Page #1
--------------------------------------------------------------------------
________________ 'covIza-jina-नमस्कार (अष्टमी-माहात्म्य-गर्भ) (वाचक यशोविजय कृत) -सं. शीलचन्द्रविजय गणि वाचक यशोविजयजीनी घणीबधी प्राप्त गुर्जर रजनाओ "गूर्जर साहित्य संग्रह (सं. मो. द. देसाई) 1-2'मां तथा अन्यान्य स्थले प्रगट थै छे. छतां हजी क्यांक क्यांक भण्डारोमाथी तेओनी कृतिओ मळी आवे तेवी संभावना अवश्य छे. मित्र मुनिराज श्रीधुरन्धरविजयजीना ध्यान पर ताजेतरमा ज एक आवी रचना आवतां तेमणे मने मोकली, जेनी प्रतिलिपि अहीं प्रस्तुत छे. 24 कडीनी आ कृतिमां ऋषभदेवथी वीरजिन पर्यन्तना 24 तीर्थकरोनी stuti to che, परंतु ते स्तुति पाछळनो मुख्य आशय अष्टमीना-आठम तिथिना तपर्नु माहात्म्य वर्णववानो जणाय छे. प्रत्येक कडीमां तीर्थंकर नाम, तेमनुं लांछन (चिह्न) अने अष्टमीतपनो महिमा -A त्रण मुद्दा गूंथी लेवामां आव्या छे. पोते सिद्धहस्त कवि छे. एटले सामान्य जणाती कृतिमां पण कल्पनाविहारनी साथे साथे योग अने साधनाना प्रदेशनी वातो सहजपणे वणायेली जोई शकाय छे. (कडी 6, 11-16) . आनी एक ज प्रति मळी छे. 'तेनी लखावट जोतां 18 मां शतकमां लखाई होवानी अटकळ करी शकाय तेम. छे. 2 पत्नी प्रति, प्रांते थएला उल्लेख अनुसार 'sUrata'mAM लखायेली छे. ऐं न्म्ः॥ वृषभलंछन आदि जिणंद, प्रतपो म्रुदेवीन्ण्द्। अट्ठमि-तप विघन निवारि, उपदेसि त्रिभुवन तारिं ॥ 1 गजलंछन वंछित-दाता, दिओ अजित भविकनें shaataa। अट्ठमि-तप ध्यान पडूर, करें आठइ भय च्क्चूर्॥2 हयवर-लंछन पय सोहैं, संभवजिन तिहुअण मोही।
Page #2
--------------------------------------------------------------------------
________________ (45) अट्ठमि-तप ध्यान अखंड, करै कर्म कठिन shtkhNdd॥ 3 वानर-लंछन पय स्वामी, नमुं अभिनन्दन shivgaamii। अट्ठमि-तप ध्यान-समुद्द , विस्तारण चंद्र अमद (अमुद्द) ॥ 4 श्री सुमतिनाथ मुख दीठइ, भवभवनां पातिक नीत्थी। पय-लंछन क्रौंच विराजई, अट्ठमि व्रतवंत निवाजी॥ 5 पद मोहें लंछन-पद्म पद्मप्रभ यलै छ्द्म्। अट्ठमि-तप योग समाधिं, दी दर्शन रहित-उपाधि ॥ 6 स्वस्तिक लंछन सविआस, पूरै जिनराय सुपास्। अट्ठमि-तप ध्यान-प्रभाव, भव-सायर-तारण नाव्॥ 7 चंद्रप्रभ आठमो देव, करि लंछनमिसि विधु सेव्। अट्ठमि-तप ध्यान-विधाता, एहवो अवर न के वर-दाता । / 8 श्री सुविधि सुविधि सम-कंदो, जिन मकर-लंछन nita vNdo। अट्ठमि-तप उज्ज्वल ध्यान, जिनमंडल सोहई प्र्धान्॥ 9 शीतलजिन शीतलवाणी श्रीवच्छ-लंछन गुन्न्-खान्नी। जस अट्ठमि-व्रत उपदेशै, नवि कर्म टकै lvleshii॥ 10 इग्यारमो श्रेयांसदेवो, खड्गी-लंछन भवि सेवो। अट्ठमि-तप ध्याननी धारा, हुइ जेहथी अचल अपारा । / 11 वासुपूज्य जपो जग-भांण, पाय-लछंन महिष प्र्मान्न्। अट्ठमि-तप सहज सनूर, करें चिदानंद भ्र्पूर्॥ 12 शूरक-लंछन जिन विमल, मन-मांहि रमो गुण अम्ल्। अट्ठमि-तप आठ प्रदेश -सरखा को जेह असेस्॥ 13 सींचाणो-लंछन पाय, समलं ते अनंत जिन्राय्। अट्ठमि-तप जेहथी जांणो, अड-योगई दिट्ठि स्प्रान्नो॥ 14 वज्र-लंछन धर्मजिणंद, atttthmi-tp-kml-dinnNd| ratana-traya vadati abhe(khe ?)da, tasa साधन दाखई अभेद्॥ 15 मृग-लंछन शांतिजी ध्यावो, अट्ठमि-tapa-phala ziva paavo|
Page #3
--------------------------------------------------------------------------
________________ (46) जे लहिई सुद्ध उपयोगे , तस साधन शुभ उप्योगें॥ 16 छाग-लंछन नमिई कुंथु, जे सिद्ध हुआ almNthu। अट्ठमि-तप कहें जे अखेद, विधि भक्ति वसे फ्ल्भेद्॥ 17 अर-लंछन नंदावर्त, यले भ्व्भ्य्-आव्र्त्। नमुं अट्ठमि-तप अवदात, वर ध्यान विवेक विख्यात । / 18 मल्ली गुण-मल्ली-माला, घट-लंछन नमीइ त्रिकाल्। अट्ठमि-तप संवर शकति, दीपई अध्यातम विग्ति॥ 19 कच्छव-लंछन मनि धरीइं, मुनिसुव्रत जिम भव त्रीइण्। अट्ठमि-तप शुभ उपयोग, इम प्रगट हुइ ज्ञ्यान्योग्। 20 नीलुप्पल-लंछन स्वामी, नमिनाथ नमुं shivgaamii। अट्ठमि-तप-जप फलदाई , ए छइ साचो धर्म shaaii॥ 21 शंख-लंछन नेमि नमीजै, अट्ठमि-तप-व्रत-फल लीजि। राजूल-मन-नयणाणंद, prabhu bhvik-kumud-dincNd|| 22 फणी-लंछन पुरिसादाणी, प्रभु पास नमो गुन्न्-खान्नी। अट्ठमि-तप ध्यानमां धरिओ, दी प्रभु शिवसुख गुन्न्भ्रीओ॥ 23 हरि-लंछन प्रभु वीरजी वंदो, अट्ठमि-व्रत पाप्-निक्ण्दो। गुरु श्रीनयविजय सुशीस, जस ध्यान धरि nishidiis॥ 24 इति श्रीचतुर्वंशतिजिननमस्कारः स्ण्पूर्न्न्ः॥ लिखितः श्रीसूरति बाण्द्रे। shreystu। मंगलीक!!