हरिभद्रसमुद्धृतस्य तस्य सूत्रस्य कर्ता, टिप्पणीकारोल्लेखानुसारेण धर्मातराचार्य एष, (-टिप्पणीकारकथने न कस्या अपि शङ्काया अवकाशः, कारणाभावात् ) ताई केऽसौ धर्मोत्तरः १ कय तत्कालः १ इति । । अद्यावधि तावत् पुरावित्सु धर्मकीचार्यविरचित ' न्यायविन्दु ' टीकाकर्तृत्वेनैक एच.धर्मोतरः सुप्रसिद्धोऽस्ति । परन्तु, स हरिभद्रानेर्दिष्टसूत्रकर्ता सिद्धो भवितुं नाईति। यतस्तस्य सचासमयो विद्वद्भिः सप्तचत्वारिंशदधिकाष्टशतीतम ( ८४७ ) स्वष्टान्दनिकटवर्ती निीतः। "यदि चायं समो वास्तविकस्तर्हि स धर्मोत्तरो हरिभद्रात् प्रायः शताब्दीममितसमयपधास्ती सिद्ध्यति । ततथ तत्कृतं सूत्रं हरिभद्रेग निर्देष्टुं न शक्यते । यदि पुनरन्यान्यैः प्रमाणैस्तत्सूत्रमस्यैव धर्मोत्तरस्य कृतित्वेन संसिद्ध्येत् , तर्हि तस्य समयोऽपि हरिभद्रसमयात् पूर्ववर्ती, तस्मादभित्रो का स्वीकर्तव्यो भवेत् । ५२ महामहोपाध्यायसतीशचन्द्रविद्याभूषणविरचितं हिलरी आव दि मीडीवर स्कूल भाव निवन डॉजिक' नामक पुस्तकं (पृ. १३१) ब्रहन्धम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ हरिभवाचार्यस्थअस्मन्मतेन तु हरिभद्रनिर्देशसूचितो धर्मोत्तरः प्रसिद्धधर्मोत्तरात्कश्चिदपरः पुरातनो धर्मोत्तरः सम्भाव्यते । एतत्सम्भावनापरिपोषकं पुनर्धर्मोत्तरनामकव्यक्तिद्वयसूचनपरमेकं स्पष्टं प्रमाणमपि प्राप्तमस्माभिः। तथा हि सुप्रसिद्धजैनतार्किकवादिदेवसूरिनाम्ना आचार्येण स्वरचित ' स्याद्वादरत्नाकर' नामके प्रतिष्ठिते तर्कग्रन्थे प्रथमे परिच्छेदे “ स्वपरव्यवसायि ज्ञानं प्रमाणम् " इत्यस्य द्वितीयसूत्रस्य व्याख्यायां लक्ष्य-लक्षणवाचकशब्दयोर्विधेया-ऽ विधेयतामीमांसावसरे प्रसिद्धधर्मोनरस्य तद्विषयका विचाराः सविस्तरं प्रत्यालोचिताः । तत्र चायं धर्मोत्तरोधर्मकीर्तिकृत 'न्यायविनिश्चय'-'न्यायबिन्दु' प्रकरणयोन्योख्याकारत्वेनोपवर्णितः, उद्धृतानि च तत्कृतव्याख्यामध्यतः कानिचिद् अवतरणवचास्यपि । तत्रैव पुनरेतस्य धर्मोत्तरस्प 'वृद्धधर्मोत्तरानुसारी' इति, 'वृद्धसेवापसिद्धः' इति च विशेषणे अपि दत्ते दृश्यते । प्रान्ते च एष वृद्धधर्मोत्तरविचाराधरीकारकत्वेन उपालभ्यताऽपि । " ५३ एतदर्थसूचका वादिदेवमरिकृता उल्लेवास्त्वतादृशाः(१). अत्राह धर्मोत्तरः-लक्ष्यलक्षणभावविधानवाक्ये लक्ष्यमनूद्य लक्षणमेव विधीयते । लक्ष्यं प्रिसिद्ध भवति ततस्तदनुवाद्यम् , लक्षणं पुनरप्रसिद्धामति तदिधेयम् । अज्ञातज्ञापनं विधिरित्यभिधानात् । सिद्धेत लक्ष्यलक्षणभावे लक्षणमनूद्य लक्ष्यमेव विधीयत इति ।'(स्याहादरत्नाकरः, पृ.१.) (२) साधो ! सौगत ! भूभर्तुधमकीतनिकेतने । व्यवस्था कुरुषे ननमस्थापितमहत्तमः ॥ सहि महात्मा (धर्मकीर्तिः)विनिश्चये (न्यायविनिश्चये) प्रत्यक्षमेकम्, न्यायबिन्दौतु प्रत्यक्षानमाने दे अप्यप्रसाध्यैव तहक्षणानि प्रणयति स्म । किंञ्च, शन्दानित्यत्वासद्धये कृतकत्वमसिद्धमपि सर्वउपन्यस्य पश्यात् , तत्सितिमभिदधानोऽपि न लक्षणस्य तामनुमन्यसे इति स्वाभिमानमात्रम् । अपि प, प्रत्यक्षलक्षणव्याख्यालक्षणे लक्ष्यलक्षणभावविधानवाक्ये ' इत्यादिना लक्षणस्यैव विधिमाभ. पिसे विधेरेवापराधान बुद्धः, यतो 'न्यायविनिश्चयटीकायां स्वार्थानमानस्य लक्षणे तत्कथं त्रिरूपछिनमाहिण एव दर्शनस्य नानुमानत्वप्रसङ्गः' इति पर्यनुयुजानः । एतदेव सामर्थ्याचं दर्शयति यदमुमे येऽर्थे ज्ञानं तत्स्वामिति । इत्यनुमन्यमानश्वानमापयास स्वयमेव लक्ष्यस्यापि वीधम् । स्पष्टमेधाभिरभास र न्यायबिन्दुवृत्तौ एतस्यैव लक्षणे " त्रिरूपा लिलाद्यदनुमेयालम्बनं ब्रानं तत्स्वार्थमनुमाममिति" (न्यायबिन्दुटीका, पिटर्सनसंपादिता; पृ० २१)विनिश्चयटीकायामेव च परार्थानुमानलक्षणे "त्रिरूपस्य लिङ्गस्य यदाख्यानं तत्परार्थमनुमानामिति । " च व्याचक्षाणः, इत्यक्षण्णं ते वैचक्षण्यमिति।' (स्याद्वादरत्नाकरः, पृ० १०.) 'अपि च भवद्भवनसूत्रणासूत्रधारो धर्मकीतिरपि न्यायविनिश्चयस्याद्य-दितीय-तृतीय-परिच्छेद "प्रत्यक्ष कल्पनापोडमभ्रान्तमिति ।१। “तत्र स्वार्थ त्रिरूपाल्लिङ्गतोऽर्थट्टगिति ।।" " परार्थमन मानंद स्वार्थप्रकाशनामिति ।३।" त्रीण लक्षणानि; "तिमिराशुभ्रमणनीयानसंक्षोभाधनाहितविभ्रममविकल्पकं ज्ञानं प्रत्यक्षामिति । १।" " त्रिलक्षणाल्लिकाद्यदनुमयेऽर्थे झानं तत्स्वार्थमनुमाममिति ।।" " यथैव हि स्वयं त्रिरूपाल्लिङ्गतो लिङ्गिनिसानमुत्पनं तथैव परत्र लिनिशानोत्पिपादायिषया त्रिरूपलिलाख्यानं परार्थमनुमानमिति । ३।" च व्याचक्षाणो लक्ष्यस्यैव विधिमन्वकीतयत् । तथा " लक्ष्यलक्षणभावविधानवाक्ये" इत्युपक्रम्य लक्षणमेव विधीयत इत्यभिधानः कर्ष न स्ववचनाविरोधमवबुध्यसे ।' ( स्याद्वादरत्नाकरः, पृ० ११) (४)बलदेवबलं स्वीयं दर्शयन निदर्शनम् । वृद्धधर्मोत्तरस्यवं भावमत्र न्यरूपयत् ॥ ( स्याहादरत्नाकरः, पृ० ११) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ समयनिर्णयः अनेन प्रमाणेन स्पष्टीभवति, यत्-बौद्धतार्किकेषु धर्मोत्तरनामानौ द्वौ विद्वांसावभूताम् । तत्र च न्यायबिन्दुटीकाकारोऽर्वाचीनः, अपरः प्राचीनः । सोऽपरः पुनर्विद्वत्सु 'वृद्धधर्मोत्तर' नाना प्रसिद्धोऽभूत् । अर्वाचीनो धर्मोत्तरोऽपि तस्यैवानुयायी आसीत् इति ।। ___ एवं सति, यदि तमेव वृद्धधर्मोत्तरं हरिभद्रनिर्दिष्टसूत्रकर्तृत्वेन सम्भावयामस्तर्हि नात्र काश्चिद. सङ्गातिमुत्पश्यामो वयम् । अपि च न्यायविन्दुटीकाकारधर्मोत्तरस्य हरिभद्रात् पूर्ववर्तित्वाभावेऽन्यत प्रमागमपि दरोहश्यते । यथा-धर्मोत्तरीयाया न्यायविन्दुटीकाया उपरि ' मलवादी' नानकेन जैनाचार्येण टिप्पणी लिखिता वर्तते । तस्याष्टिपण्या विलोकनेन ज्ञायते यम्-धर्मोत्तरेण स्वटोकायामनेकेषु स्थलेषु पूर्वटीकाकर्तुविनीतदेवस्य टीका दुषिता, खण्डिता चे । विनीतदेवस्य सत्तासमयः प्रत्नतत्त्वज्ञैः खु. ७०० निकटवर्ती संस्थाप्यते । १६ अतस्तत्कृतटीकाया दूषको धर्मोत्तरस्तस्मात् समयात् तु परवत्येक, इत्यत्र तु न कोऽपि विवदेत । एतादृश्यां स्थिती, कदाचित् स हरिभद्रसमसमयवर्ती मन्तुं शक्येत । परन्तु, तिब्बतीयेतिहासलेखकस्य तारानाथस्य यदिदं कथनम्-' आचार्यधर्मोत्तरः ' ८४७ वृष्टाब्द (५) 'वृद्धसेवाप्रसिद्धोऽपि ब्रुबेन्नवं विशङ्कितः । बालबत्सादुपालभ्यविद्यविदुषामयम् ॥' तथा हि-सोऽयं वृद्धधर्मोत्तरानुसार्यप्यलीकवाचालतया तुल्यस्वरूपयोरपि व्युत्पत्ति व्यवहारकालयोंरतुल्यतामुपकल्पयन् बाल इवैकामप्यागालं वेगवत्तया चळयन द्वयीकृत्य दर्शयतीत्येवमुपाल भ्यते त्रविद्यकोविदैः।' (स्याद्वादरत्नाकरः, पृ०१२) (६)'यश्चावाचि "अत एवेत्यादि" तत्रायमाशयः, लक्ष्यं हि प्रसिद्धमनुवाद्यं भवतीत्यस्माद् भूतविभक्तो द्वितीयाद्याः समुपादीयन्ते ' लक्षणं पुनरप्रसिद्धं विधेयमित्यतो भव्यविभक्तिः प्रथमैव प्रयुज्यत इति । सोऽयं साहित्यज्ञताभिमानात तत्र वृद्धधर्मोत्तरमधरयति, स्वयं त्वेवंब्याचष्टे इति किमन्यदस्थ देवानाप्रियस्य श्लाघनीयता प्रज्ञायाः।' (स्याद्वादरत्नाकरः, पृ० १३) [मागील पानावरील टीप समाप्त.] ५४ इयं टिप्पणी सम्प्रति बिग्लिओथिका बुद्धिका ' नाम्न्यां प्रन्थमालायां ( रासियादशे ) मुव्यले ५५ टिप्पणीकारस्यैतदर्थसूचकानि कानिचिदाक्यानामानि(१) सम्यग्ज्ञानेत्यादिना विनीतदेवव्याख्यां दूषयति । ( पृ०३) (२) 'हेयोऽर्थ इत्यादिना विनीतदेवस्य व्याख्या दूषिता । ' ( पृ० १३) (३) उत्तरेण ग्रन्थेन 'सर्वशब्द ' इत्यादिना टीकाकृतां व्याख्यां दूषयति। विनीतदेव-शान्तभद्रा पाने. वमाशङ्कय व्याख्यातम् ।' (पृ१३) ( ४ ( 'अनेन लक्ष्यलक्षणभावं दर्शयता विनीतदेवव्याख्यानं सज्ञासञ्जिसम्बन्धरूपं प्रत्युक्तम् । ' ( १०२७) (५) तेन यद्विनीतदेवेन सामान्ययोर्वाच्याचकभावनङ्गीकृत्य निर्विकल्पकत्वानिन्द्रियविज्ञानस्य प्रा. दितं तद् दूषितं भङ्ग्या । (पृ. २३-४) ५६ म० म० सतीशचन्द्रविद्याभूषणलिखित 'हिस्टार आफ दि मिडिवलस्फूल आव इन्डियन लॉनिक ' . नामक पुस्तकं द्रष्टव्यम् । (पृ० ११९) . Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ हरिभद्राचार्यस्य ૫૭ विद्यमानस्य बङ्गदेशशासकनृपतिवनपालस्य समवर्ती आसीत् ' इति । तस्य किमपि प्रमाणमद्यावधि न प्रसिद्धिमायातम्, अतोऽस्य धर्मोत्तरस्य हरिभद्रादवकालवर्तित्वस्वीकारे न ' दसामञ्जस्यम् । २२ '_ हरिभद्रः - मलवादी च । हरिभद्र-धर्मोत्तरयोरिव हरिभद्र-मल्लवादिनोरपि पौर्वापर्ये एका जटिला समस्या समुपति जैनतत्त्वज्ञान मूलाधारभूत - नयवाद सिद्धान्तप्रतिपादकस्य ' द्वादशारन्यचक्र' नामकमहाग्रन्थस्य ' मल्लवादी 'नामाचार्यो जैन।ये इतिहासे सुप्रसिद्धः । एनमेव तार्किकशिरोमणिं हरिभद्रसूरिरनेका पताकायां द्वित्रेषु स्थलेषु आह च वादिमुख्यो मल्लवादी सम्मतिटीकायाम् ' इत्येतादृशे खेन जैन साहित्यशेखरायमाण -' सम्मतिप्रकरण ' नामक महातप्रन्थस्याऽपि टीकाकारत्वेन इ वान् । अयं चाचार्योऽद्यावधि जैन परंपरायां साधारणतः वृष्टीयचतुर्थशताब्दीवर्ती मन्यते । ५८ 6 इतच, उपरितन परिशिष्टसूचनानुसारेण धर्मोत्तर कृतन्यायविन्दुटीकायाष्टिप्पणीकारत्वेनाि वादन एव नाम अवाप्यते । सामान्यतो जैनवाङ्मयेऽद्यापि मल्लवादिनाम्न एकस्यैवाचार्यस्य । तत्वात्, उक्तमसिद्धतार्किकमलवादि-न्यायबिन्दुटे) का टेप्पणकारमध्वादिना र क्यस्वीकारे विदुष न्तिः साहजिकी । अनयैव भ्रान्त्या विद्याभूषणमहाशयेन मसिद्धतार्किकमवादिनः खष्टीयनव दीवर्तित्वं स्थापयितुं प्रयासः कृतः । ५९ परन्तु, असौ प्रसिद्धतार्किकस्तु हरिभद्रेण स्वयं स्पष्टं स्मृतत्वात् तस्मात् प्राचीन एव, त्राघुना न स्वल्पोऽपि कस्याश्चित् शङ्काया अवकाशः । तथैव, उपरितने परिशिष्टे ध हरिभद्रात् पश्चाद्वर्तित्वेन प्रदर्शितत्वात् टिप्पणीकारों मलवादी हि हरिभद्रादर्वाचीनः इत्यपि मेव । ततश्च - धर्मोत्तरनामानौ द्वौ बौद्धाचार्याविव मलवादिनामानौ जैनाचार्याविधि द्वावेव स्वीकर इत्यस्माकमत्र निर्णयः । ४ हरिभद्रः - शङ्कराचार्यश्च । हरिभद्रसूरेः समयनिर्णयेन, तत्साहित्यावलोकनेन च मायावादमतिष्ठापकस्याऽऽदिमशङ्कर, यससमय विषयेऽपि कियान् निर्णयः कर्तुं शक्यते । तत्र तावत् पुराविदां विदुषामस्मिन् विषयेऽनेकानि मतानि विलोक्यन्ते । कस्यचिन्मतेन ५७ तदेव पुस्तकम् ( पृ० १३१ ) ५८ अनेकान्तजयपताका [ यशोविजयग्रन्थमालायां मुद्रिता ] पृ० ४७-४८; ९९ ५९ ' हिस्टरी आव दि मिडिवलस्कुल आव इन्डियन लॉजिक पृ० ३४. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ समयनिर्णयः । २६ राचार्यः खलु वृष्टाब्दात् शतशो वर्षाणि पूर्ववर्ती, कस्यचिन्मतेन वृष्टीयपञ्चमशताब्दीवर्ती, केषांचिन्तेन च षष्ठ- सप्तमाऽष्टमादिशताब्दीवर्ती वा इति । अस्मन्मतेन पुनः स हि - अद्वितीयोऽद्वैतवादी महात्मा हरिभद्रात्वर्वाचीन एव, न प्राचीनः; हरिभद्रेण स्वग्रन्थे क्वापि तत्सूचनस्याकृतत्वात् । हरिभद्रयग्रन्थानां विलोकने स्पष्टमेव ज्ञायते, यत् - तेन सूरिणा स्वपूर्ववर्तिनां प्रायेण सर्वेषां प्रसितरज्ञानां मतानि मीमांसितानि, नामस्मरणानि च कृतानि । यदि शङ्कराचार्यसदृशो हि महान् तत्रज्ञः स्वस्मात् पूर्ववर्ती, जातो भवेत्, तर्हि तस्यापि नामस्मरणम्, मतमीमांसनं वा हरिभद्रेणावश्यं कृतं भवेत् । शङ्कराचार्यस्य मतमीमांसने तु हरिभद्रस्य विशिष्टः प्रसङ्गोऽपि प्राप्त आसीत् । यतः -- शङ्कराचार्येग हि स्वकीयशारीरिकभाष्ये द्वितीयाध्यायग नद्वितीयपादीय' नैकस्मिन्नसम्भवात् ' इत्यादि ( २, २, ३३–३६ ) सूत्रव्याख्यावसरे जैनदर्शनमूलभूत - ' अनेकान्तवाद ' ( स्याद्वाद ) सिद्धान्तस्य उपरि नै के सदाक्षेपाः कृताः सन्ति । हारेभद्रेग पुनः -- ' अनेकान्तजयपताका ' ग्रन्थः समग्रप्रतिपक्षिदाशीने ककृताने कान्तवादविषय कदोषारोपणदूरीकरणाय, स्वसिद्वान्तस्थापनायैव च वि , तोऽस्ति । तथा सति यदि शङ्कराचार्यो हरिभद्रात् पूर्ववर्ती तदा कथं न शङ्करकृताने कान्तवादविडम्बनं हरिभद्रेण प्रतिविडम्बितं दृश्येत ? इति । तथैव, हरिभद्रेग स्त्रीयेषु ग्रन्थेषु नैकेषु स्थलेषु समुचितरूपेण ब्रह्माद्वैमनस्य यथाभिमतं मीमांसा कृता वरीवृत्य, तत्रापि न कुत्रचित् शङ्कराचार्य - विचाराणामनुसरणम् आलोचनम्, विवेचनं वा कृतमुपलभ्यते । अतो ज्ञायते हरिभद्रादर्वाचीन एव शङ्कराचार्यः । एवं च सति, प्रसिद्धदेशभक्त लोकमान्येन सुगृहीतनामयेयेन तिलकोपनाम्ना बालगङ्गाधरेण स्वकृत 'कर्मयोगशास्त्रापरनाम ' ' गीतारहस्य' ग्रन्ये शहराचार्यस्य विद्यमानत्वं ६८८-७२० वृष्टाब्दे यदनुमितं तन सम्यगव भासते, किन्तु, अध्यापककाशीनाथपाठक महारान वृष्टाब्द ७८८-८२० यात्रद् यः समयः स्थिरीकृतः स एव अस्माकं सयुक्तिकः, सुनिश्चितः प्रतिभाति । इत्यलं प्रसङ्गेन । Eo ६० ' जर्नल बो० ० ० ए० सो० पुस्तक १० पृ० ८८ ९६ इत्यादि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com