Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai
Catalog link: https://jainqq.org/explore/003281/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री उत्तराध्ययन सूत्र ॥ श्री आगम-गुण-मञ्जूषा ॥ / / श्री आगम-गुण-भंभूषा । / II Sri Agama Guna Manjusa II (sacitra) preraka-संपादक अचलगच्छाधिपति प.पू. A. भ. स्व. श्री गुणसागर सूरीश्वरजी म.सा. Page #2 -------------------------------------------------------------------------- ________________ 6 6 6 6 6 6 6 6 6 6 6 6 6 6 6 6 11 अंगसूत्र 45 आगमो का संक्षिप्त परिचय 45 आगमो का संक्षिप्त परिचय 1) श्री आचारांग सूत्र :- इस सूत्र मे साधु और श्रावक के उत्तम आचारो का सुंदर वर्णन है । इनके दो श्रुतस्कंध और कुल 25 अध्ययन है । द्रव्यानुयोग, गणितानुयोग, धर्मकथानुयोग और चरणकरणानुयोगोमे से मुख्य चौथा अनुयोग है। उपलब्ध श्लोको कि संख्या 2500 एवं दो चुलिका विद्यमान है। 6) 2) श्री सूत्रकृतांग सूत्र :- श्री सुयगडांग नाम से भी प्रसिद्ध इस सूत्र मे दो श्रुतस्कंध और 23 अध्ययन के साथ कुलमिला के 2000 श्लोक वर्तमान मे विद्यमान है । 180 क्रियावादी, 84 अक्रियावादी, 67 अज्ञानवादी अपरंच द्रव्यानुयोग इस आगम का मुख्य विषय रहा है। 3) श्री स्थानांग सूत्र :- इस सूत्र ने मुख्य गणितानुयोग से लेकर चारो अनुयोंगो कि बाते आती है। एक अंक से लेकर दस अंको तक मे कितनी वस्तुओं है इनका रोचक वर्णन है, ऐसे देखा जाय तो यह आगम की शैली विशिष्ट है और लगभग 7600 श्लोक है। 4) श्री समवायांग सूत्र :- यह सूत्र भी ठाणांगसूत्र की भांति कराता है । यह भी संग्रहग्रंथ है। एक से सो तक कौन कौन सी चीजे है उनका उल्लेख है। सो के बाद देढसो, दोसो, तीनसो, चारसो, पांचसो और दोहजार से लेकर कोटाकोटी तक कौनसे कौनसे पदार्थ है उनका वर्णन है। यह आगमग्रंथ लगभग 1600 श्लोक प्रमाण मे उपलब्ध है। 5 ) श्री व्याख्याप्रज्ञप्ति सूत्र ( भगवती सूत्र ) :- यह सबसे bar3A सूत्र है, इसमे 42 शतक है, इनमे भी उपविभाग है, 1925 उद्देश है। इस आगमग्रंथ में प्रभु महावीर के प्रथम शिष्य श्री गौतमस्वामी गणधरादि ने पुछे हुए प्रश्नो का प्रभु वीर ने समाधान किया है । प्रश्नोत्तर संकलन से इस ग्रंथ की रचना हुई है। चारो अनुयोगो कि बाते अलग अलग शतको मे वर्णित है। अगर संक्षेप मे कहना हो तो श्री भगवतीसूत्र रत्नो का खजाना है। यह आगम 15000 से भी अधिक संकलित श्लोको मे उपलब्ध है। ज्ञाताधर्मकथांग सूत्र :- यह सूत्र धर्मकथानुयोग से है। पहले इसमे साडेतीन करोड कथाओ थी अब 6000 श्लोको मे उन्नीस कथाओं उपलब्ध है। 7) श्री उपासकदशांग सूत्र :- इसमें बाराह व्रतो का वर्णन आता है और 10 महाश्रावको जीवन चरित्र है, धर्मकथानुयोग के साथ चरणकरणानुयोग भी इस सूत्र मे सामील है । इसमे 800 से ज्यादा श्लोक है। 8) श्री अन्तकृद्दशांग सूत्र :- यह मुख्यतः धर्मकथानुयोग मे रचित है। इस सूत्र में श्री शत्रुंजयतीर्थ के उपर अनशन की आराधना करके मोक्ष मे जानेवाले उत्तम जीवो के छोटे छोटे चरित्र दिए हुए है। फिलाल 800 श्लोको मे ही ग्रंथ की समाप्ति हो जाती है । 9) श्री अनुत्तरोपपातिक दशांग सूत्र :- अंत समय मे चारित्र की आराधना करके अनुत्तर विमानवासी देव बनकर दूसरे भव मे फीर से चारित्र लेकर मुक्तिपद को प्राप्त करने वाले महान् श्रावको के जीवनचरित्र है इसलीए मुख्यतया धर्मकथानुयोगवाला यह ग्रंथ 200 श्लोक प्रमाणका है। 10) श्री प्रश्नव्याकरण सूत्र :- इस सूत्र मे मुख्यविषय चरणकरणानुयोग है। इस आगम में देव-विद्याघर-साधु-साध्वी श्रावकादि ने पुछे हुए प्रश्नों का उत्तर प्रभु ने कैसे दिया इसका वर्णन है । जो नंदिसूत्र मे आश्रव-संवरद्वार है ठीक उसी तरह का वर्णन इस सूत्र मे भी है । कुल मिला के इसके 200 श्लोक है। 11) श्री विपाक सूत्र :- इस अंग मे 2 श्रुतस्कंध है पहला दुःखविपाक और दूसरा सुखविपाक, पहेले में 10 पापीओं के और दूसरे में 10 धर्मीओ के द्रष्टांत है मुख्यतया धर्मकथानुयोग रहा है । 1200 श्लोक प्रमाण का यह अंगसूत्र है । 12 उपांग सूत्र 1) श्री औपपातिक सूत्र :- यह आगम आचारांग सूत्र का उपांग है। इस मे चंपानगरी का वर्णन 12 प्रकार के तपों का विस्तार कोणिक का जुलुस अम्बडपरिव्राजक के 700 शिष्यो की बाते है। 1500 श्लोक प्रमाण का यह ग्रंथ है। 2) श्री राजप्रनीय सूत्र :- यह आगम सुयगडांगसूत्र का उपांग है। इसमें प्रदेशीराजा का अधिकार सूर्याभदेव के जरीए जिनप्रतिमाओं की पूजा का वर्णन है । 2000 श्लोको से भी अधिक प्रमाण का ग्रंथ है। श्री आगमगुणमंजूषा GY Page #3 -------------------------------------------------------------------------- ________________ %. %%%%%%85 2) त्रास %%%%%%%%%%% doOKHAR153835555555555555555555345555555555555555555555555ODXOS KAROKKAXXE E EEEE994%953589 45 आगमो का संक्षिप्त परिचय 985555359999999455889 श्री जीवाजीवाभिगम सूत्र :- यह ठाणांगसूत्र का उपांग है । जीव और अजीव के दश प्रकीर्णक सूत्र बारे मे अच्छा विश्लेषण किया है। इसके अलावा जम्बुद्विप की जगती एवं विजयदेव ने कि हुइ पूजा की विधि सविस्तर बताइ है। फिलाल जिज्ञासु 4 प्रकरण, क्षेत्रसमासादि श्री चतुशरण प्रकीर्णक सूत्र :- इस पयन्ने में अरिहन्त, सिद्ध, साधु और गच्छधर्म जो par3हते है वह सभी ग्रंथे जीवाभिगम अपरग्च पनवणासूत्र के ही पदार्थ है । यह के आचार के स्वरूप का वर्णन एवं चारों शरण की स्वीकृति है। आगम सूत्र 4700 श्लोक प्रमाण का है। श्री प्रज्ञापना सूत्र- यह आगम समवायांग सूत्र का उपांग है । इसमे 36 पदो का वर्णन श्री आतुर प्रत्याख्यान प्रकीर्णक सूत्र :- इस आगम का विषय है अंतिम आराधना है। प्रायः 8000 श्लोक प्रमाण का यह सूत्र है। और मृत्युसुधार 5) श्री सुर्यप्रज्ञप्ति सूत्र : श्री चन्द्रप्रज्ञप्तिसूत्र :- इस दो आगमो मे गणितानुयोग मुख्य विषय रहा है। सूर्य, 3) श्री भक्तपरिज्ञा प्रकीर्णक सूत्र :- इस पयन्ने में पंडित मृत्यु के तीन प्रकार (1) चन्द्र, ग्रहादि की गति, दिनमान ऋतु अयनादि का वर्णन है, दोनो आगमो मे 2200, भक्त परिज्ञा मरण (2) इंगिनी मरण (3) पादोपगमन मरण इत्यादि का वर्णन है। 2200 श्लोक है। श्री जम्बूद्वीप प्रज्ञप्ति सूत्र :- यह आगम भी अगले दो आगमों की तरह गणितानुयोग 6) श्री संस्तारक प्रकीर्णक सूत्र :- नामानुसार इस पयन्ने में संथारा की महिमा का वर्णन मे है। यह ग्रंथ नाम के मुताबित जंबूद्विप का सविस्तर वर्णन है। 6 आरे के स्वरूप है। इन चारों पयन्ने पठन के अधिकारी श्रावक भी है। बताया है। 4500 श्लोक प्रमाण का यह ग्रंथ है। श्री तंदुल वैचारिक प्रकीर्णक सूत्र :- इस पयन्ने को पूर्वाचार्यगण वैराग्य रस के श्री निरयावली सूत्र :- इन आगम ग्रंथो में हाथी और हारादि के कारण नानाजी का समुद्र के नाम से चीन्हित करते है । 100 वर्षों में जीवात्मा कितना खानपान करे दोहित्र के साथ जो भयंकर युद्ध हुआ उस मे श्रेणिक राजा के 10 पुत्र मरकर नरक मे इसकी विस्तृत जानकारी दी गई है। धर्म की आराधना ही मानव मन की सफलता है। गये उसका वर्णन है। ऐसी बातों से गुंफित यह वैराग्यमय कृति है। श्री कल्पावतंसक सूत्र :- इसमें पद्यकुमार और श्रेणिकपुत्र कालकुमार इत्यादि 10 भाइओं के 10 पुत्रों का जीवन चरित्र है। 8) श्री चन्दाविजय प्रकीर्णक सूत्र :- मृत्यु सुधार हेतु कैसी आराधना हो इसे इस पयन्ने । 10) श्री पुष्पिका उपांग सूत्र :- इसमें 10 अध्ययन है । चन्द्र, सूर्य, शुक्र, बहुपुत्रिका में समजाया गया है। देवी, पूर्णभद्र, माणिभद्र, दत्त, शील, जल, अणाढ्य श्रावक के अधिकार है। 11) श्री पुष्पचुलीका सूत्र :- इसमें श्रीदेवी आदि 10 देवीओ का पूर्वभव का वर्णन है। 9) श्री देवेन्द्र-स्तव प्रकीर्णक सूत्र :- इन्द्र द्वारा परमात्मा की स्तुति एवं इन्द्र संबधित I श्री वृष्णिदशा सूत्र :- यादववंश के राजा अंधकवृष्णि के समुद्रादि 10पुत्र, 10 मे अन्य बातों का वर्णन है। पुत्र वासुदेव के पुत्र बलभद्रजी, निषधकुमार इत्यादि 12 कथाएं है। अंतके पांचो उपांगो को निरियावली पञ्चक भी कहते है। 10A) श्री मरणसमाथि प्रकीर्णक सूत्र :- मृत्यु संबधित आठ प्रकरणों के सार एवं अंतिम आराधना का विस्तृत वर्णन इस पयन्ने में है। %%%%% %%% %%%% %% %%%% %%%% %%%%% 10B) श्री महाप्रत्याख्यान प्रकीर्णक सूत्र :- इस पयन्ने में साधु के अंतिम समय में किए जाने योग्य पयन्ना एवं विविध आत्महितकारी उपयोगी बातों का विस्तृत वर्णन है। (GainEducation-international 2010-03 VOON N54555554454549 zrI AgamaguNamajUSA E f54 www.dainelibrary.00) $$# KOR Page #4 -------------------------------------------------------------------------- ________________ Le Le Le Le Wan Wan Le Le Ting Ting Ting Ting Ting Ting Zhen Ban Zhen Le Le Ting Ting Ting Ting De 108) श्री गणिविद्या प्रकीर्णक सूत्र :- इस पयन्ने में ज्योतिष संबधित bar3e ग्रंथो का सार है। 3) उपरोक्त दसों पयन्नों का परिमाण लगभग 2500 श्लोकों में बध्य हे। इसके अलावा 22 अन्य पयन्ना भी उपलब्ध हैं। और दस पयन्नों में चंदाविजय पयन्नो के स्थान पर गच्छाचार पयन्ना को गिनते हैं। श्री नियुक्ति सूत्र :- चरण सत्तरी-करण सत्तरी इत्यादि का वर्णन इस आगम ग्रन्थ में 7 है। पिंडनियुक्ति भी कई लोग ओघ नियुक्ति के साथ मानते हैं अन्य कई लोग इसे अलग आगम की मान्यता देते हैं । पिंडनियुक्ति में आहार प्राप्ति की रीत बताइ हें। 42 दोष कैसे दूर हों और आहार करने के छह कारण और आहार न करने के छह कारण इत्यादि बातें हैं। छह छेद सूत्र श्री आवश्यक सूत्र :- छह अध्ययन के इस सूत्र का उपयोग चतुर्विध संघ में छोट बडे सभी को है । प्रत्येक साधु साध्वी, श्रावक-श्राविका के द्वारा अवश्य प्रतिदिन प्रात: एवं सायं करने योग्य क्रिया (प्रतिक्रमण आवश्यक) इस प्रकार हैं : (1) सामायिक (2) चतुर्विंशति (3) वंदन (4) प्रतिक्रमण (5) कार्योत्सर्ग (6) पच्चक्खाण (1) निशिथ सूत्र (2) महानिशिथ सूत्र (3) व्यवहार सूत्र (4) जीतकल्प सूत्र (5) पंचकल्प सूत्र (6) दशा श्रुतस्कंध सूत्र इन छेद सूत्र ग्रन्थों में उत्सर्ग, अपवाद और आलोचना की गंभीर चर्चा है । अति गंभीर केवल आत्मार्थ, भवभीरू, संयम में परिणत, जयणावंत, सूक्ष्म दष्टि से द्रव्यक्षेत्रादिक विचार धर्मदष्टि असे करने वाले, प्रतिपल छहकाया के जीवों की रक्षा हेतु चिंतन करने वाले, गीतार्थ, परंपरागत क उत्तम साधु, समाचारी पालक, सर्वजीवो के सच्चे हित की चिंता करने वाले ऐसे उत्तम मुनिवर जिन्होंने गुरु महाराज की निश्रा में योगद्वहन इत्यादि करके विशेष योग्यता अर्जित की हो ऐसे * मुनिवरों को ही इन ग्रन्थों के अध्ययन पठन का अधिकार है। दो चूलिकाए 1) श्री नंदी सूत्र :- 700 श्लोक के इस आगम ग्रंन्थ में परमात्मा महावीर की स्तुति, संघ की अनेक उपमाए, 24 तीर्थकरों के नाम ग्यारह गणधरों के नाम, स्थविरावली और पांच ज्ञान का विस्तृत वर्णन है। चार मूल सूत्र श्री दशवकालिक सूत्र :- पंचम काल के साधु साध्वीओं के लिए यह आगमग्रन्थ अमृत सरोवर सरीखा है। इसमें दश अध्ययन हैं तथा अन्त में दो चूलिकाए रतिवाक्या व, विवित्त चरिया नाम से दी हैं । इन चूलिकाओं के बारे में कहा जाता है कि श्री स्थूलभद्रस्वामी की बहन यक्षासाध्वीजी महाविदेहक्षेत्र में से श्री सीमंधर स्वामी से चार चूलिकाए लाइ थी। उनमें से दो चूलिकाएं इस ग्रंथ में दी हैं। यह आगम 700 श्लोक प्रमाण का है। श्री अनुयोगद्वार सूत्र :- 2000 श्लोकों के इस ग्रन्थ में निश्चय एवं व्यवहार के आलंबन द्वारा आराधना के मार्ग पर चलने की शिक्षा दी गइ है । अनुयोग याने शास्त्र की व्याख्या जिसके चार द्वार है (1) उत्क्रम (2) निक्षेप (3) अनुगम (4) नय यह आगम सब आगमों की चावी है। आगम पढने वाले को प्रथम इस आगम से शुरुआत करनी par3अती है। यह आगम मुखपाठ करने जैसा है। ॥ इति shm॥ श्री उत्तराध्ययन सूत्र :- परम कृपालु श्री महावीरभगवान के अंतिम समय के उपदेश इस सूत्र में हैं । वैराग्य की बातें और मुनिवरों के उच्च आचारों का वर्णन इस आगम ग्रंथ में 36 अध्ययनों में लगभग 2000 श्लोकों द्वारा prastuta haiN। ) Gain Education International 2010_03 Mora :58498499934555555555; AgamaguNamajUSA-5555555555555555555555555 ) Page #5 -------------------------------------------------------------------------- ________________ YOKO ALLA RURU RAREO ai i ferox (9) (3) KCGuo Le Guo Wei Le Ming Ming Ming Ming Ming Ming Ming Ming Le Ming Ming Ming Ming Ming F%%%%Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Jun 5B Introduction 45 Agamas, a short sketch I Eleven Angas : Acaranga-sutra : It deals with the religious conduct of the monks and the Jain householders. It consists of 02 Parts of learning, 25 lessons and among the four teachings on entity, calculation, religious discourse and the ways of conduct, the teaching of the ways of conduct is the main topic here. The Agama is of the size of 2500 slokas. Sayagadanga-sutra : It is also known as Sutra-Kytanga. It's two parts of learning consist of 23 lessons. It discusses at length views of 363 doctrine-holders. Among them are 180 ritualists, 84 nonritualists, 67 agnostics and 32 restraint-propounders, though it's main area of discussion is the teaching of entity. It is available in the size of 2000 slokas. Thapanga-sutra : It begins with the teaching of calculation mainly and discusses other three teachings subordinately. It introduces the topic of one dealing with the single objects and ends with the topic of eight objects. It is of the size of 7600 slokas. Samavayanga-sutra : This is an encompendium, introducing 01 to 100 objects, then 150, 200 to 500 and 2000 to crores and crores of objects. It contains the text of size of 1600 Slokas. Vyakhya-prajnapti-sutra : It is also known as Bhagavati-sutra. It is the largest of all the Angas. It contains 41 centuries with subsections. It consists of 1925 topics. It depicts the questions of Gautama Ganadhara and answers of Lord Mahavira. It discusses the four teachings in the centuries. This Agama is really a treasure of gems. It is of the size of more than 15000 slokas. Jaatadharma-Kathanga-sutra : It is of the form of the teaching of the religious discourses. Previously it contained three and a half crores of discourses, but at present there are 19 religious discourses. It is of the size of 6000 slokas. Upasaka-dasanga-sutra : It deals with 12 vows, life-sketches of 10 great Jain householders and of Lord Mahavira, too. This deals with the teaching of the religious discourses and the ways of conduct. It is of the size of around 800 Slokas. (8) Antagada-dasanga-sutra : It deals mainly with the teaching of the religious discourses. It contains brief life-sketches of the highly spiritual souls who are born to liberate and those who are liberating ones: they are Andhaka Vrsni, Gautama and other 9 sons of queen Dharini, 8 princes like Aksobhakumara, 6 sons of Devaki, Gajasukumara, Yadava princes like Jali, Mayali, Vasudeva Krsna, 8 queens like Rukmini. It is available of the size of 800 Slokas. Anuttarovavayi-dasanga-sutra: It deals with the teaching of the religious discourses. It contains the life-sketches of those who practise the path of religious conduct, reach the Anuttara Vimana, from there they drop in this world and attain Liberation in the next birth. Such souls are Abhayakumara and other 9 princes of king Srenika, Dirghasena and other 11 sons, Dhanna Anagara, etc. It is of the size of 200 slokas. (10) Prasna-vyakarana-sutra : It deals mainly with the teaching of the ways of conduct. As per the remark of the Nandi-satra, it contained previously Lord Mahavira's answers to the questions put by gods, Vidyadharas, monks, nuns and the Jain householders. At present it contains the description of the ways leading to transgression and the self-control. It is of the size of 200 slokas. (11) Vipaka-sutranga-sutra : It consists of 2 parts of learning. The first part is called the Fruition of miseries and depicts the life of 10 sinful souls, while the second part called the Fruition of happiness narrates illustrations of 10 meritorious souls. It is available of the size of 1200 slokas. Tu Zhi Yu Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Gou Wan Gou Zhen Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Gou Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting (5) (6) (1) II Twelve Upangas Uvavayi-sutra : It is a subservient text to the Acaranga-sutra. It deals with the description of Campa city, 12 types of austerity, procession-arrival of Konika's marriage, 700 disciples of the monk Ambada. It is of the size of 1000 slokas. Rayapaseni-sutra : It is a subservient text to Suyagadanga-sutra. It depicts king Pradesi's jurisdiction, god Suryabha worshipping the Jina idols, etc. It is of the size of 2000 slokas. (7) (2) www.Lainelibrary XXXX XXXXL PITJUGET TOYOX Page #6 -------------------------------------------------------------------------- ________________ DEFFFFFFFFFFFFFFFFFFFhible Gamin nh* HIFThe ha EEEEEEEEEEEEKai FTing Ting Ting Ting Ting Ting Ting Ting Ming Ming Ow (3) Jivabhigama-sutra : It is a subservient text to Thananga-sutra. It one Vasudeva, his son Balabhadra and his son Nisadha. deals with the wisdom regarding the self and the non-self, the Jambo continent and its areas, etc. and the detailed description of the III Ten Payanna-sutras : veneration offered by god Vijaya. The four chapters on areas, society, (1) Aurapaccakhana-sutra : It deals with the final religious practice etc. published recently are composed on the line of the topics of this and the way of improving (the life so that the) death (may be Sutra and of the Pannavana-sutra. It is of the size of 4700 Slokas. improved). Pannavana-sutra : It is a subservient text to the Samavayanga- (2) Bhattaparinna-sutra : It describes (1) three types of Pandita death, satra. It describes 36 steps or topics and it is of the size of 8000 (2) knowledge, (3) Ingini devotee slokas. (4) Padapopagamana, etc. (5) Surya-prajfapti-sutra and (4) Santharaga-payanna-sutra : It extols the Samstaraka. Candra-prajnapti-satra : These two falls under the teaching of the calculation. They depict the solar and the lunar transit, the ** These four payannas can also be learnt and recited by the Jain movement of planets, the variations in the length of a day, seasons, householders. ** northward and the southward solstices, etc. Each one of these Agamas are of the size of 2200 Slokas. (5) Tandula-viyaliya-payanna-sutra : The ancient preceptors call this Jambadvipa-prajnapti-sutra : It mainly deals with the teaching Payanna-sutra as an ocean of the sentiment of detachment. It of the calculations. As it's name indicates, it describes at length the describes what amount of food an individual soul will eat in his life objects of the Jambu continent, the form and nature of 06 corners of 100 years, the human life can be justified by way of practising a (ara). It is available in the size of 4500 Slokas. religious life. Nirayavali-pacaka : (6) Candavijaya-payanna-sutra : It mainly deals with the religious (8) Nirayavali-sutra : It depicts the war between the grandfather and practice that improves one's death. the daughter's son, caused of a necklace and the elephant, the death (7) Devendrathui-payanna-sutra : It presents the hymns to the Lord of king Grenika's 10 sons who attained hell after death. This war is sung by Indras and also furnishes important details on those Indras. designated as the most dreadful war of the Downward (avasarpini) (8) Maranasamadhi-payanna-sutra : It describes at length the final age. religious practice and gives the summary of the 08 chapters dealing (9) Kalpavatamsaka-sutra : It deals with the life-sketches of with death. Kalakumara and other 09 princes of king Srenika, the life-sketch of (9) Mahapaccakhana-payanna-sutra : It deals specially with what a Padamakumpra and others. monk should practise at the time of death and gives various beneficial (10) Pupphiya-upanga-sutra : It consists of 10 lessons that covers the informations. topics of the Moon-god, Sun-god, Venus, queen Bahuputrika, (10) Ganivijaya-payanna-sutra : It gives the summary of some treatise Purnabhadra, Manibhadra, Datta, sila, Bala and Anaddhiya. on astrology (11) Pupphacultya-upanga-sutra : It depicts previous births of the 10 These 10 Payannas are of the size of 2500 slokas. queens like Sridevi and others. Besides about 22 Payannas are known and even for these above (12) Vahnidasa-upanga satra : It contains 10 stories of Yadu king 10 also there is a difference of opinion about their names. The Gacchacara Andhakavrsni, his 10 princes named Samudra and others, the tenth is taken, by some, in place of the Candavijaya of the 10 Payannas. Ming Ming Ming Ming Ming Ming Le Le Le Le Le Le Le Le Le Le Le Le Le Guo Le Le Le Le Shou Le Le Le Le Le Ming Yu Le Le Le Le Le Le Le Le FFFFLe Le Le Ming XOXOFF $ farmark ** F YOX Page #7 -------------------------------------------------------------------------- ________________ YOKOK YU BALLU BURU VERLO PLA Xoxo (1) (2) IV Six Cheda-sutras (1) Vyavahara-sutra, (2) Nisitha-Sutra, (3) Mahanisitha-sutra, (4) Pancakalpa-satra, (5) Dasasruta-skandha-Sotra and (6) Bhatkalpa-sutra. These Chedasatras deal with the rules, exceptions and vows. The study of these is restricted only to those best monks who are (1) serene, (2) introvert, (3) fearing from the worldly existence, (4) exalted in restraint, (5) self-controlled, (6) rightfully descerning the subtlety of entity, territories, etc. (7) pondering over continuously the protection of the six-limbed souls, (8) praiseworthy, (9) exalted in keeping the tradition, (10) observing good religious conduct, (11) beneficial to all the beings and (12) Who have paved the path of Yoga under the guidance of their master. VI Two Colikas Nandi-sutra : It contains hymn to Lord Mahavira, numerous similies for the religious constituency, name-list of 24 Tirtharkaras and 11 Ganadharas, list of Sthaviras and the fivefold knowledge. It is available in the size of around 700 Slokas. Anuyogadvara-sutra : Though it comes last in the serial order of the 45 Agamas, the learner needs it first. It is designated as the key to all the Agamas. The term Anuyoga means explanatory device which is of four types: (1) Statement of proposition to be proved, (2) logical argument, (3) statement of accordance and (4) conclusion. * It teaches to pave the righteous path with the support of firm resolve and wordly involvements. It is of the size of 2000 slokas. ** ********* V Four Molas atras (1) Dajavaikalika-sutra : It is compared with a lake of nectar for the monks and nuns established in the fifth stage. It consists of 10 lessons and ends with 02 Colikas called Rativakya and Vivittacariya. It is said that monk Sthulabhadra's sister nun Yaksa approached Simandhara Svami in the Mahavideha region and received four Calikas. Here are incorporated two of them. (2) Uttaradhyayana-sutra : It incorporates the last sermons of Lord Mahavira. In 36 lessons it describes detachment, the conduct of monks and so on. It is available in the size of 2000 Slokas. . (3) Anuyogadvara-sutra: It discusses 17 topics on conduct, behaviour, etc. Some combine Piryaniryukti with it, while others take it as a separate Agama. Pindaniryukti deals with the method of receiving food (bhiksa or gocari), avoidance of 42 faults and to receive food, 06 reasons of taking food, 06 reasons for avoiding food, etc. Avasyaka-sutra: It is the most useful Agama for all the four groups of the Jain religious constituency. It consists of 06 lessons. It describes 06 obligatory duties of monks, nuns, house-holders and housewives. They are: (1) Samayika, (2) Caturvimsatistava, (3) Vandana, (4) Pratikramana, (5) Kayotsarga and (6) Paccakhana. Ming Ming Ming Ming Ming Ming Ming Ming Ming Yu Le Le Le Wei Li Li Ming Ming Ming Ming Ming Ming Ming Ming Bing Bing Bing Bing Bing Bing Bing Bing Le Le Le Le Wan Wan Le Le Ming Bu Bing Bing Wan Le Le Le En * O YOK LOXOV L FT STATUTEUT- O 20:10 03 www.ainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ TO सरळ गुजराती भावार्थ XCKDan डन् डन् अध्ययन उपलब्ध मूलपाठ पद्यसूत्र गद्यसूत्र 36 अध्ययनोनां नाम 1. विनयश्रुत 2. परिषद्ध आगम - 42 सर्वानुयोगमय उत्तराध्ययन सूत्र - 42 3. चातुरंगीय 4. असंस्कृत/प्रमादाप्रमाद 5. काम मरण 6. क्षुल्लक निग्रंथीय/ पुरुषविद्या * 7. औरभीय 8. कापिलीय 9. नमि-प्रव्रज्या 10. द्रुम-पत्रक 11. बहुश्रुत पूज्य 12. हरिकेशीय 13. चित्तसंभूतीय 14. ईयुकारीय 15. सभिक्षु 16. ब्रह्मचर्य समाधि 17. पापश्रमणीय 18. संयतीय श्री आगमगुणमंजूषा 54 ---39 - 2100 - - 1656 श्लोक प्रमाण 19. मृगापुत्रीय 20. महानिर्रीथीय 21. समुद्रपालीय 22. रहनेमीय 23. केशी-गौतमीय 24. समिति 25. यज्ञीय 26. समाचारी 27. खलुंकीय 28. मोक्षमार्ग गति 29. सम्यक्त्व-पराक्रम 30. तपमार्ग 31. चरण-विधि 32. प्रमादस्यान 33. कर्म-प्रकृति 34. लेया वर्णन 35. अणगार 36. जीवाजीवविभक्ति *2-6-16-29 अध्ययनोमां अनुक्रमे 4-1-10-14 गद्यसूत्रो पण छे. बाकीनामां पद्यसूत्रो ja che. 520Wan Page #9 -------------------------------------------------------------------------- ________________ Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Han leved Hilala Wan Wan Le Le Le Le Wan Wan Le Le Le Wan Wan Le Le Ming Ming Ming Ming Ming Ming Ming Ming Ai GCKLe Le Le Le Le Le Ting Ting Ting Ting Le Le Le Le Le Le Wan Wan Le Le Le Le Le Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Le Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le CEn (1) अध्ययन: विनय (8) अध्ययन कपिलीय आमां विनीत- अविनीतना लक्षण, विनीतने अश्वनी अने अविनीतने अडियल आमां भिक्षुना लक्षण, दुर्गति रोकवाना उपायनी जिज्ञासा, तेमज माखी, हुनी उपमा तेमज आत्म-दमन-निग्रहनो उपदेश, भाषा तथा गवेषणा, ग्रहएषणा सांयात्रिक अने पाणीना प्रवाहना उदाहरणो, कपिलनुं आख्यान अने अंते अने ग्रासषणा संबंधी विवेक अने अंते विनयनी सर्वत्र प्रशंसा थाय छे ए कथनथी उपसंहार धर्मआराधकोनी उभय लोक-आराधनानुं वर्णन छे. करवामां आव्यो छे. (9) अध्ययन: नमि-प्रवज्या (2) अध्ययन: परिषाह आमां नमि-राजानुं जातिस्मरण, एनो गृहत्याग, ब्राह्मणरूपे केन्द्र द्वारा छे आमां भगवान महावीर द्वारा सुधा (भूख), पिपासा (तरस), शीत, उष्ण नगरजनो, राणीओ वगेरे पर ध्यान देवानी प्रार्थना, नमि-राजाना सचोट उत्तरो, ईन्द्रनुं वगेरे 22 परिषहोना वर्णन करीने ते सहन करवा प्रेरणा करी छे. प्राकट्य, नमि-राजानी प्रव्रज्या वर्णवीने अंते प्रबुद्ध पुरुषोए नमि-राजानी माफक (3) अध्ययन: चातुरंगीय भोगोमांथी निवृत्ति लेवी एवो उपदेश छे. आमां (1) मनुष्यभव, (2) श्रुति(धर्म-श्रवण), (3) श्रद्धा अने (4) (10) अध्ययन कुम-पत्रक वीर्य(आचरण) ए चार अंगोनी दुर्लभता अने ते चार अंगोनी प्राप्तिथी आ लोक अने आमां मनुष्य जीवनने झाडना पाननी अने कुरा-घासनी टोचे चोटेला पाणीना परलोकना फळ अने सिद्धगति थाय छे तेनुं वर्णन छे. टीपानी उपमा आपीने मनुष्य जीवननी दुर्लभता बतावी छे. पूर्वकर्मोनी रज दूर करवानो (4) अध्ययनः असंस्कृत/प्रमादा प्रमाठ उपदेश तेमज शरऋतुनाकमळ, मार्ग, भारवाहक अने समुद्रतटना उदाहरणो आपीने आमां प्रमादना उपदेशमां चोर अने दीपकनुं उदाहरण तेमज अप्रमादना अंते राग-द्वेषनो क्षय करवानो उपदेश छे. उदाहरणमां भारंड पक्षीनुं उदाहरण आपीने राग-द्वेषकषायनी निवृत्ति अने समभाव- (11) अध्ययन: बहुश्रुत-पूज्य साधनानो उपदेश छे. आमां अणगारना आचार-कथननी प्रतिज्ञा करीने अविनीत तेमज जिज्ञासुना (5) अध्ययन: अकाम-मरण, लक्षण, जिज्ञासुना पांच दोष अने आठ गुण बतावने योग्य जिज्ञासुनुं लक्षण आपवामां आमां मरण-विषयक प्रश्नो, मरणना बाल-मरण तेमज पंडित-मरण एम ए आव्युं छे. ते योग्य जिज्ञासु - बहुश्रुतने शंखनुं जळ, अश्व, अश्वारोही वीर वगेरे जुदा प्रकारो बतावीने अळशियानुं, गाडावाळा (शाकटिक)नुं तेमज जुगारी (धूतकार) नुं एम जुदा 17 उपमान - वस्तुओ साथे सरखावी अंते श्रुतना अध्ययनथी शिवपद मळे छे त्रण उदाहरणो आपीने बाल-व्यक्तिओना अकाम-मरण तेमज संयमीओनुं पंडित- एवो उपदेश छे. मरण बताव्यां छे. गृहस्थ अने भिक्षुनी प्रकारानुसार मरण-गति बतावीने अंते पंडितोना (12) अध्ययनः हरिकेशीय त्रण सकाम-मरणनी वात करी छे. आमां चंडाळकुळमां जन्मेलो हरिकेशी श्रमण भिक्षा लेवा ब्रह्मयज्ञमां जाय छे के (1) अध्ययन: शुल्लक निय? पुरुषविद्या अने त्यां ब्राह्मणो द्वारा अनादर पामे छे, हिंदुक यक्षनो कोप अने ब्रह्मकुमारोनी दुर्दशा, आमां अज्ञानीओनुं दुःखमय जीवन, मत्री-भावना, अशरण भावना, हिंसा अने यज्ञ-प्रमुख द्वारा क्षमायाचना अने हरिकेशीने भिक्षादान अने अंते हरिकेशी द्वारा अदत्तादान (चोरी)नो निषेध तेमज पक्षीनुं उदाहरण आपीने गवेषणानो उपदेश छे. अध्यात्मनान अने अध्यात्म यज्ञनुं प्रतिपादन छे. (7) अध्ययन: ओरणीय (13) अध्ययन: चित्त-संभूति आमां महेमानोना निमित्ते पाळवामां आवता घेटांनुं उदाहरण तेमज काकिणी, आमां पुरिमतालमां जन्मेला चित्त अने संभूतिनी हस्तिनापुरथी च्यवन पछी आम (बी), त्रण वाणिया अने समुद्रना उदाहरण, देवो अने मनुष्योनाकाम-भोगोनी कांपिल्यपुरनी राणी चुलिनी देवीमां जन्मेला ब्रह्मदत्तनुं मिलन, चित्तद्वारा अशरण. तुलना तेमज धर्म अधर्मनी तुलना आपवामां आवी छे. भावनानो उपदेश अने आर्य कर्मोनी प्रेरणा, कादवमां फसायेला हाथीनी जेम ब्रह्मदत्तनी भोगोमां आसक्ति अने तेने लीधे मृत्यु पछी नरकमां utpatti ane cittane mukti vagere che varNana che. S MM MMMMMM MMFFF 5 F zrI rAmaguNamaMjUlA - 5 F #FF T M F F K M MM E F FrkI MONOFMing Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting CTOR Page #10 -------------------------------------------------------------------------- ________________ RCxWan Wan Le Le Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Wan Wan Le Le Wan Wan Le Le Le Le Le Le Le Le Le Wan Wan Le Le Le Le Ming Le Le Le Ming Ming Wan Le Le GO SSSSSSSSSSta सारवासनीबा झाकझाकझस्सेस् (14) अध्ययन: ईषकारीय (20) अध्ययनः महानिर्गथीय आमां राजा ईषकुमार अने राणी कमलावती तेमज पुरोहित भृगु अने तेनी पत्नी आमां आरंभे सिद्धो अने संयतोने नमस्कार करीने सत्यधर्मकथानी प्रेरणा करवामां ज जसा, तेमना बे पुत्रो मळी कुल्ले छ जणानो पुरोहितना पुत्रो तरीकेनो बीजो भव, तेमां आवी छे. मगधना राजा श्रेणिक अने अनाथी मुनिनो सुंदर वार्तालाप छे. अनाथताना क्र पूर्वभव-स्मरण अने पिताने प्रव्रज्या माटे अनुमति- याचना, पिता-पुत्रोनो गृहस्थ विविध प्रकारो जणावी महानिग्रंथना जीवननुं विस्तृत वर्णन छे. आमां मुनि जीवननी # जीवन, आत्मा वगेरे विषय पर चर्चाने अंते छ जणा द्वारा दीक्षा ग्रहण वगेरे वर्णन छे. तुलना पक्षि-जीवन साथे करवामां आवी छे, (15) अध्ययनः स भिक्षु (21) अध्ययन समुद्रपालीया आमां भिक्षुना लक्षण तेमज नियाणुं, प्रशंसा, काम-भोगोनी चाहना, एषणा आमां भगवान महावीरना चंपा नगरीवासी शिष्य पालित श्रावक अने तेनी वगेरेना निषेध, विरक्ति, अनासक्ति अने अत्यल्प साधनो राखवाना विधि वगेरे जेवा पत्नीना पिहुडनगरथी परत आवती वखते समुद्रमां पुत्र जन्म, पुत्रनुं नाम समुद्रपाल, विधिनिषेधो आपवामां आव्या छे. काळक्रमे कोई चोरने वध्यभूमि पर लई जवातो जोईने वैराग्य, पछी प्रव्रज्या, संयम (11) अध्ययन: ब्रह्मचर्य-समाधि साधना अने केवळज्ञान वगेरे वर्णनना अंते समुद्रपाल संसार-समुद्रने पार करी गयानो आमां भगवान महावीर द्वारा ब्रह्मचर्य-समाधिना स्त्री-विषयक पांच, भोग- उपसंहार छे. विषयक यार अने मनोज्ञ-शब्द-श्रवण मळीने कुल्ले दसस्थानोनुं निरूपण, ते बधाथी दूर (22) अध्ययन: रहनेमीय (रथनेमीय) रहेवा उपदेश अने ब्रह्मचर्यना महिमा तथा तेनाथी शिवपद प्राप्ति वगेरे वर्णन छे. आमां शौरीपुरना राजा वसुदेवनी पत्नी शिवाना पुत्र अरिष्टनेमि द्वारा (17) अध्ययनः पापभ्रमणीय विवाहमंडपमां वधमाटे राखेला पक्षीओने उडाडी मूकवा, दीक्षा अने रैवतक- पर्वत पर आमां निग्रंथ-धर्मने जाणतो होवा छतां स्वच्छंद-चारी, प्रमादी, अध्ययन- तप, राजीमती कुमारीनी प्रव्रज्या अने अरिष्टनेमिना दर्शनार्थे रैवतक-पर्वत पर जता विमुख, अधिक - आहारी, अधिक-निद्रा लेनार, अविवेकी, मायावी, बहुभाषी, मार्गमां वरसादमां भींजाई जवुं, भीना वस्त्रो सूक्ववा गुफामां जवुं, त्यां तप करता रथनेमिनुं अभिमानी, लोभी, विषय-लोलुप, द्वेषी, चंचळ, अनियमित भोजन करवावाळो, संयमथी विचलित थवुं, रामतीनो उपदेश, रथनेमिनी संयममां स्थिरता अने बंनेने के दुराचारी, विघोपजीवी वगेरे दुर्गुणोनुं अने अंते पंचावनुं सेवन करनार श्रमण भ्रष्ट थाय केवळज्ञान अने निर्वाण vagere varNana che. che vagere वर्णन छे. (23) अध्ययन केरी-गोतमीय (18) अध्ययन: संयतीय आमां भगवान पार्श्वनाथना श्रावस्तीना केशीश्रमण अने भगवान महावीरना कांपिल्यपुरना राजा सयतनुं शिकार माटे गमन, मृगने बाणथी वींधवुं, खाण- शिष्य भगवान गौतम गणधरनुं मिलन, भगवान गौतम गणधर द्वारा केशीना हत मृगनुं अणगार गद्भाली पासे जवुं, राजानुं आगमन अने पश्चात्ताप, राजा अने चतुर्यामधर्म, अनुयायी - श्रमण, विजय-प्रतिक्रम वगेरे 12 प्रश्नोना उत्तर अने मुनिनो धर्म-संवाद, राजा द्वारा दीक्षा ग्रहण अने भरत, सगर, मधव वगेरे 19 राजाओए समाधान अने केशी श्रमण वडे पंच महाव्रत धारण वगेरे वर्णन छे. लीधेली प्रव्रज्या वगेरे वर्णन पछी अंते जे सर्वथा परिग्रहथी मुक्त छे तेने मुक्ति मळे छे (24) अध्ययनः समिति तेवो उपदेश छे. आमां आठ प्रवचन- मातामां पांच समितिओ ईर्षा, भाषा, एषणा, आदान (19) अध्ययनः मृगापुत्रीय अने परिझापनिका तेमज त्रण गुप्ति-मन, वचन अने कर्म, ते बधानां भेदोनुं वर्णन आमां सुग्रीव नगरना राजा बळभद्र अने राणी मृगाना पुत्र मृगानी कथा छे. करीने आ आठ प्रवचन-मातानी सम्यफ आराधनाथी मुक्तिनी वात छे. मृगापुत्रने मुनिनुं दर्शन थवाथी पूर्व-जन्म-स्मृति, मातापिता साथे प्रवज्यानी अनुमति (25) अध्ययन यज्ञीय छेप्रार्थना, भोगो अने श्रमण - जीवननी कठणता विषयक चर्चा, अंते प्रवज्या, एक मासनी आमां वाराणसी बहार उद्यानमां उतारो करी रहेला जयघोष मुनिनुं यज्ञ करी संलेखना अने शिवपद प्राप्ति वगेरे वर्णन छे. रहेला विजय घोषना यज्ञमां भिक्षार्थे जवुं, भिक्षा न आपवी, विजयघोषना प्रश्नोना 4 जयघोष द्वारा उत्तर, साचा ब्राह्मण अने वेद- विहित यज्ञनुं वर्णन तेमज श्रमण, ब्राह्मण, क्ष B OF F E W SEM 5 श्री भागमगुळमंजूषा - ud HM EFFFFFFFF ME F F FM EE ) Le Le Le Le Le Bian Zhi Le %%%Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting FQ Page #11 -------------------------------------------------------------------------- ________________ macchakakakakakakakakakaka saraLa gujarAtI bhAvArtha | Anan mn 2 msg 8 ORD%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%2 0 muni ane तापसनी व्याख्याओने अंते विजयघोषनी भिक्षा ग्रहण माटे प्रार्थना, जयघोष ईन्द्रिय-विषयोथी विरक्त थवानो उपदेश, तेमज विरक्त, वीतराग, जीवन्मुक्त, मुक्तात्मा मुनि द्वारा विरतिनो उपदेश, विजयघोषनी प्रव्रज्या vagere varNana che. vagerenuM वर्णन छे. (26) अध्ययन: समाचारी (33) अध्ययन कर्म-प्रकृति आमां समाचारी ना 10 भेद अने 10 कर्तव्य, दिवस-समाचारी अने तेने माटे आमां (1) ज्ञानावरणीय, (2) दर्शनावरणीय, (3) वेदनीय, (4) मोहनीय, दिवसना चार भाग अनुसार श्रमण-कृत्य तेमज रात्रि-समाचारी अने तेने माटे रात्रिना (5) आयु, (6) नाम, (7) गोत्र अने (8) अंतराय- एमकर्मनी आठ प्रकृतिओ, चार भाग अनुसार श्रमण-कृत्य, सिद्धस्तुति अने अंते समाचारीनी आराधनाथी शिवपद जधन्य-उत्कृष्ट स्थितिओ अने ते कर्मोना अनुभाग एवा रस वगेरेनुं वर्णन छे. प्राप्तिनी वात जणावी छे. (34) अध्ययनः लेया-वर्णन (27) अध्ययन: खांकीय आमां लेश्या संबंधी 11 अधिकार, दरेक वेश्याना नाम, वर्ण, रस, गंध, स्पर्श, ( आमां गर्गाचार्यना आध्यात्मिक परिचय पछी तेमनुं चिंतन, दुष्ट शिष्योनी दुष्ट परिणाम, लक्षण, स्थान, स्थिति अने गति वगेरेनुं वर्णन छे. आखला साथे तुलना अने तेने वहन करनार सारथिनी पोतानी साथे तुलना, दुष्ट शिष्य (35) अध्ययनः अणगार त्याग अने एकाकी विहारनुं कथानक छे. आमां साधु-निवासना अयोग्य स्थान, भोजन रांधवानो निषेध, भिक्षावृत्ति(28) अध्ययन मोक्षमार्ग-गति विधान, साधना-विधि वगेरे वर्णन छे, आमां मोक्षमार्गना ज्ञान, दर्शन, चारित्र अने तप एम चार कारण जणावी दरेकना (36) अध्ययनः जीवाजीव विभक्ति भेदो अने तेनी परिभाषा तथा कर्तव्यो वगेरे चर्चा करीने तप-संयम द्वारा कर्मक्षय थाय छे आमां जीव- अजीव विभक्तिना ज्ञान द्वारा संयम साधनानी वात जणावीने लोकके तेम उपसंहार कर्यो छे. अलोकनुं स्वरूप, जीव- अजीवना द्रव्य, क्षेत्र, काळ अने भावनुं निरूपण करीने अजीवना (29) अध्ययन सभ्यत्व- पराक्रम रूपी-अरूपी भेद-प्रभेदो, लक्षण स्थिति, परिणाम वगेरे आप्यां छे. आमां संवेग, निर्वेद, श्रद्धा, शुष (सेवा) वगेरे 74 बाबतोना फळनी चर्चाने जीवविभागमां जीवना बे प्रकार- सिद्ध अने संसारी, संसारीना भेद-प्रभेदो अंते आ निरूपण भगवान महावीर द्वारा करवामां आव्युं छे तेम उपसंहार कर्यो छे. तेमज तेमना लक्षण, स्थिति, परिणाम वगेरे वर्णनने अंते उपसंहारमां जणाव्युं छे के (30) अध्ययन: ta5-मार्ग आ छत्रीस अध्ययनोनुं स्थान कर्या पछी भगवान महावीरने निर्वाण प्राप्त थयुं हतुं. आमां तपश्चर्याथी कर्मक्षय थाय छे तेम आरंभे जणावीने छ प्रकारना बाह्य तप अने छ प्रकारना आत्यंतर तप तेमना भेदो अने लक्षणो आपीने अंते तपश्चर्याथी निर्वाण मळे छे तेम उपसंहार र्यो छे. (31) अध्ययन: चरण-विधि ( आमां चारित्रथी भव-मुक्तिनी वात जणावी, प्रवृत्ति अने निवृत्तिनी व्याख्या, रागद्वेष वगेरेमांथी निवृत्ति अने व्रत-समितिओ वगेरेमां प्रवृत्ति वगेरे वर्णन पछी पिंडावग्रह प्रतिमा, ब्रह्मचर्य-गुप्ति, उपासक, भिक्षु- प्रतिमा वगेरेमां प्रवृत्तिनुं विस्तृत वर्णन करी विविध प्रवृत्ति-निवृत्ति जणावी छे. चरण-विधिनी आराधनानुं फळ भवके मुक्ति छे एवो उपसंहार छे. (32) अध्ययन: प्रमाद स्थान आमां समाधि-मरणनां साधनो, दुःखना कारण अने तेमनो समूळो नाश, पांच Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming En Of W 9 By F AT GIRAmaMjUT - 39 FF 9 k 9 F FFF SSC 3 Page #12 -------------------------------------------------------------------------- ________________ ROR955555555555555 (42) दसवेयालियं (तैयं मूलसुत्त) 1,2,3,4 अज्झयणं [1] 5555555555555seNOR OPIC$Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le 5C siri usahadeva सामिस्स न्न्मो। सिरिगोडी - जिराउला - सव्वोदयपासणाहाणं न्न्मो। नमोऽत्थुणं समणस्स भगवओ महै महावीर वद्धमाण सामिस्स्। सिरि गोयम-सोहम्माइ सव्व गणहराणं न्न्मो। सिरि सुगुरु-देवाणं न्न्मो। दसवेयालियसुत्तं 1 पढमं dumapuSphiya'jjhayaNaM *** 1.I धम्मो मंगलमुक्किट्ठ अहिंसा संजमो तवो । देवा वितं नमसंति जस्स धम्मे सया म्न्नो। 12. जहा दुमस्स पुप्फेसु भमरो आवियई रसं । न य पुप्पं किलामेइ सोय पीणेइ अप्पयं । / 2 / / 3. एमेए समणा मुत्ता जे लोए संति साहुणो । विहंगमा व पप्फेसु दाण-भत्तेसणे रया । / 3 / / 4. वयं च वित्तिं लब्भामो न य कोइ उवहम्मई । अहागडेसुरीयंते पुप्फेसु भमरा जहा ॥ 4 ॥ 5. महुकारसमा बुद्धा जे भवंति अणिस्सिया । नाणापिडिरया दंता तेण वुच्चंति साहुणो ॥ 5॥ त्ति बेमि ॥ ॥1॥ 2 बीयं sAmaNNapuvvaga'jjhayaNaM *** 6. कहं नु कुज्जा सामण्णं जो कामे न निवारए । पए पए विसीयंतो संकप्पस्स वसं गओ? ॥1॥ 7. वत्थगंधमलंकारं इत्थीओ सयणाणि y। अच्छंदाजे न भुंजंति न से चाइ त्ति वुच्चै । / 2 / / 8. जे य कंते पिए भोए लद्धे विप्पिट्टि कुव्वी। साहीणे चयई भोए से हु चाइ त्ति वुच्चई । / 3 / / 9. समाए पेहाए परिव्वयंतो, सिया मणो निस्सरई बहिद्धा । न सा महं नो वि अहं पि तीसे, इच्वेव ताओ विणएज्ज रागं ॥ 4 ॥ 10. आयावयाही चय सोगुमल्लं, कामे कमाही कमियं खुदचक्खं । छिंदाहि दोसं विणएज्ज रागं, एवं सुही होहिसि स्ण्प्राए॥5॥ 11. पक्खंदे जलियं जोइं धूमकेउं दुरासयं । नेच्छंति वंतयं भोत्तुं कुले जाया अगंधणे ॥ 6॥ 12. धिरत्थु ते जसोकामी जो तं जीवियकारणा । वंतं इच्छसि आवेउं सेयं ते मरणं भवे ॥ 7 / / 13. अहं च भोगरायस्स तं ca si aNdhgvnnhinno| mA kule गंधणी होमो संजमं निहुओ चर ॥ 8 ॥ 14. जै तं काहिसि भावं जा जा दच्छिसि नारिओ। वायाइद्धो व्व हडो अट्ठियप्पा भविस्ससि । / 9 / / 15. तीसे सो वयणं सोच्चा संजयाए सुभासियं । अंकुसेण जहा नागो धम्मे स्ण्प्द्दिवाइओ॥10॥ 16. एवं करेंति संबुद्धा पंडिया प्विय्क्ख्न्ना। viNiyada'ti भोगेसु जहा से पुरिसोत्त्मो॥11॥त्ति बेमि॥2॥3 तैयं khuDDiyAyArakaha'jjhayaNaM17. संजमे सुट्ठियप्पाणं विप्पमुक्काण ताइणं । तेसिमेयमणाइण्णं निग्गंथाणं महेसिणं ॥ 1 ॥ 18. उद्देसियं 1 कीयगडं 2 नियागं 3 अभिहडाणि 4 य । राइभत्ते 5 सिणाणे 6 य गंध 7 मल्ले 8 य वीयणे 9 ॥ 2 ॥ 19. सन्निही 10 गिहिमत्ते 11. य रायपिंडे किमिच्छए 12 / संबाहण 13 दंतपहोयणा 14 य, संपुच्छण 15 देहपलोयणा 16 य ॥ 3 ॥ 20. अट्ठावए 17 य नाली य 18 छत्तस्स य धारणट्ठाए 19 / तेगिच्छं 20 पाहणा पाए 21 समारंभं च जोइणो 22 ॥ 4 ॥ 21. सेज्जायरपिंडं 23 च आसंदी 24 पलियंकए 25 / गिहंतरनिसेज्जा 26 य गायस्सुव्वट्टणाणि 27 y॥5॥ 22. गिहिणो वेयावडियं 28 जा य आजीववत्तिया 29 / तत्तानिव्वुडभोइत्तं 30 आउरस्सरणाणि 31 य ॥ 6 ॥ 23. मूलए 32 सिंगबेरे 33 य उच्छुखंडे अणिव्वुहे 34 / कंदे 35 मूले 36 सच्चिते फले 37 बीए य आमए 38 ॥ 7 ॥ 24. सोवच्चले 39 सिंधवे लोणे 40 रुमालोणे य आमए.41 / सामुद्दे 42 पंसुखारे 43 य कालालोणे य आमए 44 ॥8॥ 25 धूवणे 45 त्ति वमणे 46 य वत्थीकम्म 47 विरेयणे 48 / अंजणे 49 दंतवणे 50 य गायाभंग 51 विभूसणे 52 ॥ 9 ॥ 26. सव्वमेयमणाइण्णं निग्गंथाण महेसिणं । संजमम्मि य जुत्ताणं लहुभूयविहारिणं ॥ 10 ॥ 27. पंचासवपरिन्नाया तिगुत्ता छसु संजया । पंजनिग्गहणा धीरं निग्गंथा उज्जुद्ण्सिन्नो॥11॥28. आयावयंति गिम्हेसु हेमंतेसुअवाउडा । वासासुपडिसंलिणा संजया सुसमाहिया ॥ 12 ॥ 29. परीसहरिऊदंता धुयमोहा जींदिया । सव्वदुक्खप्पहीणट्ठा पक्कमति म्हेसिन्नो॥13॥ 30. दुक्कराई करेत्ता णं दुस्सहाई सहेत्तु य । केइत्थ देवलोगेसु केइ सिज्झंति नीरया ॥ 14 / / 31. खवेत्ता पुव्वकम्माइं संजमेण तवेण y। सिद्धिमग्गमणुप्पत्ता ताइणो प्रिनिव्वुद्द्।15॥ त्ति बेमि । / चउत्थं chajjIvaNiya'jjhayaNaM 32. सुयं मे आउसं ! तेणं भगवया एवमक्खायं इह खलु छज्जीवणिया nAma'jjhayaNaM समणेणं भगवया महावीरेणं कासवेणं पवैया सुयक्खाया सुपण्णत्ता सेयं मे अहिजिउं अज्झयणं ध्म्म्प्न्न्त्ती॥1॥ 33. कयरा खलु सा छज्जीवणिया nAma'jjhayaNaM समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे CMing Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting TC saunya :- 5. sA. श्री महाप्रभाश्री म.सा. शिष्या पू. सा. श्री नहीवर्धना श्री म.सा. नीराथी .सौ. रतनन त्या नागलपुर (527) घाटोपर Mor 5 555555555555zrI AgamaguNamaMjUSA - 16235555555555555555555500 Page #13 -------------------------------------------------------------------------- ________________ OZS55Bu Bu Bu Bu Bu Bu Bu Bu Bu Bu $$ (42) दसवेयालिय (तैयं मूलसुत्त) 4 अज्झयणं [2] Li Li Li Mo Shi Li Li Mo Sui Mo Sui Mo Sui Mo ERROR DSC$Le Ming Ming Ming Ming Ming Ming Ming Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Ting Ting Ting Ting Ting Ting Ting Ting Ting 2 अहिज्जिउं अज्झयणं धम्मपन्नत्ती ? ॥2॥ 34. इमा खलु सा छज्जीवणिया NAma'jjhayaNaM समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिजिउं अज्झयणं धम्मपन्नती । तं जहा पुढविकाइया 1 आउकाइया 2 तेउकाइया 3 वाउकाइया 4 वणस्सैकाइया 5 तसकाइया 6 ॥ 3 ॥ 35. पुढविक चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं । / 4 / / 36. आउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं । / 5 / / 37. तेउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं ॥ 6॥ 38. वाउ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं ॥ 7 ॥ 39. वणस्सइ चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं, तं जहा अग्गबीया मूलबीयां पोरबीया खंधबीया बीयरुहा सम्मुच्छिमा तणलया वणस्सैकाइया सबीया, चित्तमंतमक्खाया अणेगजीवा पुढो सत्ता अन्नत्थ सत्थपरिणएणं । / 8 / / 40. से जे पुण इमे अणेगे बहवे तसा पाणा तं जहा अंडया पोयया जराउया रसया संसेइमा सम्मुच्छिमा उब्भिया उववाझ्या जेसिं केसिचि पाणाणं अभिक्कंतं पडिक्वंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं, आगइगइविन्नाया, जे य कीड-पयंगा, जा य कुंथु-पिवीलिया, सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चौरिदिया सव्वे पंचेदिया सव्वे तिरिक्खजोणिया सव्वे नेरझ्या सव्वे मणुया सव्वे देवा पाणा परमाहम्मिया, एसो खलु छट्ठो जीवनिकाओ तसकाओ त्ति पवुच्चै ॥ 9 ॥ 41. इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभेज्जा, neva'nnehiM दंडं समारंभावेज्जा, दंडं समारंभंते वि अन्ने न स्म्न्नुजान्नेज्जा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंत पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥ 10॥ पुढविक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उठ्ठावणाजोग्गो ॥ 1 ॥ आउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ 2 / / तेउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो सो उट्ठावणाजोग्गो ॥3॥ वाउक्कातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥4॥ वणस्सतिकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उट्ठावणाजोग्गो ॥ 5 ॥ तसकातिए जीवे ण सद्दहति जो जिणेहि पण्णत्ते । अणभिगतपुण्ण-पावो ण सो उव्त्थ्त्थाव्न्नाजोग्गो॥6॥ पुढविक्कातिए जीवे सद्दहती जो जिणेहि प्न्न्न्न्त्ते। अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो॥7॥ आउक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 8 ॥ तेउक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण-पावो सो हु उवठ्ठावणे जोग्गो ॥ 9॥ वाउक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 10 ॥ वणस्सतिक्कातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो॥11॥ तसकातिए जीवे सद्दहती जो जिणेहि पण्णत्ते । अभिगतपुण्ण-पावो सो हु उवट्ठावणे जोग्गो ॥ 12 ॥ 42. पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं । सव्वं भंते ! पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा तसं वा थावरं वा, नेव सयं पाणे ऐवाएज्जा, neva'nnehiM पाणे ऐवायावेज्जा, पाणे ऐवायंते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । पढमे भंते ! महव्वए उवढिओ मि सव्वाओ पाणाइवायाओ वेरमणं ॥ 11॥ 43. अहावरे दोच्चे भंते ! महव्वए मुसावायाओ वेरमणं । सव्वं भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा । नेव सयं मुसं वएज्जा, neva'nnehiM मुसं वायावेज्ञा, मुसं वयंते वि अन्ने न स्म्न्नुजान्नेज्जा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंत पि अन्नं न समणुजाणामि । तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । दोच्चे भंते ! महव्वए उवडिओ मि सव्वाओ मुसावायाओ वेरमणं ॥ 12 ॥ 44. अहावरे तच्चे भंते ! महव्वए अदिन्नादाणाओ वेरमणं । सव्वं भंते ! अदिन्नादाणं पच्चक्खामि । से गामे वानगरे वा रन्ने वा अप्पं वा बहुं वा अणु वा थूलं वा चितमंतं वा अचितमंतं वा । नेव सयं अदिन्नं गेण्हेज्जा, neva'nnehiM अदिन्नं गेण्हावेज्जा, अदिन्नं गेण्हते वि अन्ने न स्म्न्नुजान्नेजा। जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । तच्चे भंते ! महव्वए उवट्ठिओ मि सव्वाओ अदिन्नादाणाओ वेरमणं KOKO 5555555555555 श्री आगमगुणमजूषा - 1624 ॥ 5555555555555555FOR ONOFFLe Le Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Le Le Le Guo Le Le Ming Ming Ming Ming Ming Ming Hui Le Le Le Le Le Le Le Le Le Le Le 5223 YOR Page #14 -------------------------------------------------------------------------- ________________ CCLe Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Ting Ting Ting Ting Ting Ting Ting Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting GO MORO5555555555555 (za दसवेयालिय (तैयं मूलसुत्ता 4 अज्झयणं [3] 555555555555555yeFOR ||13|| 45. अहावरे चउत्थे मंते ! महव्वए मेहुणाओ वेरमणं । सव्वं भंते! मेहुणं पच्चक्खामि, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा । नेव सयं मेहुणं सेवेज्ञा, neva'nnehiM मेहुणं सेवावेज्जा, मेहुणं सेवंते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरहामि अप्पाणं वोसिरामि । चउत्थे भंते ! महव्वए उवढिओ मि सव्वाओ मेहुणाओ वेरमणं ॥ 14 ॥ 46. अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं । सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूल वा चितमंतं वा अचित्तमंतं वा । नेव सयं परिग्गह परिगेण्हेज्जा, neva'nnehiM परिग्गहं परिगेण्हावेज्जा, परिग्गहं परिगेण्हते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । पंचमे भंते ! महव्वए उवढिओ मि सव्वाओ परिग्गहाओ वेरमणं ॥ 15॥ 47. अहावरे छटे भंते ! वए राईभोयणाओ वेरमणं । सव्वे भंते ! राईभोयणं पच्चक्खामि, से असणं वा पाणं खाइमं वा साइमं वा । नेव सयं राई भुंजेज्जा, neva'nnehiM राइं भुंजवेज्जा, राई मुंजते वि अन्ने न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरहामि अप्पाणं वोसिरामि । छठे भंते ! वए उवट्ठिओ मि सव्वाओ राईभोयणाओ वेरमणं । / 16 / / 48. इच्चेइयाई पंच महव्वयाइं राईभोयणवेरमणछट्ठाइं अत्तहियट्ठयाए उवसंपज्जित्ता णं विहरामि । / 17 / / 49. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमणे वा, से पुढविं वा भित्तिं वा सिलं वा लेलुं वा ससरक्खं वा कायं ससरक्खं वा वत्थं हत्थेण वा पाएण वा कद्वेण वा कलिचेण वा अंगुलियाए वा सलगाए वा सलागहत्येण वा नाऽऽलिहेजा न विलिहेज्जा न घडेजा न भिदज्जा, अन्नं नाऽऽलिहावेज्जा न विलिहावेज्जा न घट्टावेज्जा न भिंदावेज्जा अन्नं आलिहंतं वा विलिहंतं वा घटुंतं वा भिदंतं वा न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेते पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥ 18॥ 50. से भिक्खू वा भिक्खुणि वा संजय-विरयपडिहय-पच्चक्खायपाव-कम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमणे वा, से उदगं वा ओसं वा हिमं वा महियं वा करंग वा हरतणुगं वा सुद्धोदगं वा उदओल्लं वा कायं उदओल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं नाऽऽमुसेज्जा न संफुसेज्जा न आवीलेज्जा न पवीलेज्जा न अक्खोडेज्जा न पक्खोडेजा न आयावेज्जा न पयावेज्जा, अन्नं नाऽऽमुसावेज्जा न संफुसावेज्जा न आवीलावेज्जा न पवीलावेज्जा न अक्खोडावेज्जा न पक्खोडावेज्जा न आयावेज्जा न पयावेज्जा, अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पवीलंतं वा अक्खोडेंतं वा पक्खोडेंत वा आयात वा पयावेतं वा न समणुजाणेज्ज । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥ 19 ॥ 51. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खायपाव-कम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अच्चिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा, न उजेज्ञान घट्टेज्जा न उज्जालेज्जा न निव्वावेज्जा, अन्नं न उंजावेज्जा न घट्टावेज्जा न उज्जालावेज्जा न निव्वावेज्जा, अन्नं उंजंतं वा घट्टतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि । / 20 / / 52. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमणे वा, से सिएण वा विहुयणेण वा तालियंटण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरं वा वि पोग्गलं न फूमेज्जा न वीएज्जा, अन्नं न फूमावेज्जा न वीयावेज्जा, अन्नं फूमंतं वा वीयंत वा न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न ] समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥ 21 ॥ 53. से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पच्चक्खायपावकम्मे reO5555555555555555555 श्री आगमगुणमजूषा - 1625555555555555555555555555555OOR 555555555555555555555555555555555555555555555555OOK Page #15 -------------------------------------------------------------------------- ________________ फ्र (42) दसवेयालियं (तैयं मूलसुतं) a. 4,5 / u. 1 [4] दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से बीएस वा बीयपइट्ठेसु वा रूढेसु वा रूढपइट्ठेसु वा जाएसु वा जायपइट्ठेसु वा हरिएसु वा हरियपट्ठेसु वा छिन्नेसु वा छिन्नपइट्ठेसु वा सच्चित्तेसु वा सच्चित्तकोलयडिनिस्सिएस वा, न गच्छेज्जा न चिट्ठेज्जा न निसीएज्जा न तुयट्टेज्जा, अन्नं न गच्छावेज्जा न चिट्ठावेज्जा न निसीयावेज्जा न तुयट्टावेज्जा, अन्नं गच्छंतं वा चिद्वंतं वा निसीयंतं वा तुयट्टंतं वा न समणुजाणेज्जा । जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं, न करेमि न कारवेमि करेंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरहामि अप्पाणं वोसिरामि ॥22॥ 54. से भिक्खू वा भिक्खुणी वा संजयविरय-पडिहय-पच्चक्खायपाव-कम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से कीडं वा पयंगं वा कुंथुं वा पिविलियं वा त्यंसि पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा, नो णं संघायमावज्जेज्जा ॥23॥ 55. अजयं चरमाणो उ पाण-भूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥24॥ 56. अजयं चिट्ठमाणो उ पाण-भूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥25॥ 57. अजयं आसमाणो उ पाण-भूयाइं हिंसई । बंधई पावयं कम्मं सं से hor3a कडुयं फलं । / 26 / / 58. अजयं सयमाणो उ पाण-भूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥27॥ 59. अजयं भुंजमाणो उ पाण- भूयाइं हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥27॥ 60. अजयं भासमाणो उ पाण-भूयाई हिंसई । बंधई पावयं कम्मं तं से होइ कडुयं फलं ॥27॥ 61. कहं चरे ? कहं चिट्ठे ? कहमासे ? कहं सए ? | कहं भुंजंतो भासंतो पावं कम्मं न बंधई ? ॥30॥ 62. जयं चरे जयं चिट्ठे जयमासे जयं सए । जयं भुंजंतो भासतो पावं कम्मं न बंधई ॥31॥ 63. savvabhUya'ppabhUyassa सम्मं भूयाई पासाओ । पिहियासवस्स दंतस्स पावं कम्मं न बंधई ॥32॥ 64. पढमं नाणं तओ दया एवं चिट्ठइ svvsNje। अन्नाणी किं काही ? किं वा नाही छेय पावगं ? / / 33 / / 65. सोच्चा जाणइ कल्लाणं सोच्चा जाणइ पावगं । उभयं पि जाणई सोच्चा जं छेयं तं समायरे ॥ 34 ॥ 66. जो जीवे वि न याणति अजीवे विन याणति । जीवाऽजीवे अयाणंतो कह सो नाही संजमं ? ॥35॥ 67. जो जीवे वि वियाणति अजीवे वि वियाणति । जीवाऽजीवे वियाणंतो सो हु नाही संजमं ॥ 36 ॥ 68. जया जीवमजीवे य दो वि एए वियाणई । तया गई बहुविहं सव्वजीवाण जाणई ॥37॥ 69. जया गई बहुविहं सव्वजीवाण जाणाई । तया पुण्णं च पावं च बंधं मोक्खं च जाणई ॥ 38 ॥ 70. जया पुण्णं च पावं च बंधं मोक्खं च जाणाई । तया निव्विंदए भोए जे दिव्वे जे य माणुसे ॥ 39 ॥ 71. जया निव्विंदए भोए जे दिव्वे जे य माणुस्से । तया चयै संजोगं सब्भिंतरबाहिरं ॥ 40 ॥ 72. जया चयै संजोगं सब्मिंतर - बाहिरं । तया मुंडे भवित्ताणं पव्वइए अणगारियं ॥ 41 ॥ 73. जया मुंडे भवित्ताणं पव्वइए अणगारियं । तया संवरमुक्कडं धम्मं फासे अणुत्तरं ॥ 42 ॥ 74. जया संवरमुक्कट्ठे धम्मं फासे अणुत्तरं । तया धुणै कम्मरयं अबोहिकलुसं कडं ॥43॥ 75. जया धुणै कम्मरयं अबोहिकलुषं कडं । तया सव्वत्तगं नाणं दंसणं चाभिगच्छई ॥ 44 ॥ 76. जया सव्वत्तगं नाणं दंसणं चाभिगच्छई । तया लोगमलोगं च जिणो जाणइ केवली ॥45॥ 77. जया लोगमलोगं च जिणो जाणइ केवली । तया जोगे निरंभित्ता सेलेसि पडिवज्जई ॥ 46 ॥ 78. जया जोगे निरंभित्ता सेलेसि पडिवज्जई । तया कम्मं खवित्ताणं सिद्धिं गच्छइ नीरओ ॥ 47॥ 79. जया कम्मं खवित्ताणं सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो सिद्धो भवै सासओ ॥ 48 ॥ 80. सुहसायगस्स समरस्स सायाउलगस्स निगामसाइस्स । उच्छोलणापहोइस्स दुलहा सोग्गइ तारिसगस्स ॥ 49 ॥ 81. तवोगुणपहाणस्स उज्झुमै खंति - संजमरयस्स । परीसहे जिणंतस्स सुलहा सोग्गइ तारिसगस्स ॥ 50 ॥ पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाइं । जेसिं पिओ तवो संजमो य खंती य बंभचेरं च ॥ 82. इच्चेयं छज्जीवणियं सम्मद्दिट्ठी सया जए । दुलहं लभित्तु सामण्णं कम्मुण्णा ण विराहेज्जासि ॥ 11 ॥त्ति बेमि ॥ ॥ चउत्थं chajjIvaNiya'jjhayaNaM || 4 || 5 पंचमं piMDesaNa'jjhayaNaM पढमो उद्देसओ 83. संपत्ते भिक्खकालम्मि असंभंतो अमुच्छिओ । इमेण COOK श्री आगमगुणमंजूषा - 1626 Page #16 -------------------------------------------------------------------------- ________________ Fox9595 (42) दसवेयालियं (तैयं मूलसुत्त) a. 5/u.1 [] 5555555555555555OOR $$$$$$$$$ $ $$$$ LOOKSH$$$$FFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFFS5555555 कमजोगेण भत्त-पाणं ग्वेसे॥1॥ 84. से गामे वा नगरे वा गोयरग्गगओ मुणी । चरे मंदमणुव्विग्गो अव्वक्खित्तेण चेयसा ॥ 2 / 85. पुरओ जुगमायाए पेहमाणो म महिं चरे । वज्जेतो बीय-हरियाइं पाणे य दग-मट्टियं ॥ 3 / / 86. ओवायं विसमं खाणुं विज्जलं परिवज्जए । संकमेण न गच्छेज्जा विज्जमाणे परक्कमे ॥ 4 / / 87. पवडते म. व से तत्थ पक्खुलते व स्ण्जे। हिंसेज पाण-भूयाइं तसे अदुव थाव्रे॥5॥ 88. तम्हा तेण गच्छेज्जा संजए सुस्माहिए। सइ अन्नेण मग्गेण जयमेव परक्कमे ॥ 6 / / ॥ 89. इंगालं छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं संजओ तं न अक्कमे ॥ 7 ॥ 90. न चरेज वासे वासंते महियाए व पडंतिए । महावाए व वायंते म तिरिच्छसंपाइमेसु वा । / 8 / / 91. न चरेज्ज वेससामंते बंभचेरवसाणुए । बंभयारिस्स दंतस्स होज्जा तत्थ विसोत्तिया । / 9 / / 92. अणायणे चरंतस्स संसग्गीए अभिक्खणं । होज्ज वयाणं पीला सामण्णम्मि य स्ण्सो॥10॥93. तम्हा एयं वियाणित्ता दोसं दोग्गइवड्डणं । वज्जए वेससामंतं मुणी एग्ण्त्म्स्सिए॥11॥ 94. साणं OM सूयं गावि दित्तं गोणं हयं गयं । संडिब्भं कलह जुद्धं दूरओ परिवज्जए । / 12 / / 95. अणुन्नए नावणए अप्पहिढे अणाउले । इंदियाइं जहाभागं दमैत्ता मुणी च्रे॥13॥ 96. दवदवस्स न गच्छेज्जा भासमाणो य गोय्रे। हंसतो नाभिगच्छेज्ञा कुलं उच्चावयं स्या॥14॥ 97. आलोयं थिग्गलं दारं संधिं दगभवणाणि य । चरंतो न विणिज्झाए संकट्ठाणं विव्ज्जे॥15॥ 98. रण्णो गहवईणं च रहस्साऽऽरक्खियाणि य । संकिलेसकरं ठाणं दूरओ प्रिव्ज्जे॥16॥ 99. पडिकुट्ठकुलं न पविसे मामगं प्रिव्ज्जे। अचियत्तकुलं न पविसे चियत्तं पविसे कुलं ॥ 17॥ 100. साणी-पावारपिहियं अप्पणा नाव्प्ण्गुरे। कवाडं नो पणोल्लेज्जा ओग्गहं सि अजाइया ॥ 18 ॥ 101. गोयरग्गपविट्ठो उ वच्च-मुत्तं न धारे। ओगासं फासुयं नच्चा अणुन्नविय वोसिरे ॥ 19 / / 102. नीयदुवारं तमसं कोहगं प्रिव्ज्जे। अचक्खुविसओ जत्थ पाणा दुप्पडिलेहगा ॥ 20 ॥ 103. जत्थ पुप्फई बीयाई विप्पइण्णाई कोत्त्त्थे। अहुणोवलित्तं ओल्लं दवणं प्रिव्ज्जे॥21॥ 104. एलगं दारगं साणं वच्छगं वा वि कोत्त्त्थे। उल्लंघिया न पविसे विऊहित्ताण व स्ण्जे॥22॥ 105. असंसत्तं पलोएज्जा नाइदूरावलोयए । उप्फुल्लं न विणिज्झाए नियट्टेज्ज अयंपिरो ॥ 23 ॥ 106. ऐभूमिं न गच्छेज्जा गोयरग्गगओ मुन्नी। कुलस्स भूमिं जाणित्ता मियं भूमि परक्कमे ॥ 24 ॥ 107. तत्थेव पडिलेहेज्जा भूमिभागं विय्क्खोन्नो। सिणाणस्स य वच्चस्स संलोगं प्रिव्ज्जे। 108. दग-मट्टियआयाणे बीयाणे हरियाणि य । परिवज्जेतो चिट्ठज्जा सव्विदियसमाहिए ॥ 26 / / 109. तत्थ से चिट्ठमाणस्स आहरे पाण-भोयणं । अकप्पियं न गेण्हेज्जा पडिगाहेज्जा कप्पियं ॥27॥110. आहरंती सिया तत्थ परिसाडेज्जा भोयणं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥28॥ 111. सम्मद्दमाणी पाणाणि बीयाणि हरियाणी य । असंजमकरि नच्चा तारिसं परिवज्जए ॥ 29 / / 112. साहट्ट निक्खिवित्ताणं सच्चित्तं घट्टियाण य । तहेव समणट्ठाए उदगं स्ण्प्न्नोल्लिया||।30॥ 113. आगाहइत्ता चलैत्ता आहरे पाण-भोयणं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥31॥ 114. पुरेकम्मेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 32 ॥ 115. उदओल्लेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिस । / 33 / / 116. ससिणिद्धेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिस्ण्॥34॥ 117. ससरक्खेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 35 / / 118. मट्टियागतेण हत्येण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 36 ॥ 119. ऊसगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 37॥ 120. हरितालगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥38॥ 121. हिंगुलुयगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥39॥ 122. मणोसिलागतेण हत्येण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिस्ण्॥40॥ 123. अंजणगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 41 ॥ 124. लोणगतेण हत्थेण दव्वीए भायणेण वा। देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 42 ॥ 125. गेरुयगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 43॥ OM 126. वण्णियगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खेन मे कप्पइ तारिस्ण्॥44॥ 127. सेडियगतेण हत्थेण दव्वीए भायणेण वा । बेतियं पडियाइक्खे शन मे कप्पइ तारिसं ॥ 45 ॥ 128. सोरट्ठियगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 46॥ 129. पिट्ठगतेण हत्थेण दव्वीएम MOKO$ 4555555555555555 श्री आगमगुणमजूषा - 16275555555555555555555555FOOR $$$ $ $$ $$ %$ S Page #17 -------------------------------------------------------------------------- ________________ (42) दसवेयालियं (तैयं मूलसुत्त) a. 5 / u. 1 [6] भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 47 ॥ / 130. कुक्कुसगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 48 ॥ 131. उक्कट्ठगतेण हत्थेण दव्वीए भायणेण वा । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 49 ॥ 132. असंसट्टेण हत्थेण दव्वीए भायणेण वा । दिज्जमाणं न इच्छेज्जा * पच्छकम्मं जहिं भवे ॥ 50 ॥ 133. संसद्वेण हत्थेण दव्वीए भायणेण वा । दिज्जमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ 51 ॥ 134. दोण्हं तु भुंजमाणाणं एगो तत्थ निमंतए । दिज्जमाणं न इच्छेज्जा छंद से पडिलेहए । / 52 / / 135. दोन्हं तु भुंजमाणाणं दो वि तत्थ निमंतए । दिज्ञमाणं पडिच्छेज्जा जं तत्थेसणियं भवे ॥ 53 ॥ / 136. गुव्विणीए उवन्नत्थं विविहं पाण-भोयणं । भुज्जमाणं विवज्जेज्जा भुत्तसेसं पडिच्छए ॥ 54 ॥ 137. सिया य समणट्ठाए गुब्विणी कालमासिणी । उट्ठिया वा निसीएज्जा निसन्ना वा पुणु ॥ 55 ॥ / 138. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ 56 ॥ 139. थणगं पज्जेमाणी दारगं वा कुमारियं । तं निक्खिवित्तु रोयंतं आहरे पाण-भोयणं ॥ 57 ॥ / 140 तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 58 ॥ 141. जंभवे भत्त-पाणं तु कप्पाऽकप्पम्मि संकियं । देतियं पडियाइक्खे न मे कप्पइ तारिस ॥ 59॥ 142. दगवारएण पिहियं नीसाए पीढएण वा । लोढेण वा वि लेवेण सिलेसेण व केई ॥60 ॥ 143. तं च उब्भिदिउं देज्ञा समणट्ठाए व दाये। देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ 61 ॥ / 144. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज्ज सुणेज्जा वा दाणट्ठा पगडं इमं ॥ 62 ॥ 145 तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 63 ॥ 146. असणं पाणगं वा विखाइमं साइमं था। जं जाणेज्ज सुणेज्जा वा पुण्णट्ठा पगडं इमं ॥64 ॥ 147. तं भवे भत्तं-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥65॥ 148. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज्जा सुणेज्जा वा वणिमट्ठा पगडं इमं |||66 ॥ / 149. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 67 ॥ 150. असणं पाणगं वा वि खाइमं साइमं था। जं जाणेज्ज सुणेज्जा वा समणट्ठा पगडं इमं । / 68 / / 151. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 69 ॥ 152. उद्देसियं कीयगडं पूईकम्मं च आहडं । अज्झोयर पामिच्वं मीसजायं वज्जए ॥ 70 ॥ 153. उग्गमं से पुच्छेज्जा kassa'TThA ? केण वा कडं ? / सोच्चा निस्संकियं सुद्धं पडिगाहेज्ज संजए ॥ 71 ॥ 154. असणं पाणगं वा वि खाइमं साइमं तहा । पुप्फेसु हाज्ञ उम्मीसं बीएस हरिएस वा ॥ 72 ॥ / 155 तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ 73 ॥ 156. असणं पाणगं वा वि खाइमं साइमं तहा । उदगम्मि होज्ज निक्खित्तं उत्तिंग पणगेसु वा ॥ 74 ॥ 157. तं भवे भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥75 / / 158. असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ज निक्खित्तं तं च संघट्टिया दए ॥ 76 ॥ 159. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ 77 ॥ 160 असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ज निक्खित्तं तं च उस्सक्किया दए ॥78॥ 161. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिस ॥ 79 ॥ 162. असणं पाणगं वा वि खाइमं साइमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च ओसक्किया दए ॥80॥ 163. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 81 ॥ 164. असणं पाणगं वा वि खाइमं साइमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च उज्जालिया दए ॥ 82 ॥ 165 तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 83 ॥ 166. असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ज निक्खित्तं तं च पज्जालिया दए ॥ 84 ॥ 167. तं भवे भत्त पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिस ॥85॥ 168. असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ज निक्खित्तं तं च निव्वाविया ॥ 86 ॥ 169. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 87 ॥ / 170. असणं पाणगं वा वि खाइमं साइमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च उस्सिचिया दए ॥88॥ 171. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पर तारिसं ॥ 89 ॥ 172. असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ज निक्खित्तं तं च निस्सिचिया दए ॥ 90 ॥ 173. तं भवे भत्त-पाणं तु संजयाण akippiyN। detiyaM NORO MOTOR zrI AgamaguNamaMjUSA 1628 Page #18 -------------------------------------------------------------------------- ________________ 100%%%%%% % %%%Yu Ming (42) दसवेयालिये (तैयं मूलसुत्त) a.5/u.1.2 " _555555555555555RROY FOON पडियाइक्खे न मे कप्पइ तारिसं ॥ 91 / / 174. असणं पाणगं वा वि खाइमं साइमं था। अगणिम्मि होज्ञ निक्खित्तं तं च ओवत्तिया दे॥9॥ 175. तं भवे भत्तपाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं । / 93 / / 176. असणं पाणगं वा वि खाइमं साइमं तहा । अगणिम्मि होज्ज निक्खित्तं तं च ओयारिया दए । 94॥ 177. तं भवे भत्त-पाणं तु संजयाण अकिप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 95 ॥ 178. होज्ज कटुं सिलं वा वि इट्टालं वा वि एग्या। ठवियं संकमट्ठाएतं चे होज्ज चलाचलं न मे कप्पइ तारिसं ॥ 96॥ 179. न तेण भिक्खू गच्छेज्जा दिट्ठो तत्थ अस्ण्ज्मो। गंभीरं झुसिरं चेव सव्विदियसमाहिए ॥ 97॥ 180. निस्सेणिं फलगं पीढं उस्स्वित्तान्न्मारुहे। मंचं कीलं च पासायं समणवाए व दावए । / 98 ॥ 181. दुरूहमाणी पवडेज्जा हत्थं पायं व लूसए । पुढविजीवे विहिंसेज्जा जे य तन्निस्सिया जगा । / 99 / / 182. एयारिसे महादोसे जाणिऊण म्हेसिन्नो। तम्हा मालोहडं भिक्खं न पडिगेण्हंति स्ण्ज्या॥100॥ 183. कंदं मूलं पलंबं वा आमं चिन्नं च सन्निरं । तुंबागं सिंगबेरं च आमगं प्रिव्ज्जे॥101॥ 184. तहेव सतुचुण्णाई कोलचुण्णाई आवणे । सक्कुलिं फाणियं पूयं अन्नं वा वि तहाविहं । / 102 / / 185. विक्कायमाणं पसढं रएण परिफासियं । देतियं पडियाइक्खेन मे कप्पइ तारिसं ॥ 103॥ 186. बहुअट्ठियं पोग्गलं अणिमिसं वा बहुकंटयं । अच्छियं तेंदुयं बिल्लं उच्छुखंड च सिंबलिं ॥ 104 ॥ 187. अप्पे सिया भोयणज्जाए भूज्झिय्ध्म्मे। देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 105 / / 188. तहेवुच्चावयं पाणं अदुवा वारधोवणं । संसेइमं चाउलोधगं अहुणाधोयं विव्ज्जे॥106॥ 189. जं जाणेज्जा चिराधोयं मईए दंसणेण वा । पडिपुच्छिऊण सोच्चा वा जंच निस्संकियं भ्वे॥107॥ 190. अजीवं परिणयं नच्चा पडिगाहेज्जा स्ण्जे। अह संकियं भवेज्जा आसाइत्ताण रोये॥108॥ 191.थोवमासायणट्ठाए हत्थगम्मि दलाहि मे। मा मे अचंबिल पूई नालं तण्हं विन्नेत्ते॥109॥ 192. तं च अच्चंबिलं पूइं नालं तण्हं विणेत्तए । देतियं पडियाइक्खेन मे कप्पइ तारिसं ॥ 110 ॥ 193. तं च होज्ज अकामेणं विमणेण पडिच्छियं । तं अप्पणा न पिबे नो वि अन्नस्स दावए । / 111॥ 194. एगंतमवक्कमित्ता अचित्तं पडिलेहिया । जयं परिट्ठवेज्जा परिठ्ठप्प पडिक्कमे । / 112 ॥ 195. सिया य गोयरग्गगओ इच्छेज्जा परिभोत्तुयं । कोट्टगं भित्तिमूलं वा पडिलेहत्ताण फासुयं । / 113 / / 196. अणुन्नवेतु मेहावी पडिच्छन्नम्मि संवुडे । हत्थगं संपमज्जित्ता तत्थ भुजेज्ज स्ण्जे॥114॥ 197. तत्थ से भुंजमाणस्स अट्ठियं कंटओ सिया। तण कटु सक्करं वा अन्नं वा वि तहाविहं ॥ 115॥ 198. तं उक्खिवित्तु न निखिवे आसएण न छ्द्द्द्दे। हत्थेण तं गहेऊण एगंतमक्कमे ॥ 116 ॥ 199. गंतमवक्कमित्ता अच्चितं पडिलेहिया । जयं परिट्ठवेज्जा परिठ्ठप्प पडिक्कमे ॥ 117 ॥ 200. सिया य भिक्खु इच्छेज्जा सेज्जामागम्म भोत्तुयं । सपिंडपायमागम्म उड्डयं पडिलेहिया ॥ 118 ॥ 201. विणएण पविसित्ता सगासे गुरुणो मुणी । इरियावहियमायाय आगओ य पडिक्कमे । / 119॥ 202. आमोएत्ताण निस्सेसं ऐयारं जहक्कम । गमणाऽऽगमणे चेव भत्त-पाणे व स्ण्जे॥120॥ 203. उज्जुप्पण्णो अणुव्विग्गो अव्वक्खित्तेण चेय्सा। आलोए गुरुसगासे जं जहा गहियं भवे ॥ 121॥ 204. न सम्ममालोइयं होज्जा पुव्विं पच्छा व जं कडं । पुणो पडिक्कमे तस्स वोसट्ठो चिंतए इमं ॥ 122 / / 205. अहो ! जिणेहिं असावज्जा वित्ती साहूण देसिया । मोक्खसाहणहेउस्स साहुदेहस्स धारणा ॥ 123 / / 206. नमोक्कारेण पारेत्ता करेत्ता जिणसंथवं । सज्झायं पट्ठवेत्ताणं वीसमेज खणं मुणी ॥ 124 ॥ 207. वीसमंतो इमं चिंते हियमटुं लाभमट्ठिओ । जै मे अणुग्गहं कुज्जा साहू ! होज्जामि तारिओ । / 125 / / 208. साहवो तो चियत्तेणं निमंतेजं जहक्कमं । जै तत्थ केइ इच्छेज्जा तेहिं सद्धिं तु भुण्जे।126॥ 209. अह कोई न इच्छेज्जा तओ भुंजेज्ज एगो। आलोए भायणे साहू जयं अपरिसार्3इयं । / 127 / / 210. तित्तगं व कडुयं व कसायं, अंबिलं व महुरं लवणं वा । एय लद्धमन्नट्ठपौत्तं महु-घयं व जेज्ज स्ण्जे॥128॥ 211. अरसं विरसंवा वि सूइयं व असूइयं । ओल्लं वा जै वा सुक्कं मंथु-कुम्मासभोयणं । / 129 / / 212. उप्पन्नं नाइहीलेज्जा अप्पं वा बहु फासुयं । मुहालद्धं मुहाजीवी भुंजेज्जा दोसवज्जियं ॥ 130 / / 213. दुल्लहा उ मुहादाई मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी दो वि गच्छंति सोग्गई ॥131॥त्ति बेमि । / ॥ piMDesaNa'jjhayaNe बीओ उद्देसओ 214. पडिग्गहं संलिहिताणं लेवमायाए स्ण्जे। दुगंधं वा सुगंध वा सव्वं bhuje na ma $Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Wang HOTO ELPAParsopaLLApply, )55555555554444444444 श्री AHISHTA 125555555555555555555555555446YOK Page #19 -------------------------------------------------------------------------- ________________ FOR955555555555555 (42) दसवेयालियं (तैयं मूलसुत्त) a.5/u. 2 8 ] 55555555555555xom DSCFLi Li Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Le Le Le Le Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Wan Le Ting Ting Ting Ting Ting Ting Ting Ting Ting C छड्डए ॥ 1 ॥ 215. सेज्जा निसीहियाए समावन्नो य गोयरे । अयावयट्ठा भोच्चा णं जै तेण न संथरे ॥ 2 ॥ 216. तओ कारणमुप्पन्ने भत्त-पाणं गवेसए । विहिणा पुव्ववुत्तेण इमेणं उत्तरेण y॥3॥ 217. कालेण निक्खमे भिक्खू कालेण य पडिक्कमे । अकालं च विवज्जेत्ता काले कालं स्माय्रे॥4॥ 218. अकाले चरसि भिक्खू ! कालं न पडिलेहसि । अप्पाणं च किलामेसि अन्निवेसं च गरहसि । / 5 / / 219. सइ काले चरे भिक्खू कुज्जा पुरिसकारियं । अलाभो त्तिन साएज्जा तवो त्ति अहियासए ॥ 6 ॥ 220. तहेवुच्चावया पाणा भत्तट्ठाए स्माग्या। तौज्जुयं न गच्छेज्जा जयमेव परक्कमे ॥ 7 ॥ 221. गोयरग्ग पविट्ठो उन निसीएज्ज क्त्थी। कहं च न पबंधेज्जा चिट्ठित्ताण व स्ण्जे॥8॥ 222. अग्गलं फलिहं दारं कवाडं वा वि स्ण्जे। अवलंबिया न चिट्ठज्जा गोयरग्गगओ मुणी । / 9 / / 223. समणं माहणं वा वि किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा पाणट्ठाए व संजए ॥10॥ 224. तं ऐक्कमित्तु न पविसे न चिट्ठे चक्खुगोयरे । एगंतमवक्कमित्ता तत्थ चिटेज संजए । / 11 / / 225. वणीमगस्स वा तस्स दायगस्सुभयस्स वा । अप्पत्तियं सिया होज्जा लहुत्तं पवयणस्स वा । / 12 / / 226. पडिसेहिए व दिन्ने वा तओ तम्मि नियत्तिए । उवसंकमज्ज भत्तट्ठा पाणट्ठाए व स्ण्जे॥13॥ 227. उप्पलं पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चित्तं तं च संलुचिया दए । / 14 / / 228. तारिसं भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 15 ॥ 229. उप्पलं पउमं वा वि कुमुयं वा मगदंतियं । अन्नं वा पुप्फ सच्चित्तं तं च सम्मद्दिया दए ॥ 16 ॥ 230. तारिसं भत्त-पाणं तु संजयाण अकप्पियं । देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ 17 ॥ 231. सालुयं वा विरालियं कुमूप्पलनालियं । मुणालियं सासवनालियं उच्छुक्खंडं अनिव्वुडं ॥ 18॥232. तरुणगं वा पवालं रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरियस्स आमगं प्रिव्ज्जे॥19॥ 233. तरुणियं वा छेवाडिं आमियं भज्जियं सैं । देतियं पडियाइक्खे न मे कप्पइ तारिस्ण्॥20॥ 234. तहा कोलमणस्सिन्नं वेलुयं कासवनालियं । तिलप्पडगं नीमं आमगं परिवज्जए ॥ 21 ॥ 235. तहेव चाउलं पिढें वियर्ड वा तत्तनिव्वुडं । तिलपिट्ठ पूइपिन्नागं आमगं परिवज्जए । / 22 / / 236. कविट्ठ माउलिंगं च मूलगं मूलगत्तियं । आम असत्परिणयं मणसा वि न पत्थए । / 23 / / 237. तहेव फलमंथूणि बीयमंथूणि जान्निया। बिहेलगं पियालं च आमगं प्रिव्जे॥24॥ 238. समुदाणं चरे भिक्खू कुलं उच्चावयं स्या। नीयं कुमैक्कम्म ऊसढं नामधारए । / 25 / / 239. अदीणो वित्तिमेसेज्जा न विसीएज्ज प्ण्द्दिए। अमुच्छिओ भोयणम्मि मायन्ने एसणारए । / 26 / / 240. बहुं परघरे अस्थि विविहं खाइम-साइमं । न तत्थ पंडिओ कुप्पे इच्छा देज्ज परो न वा ॥ 27॥ 241. सयणाऽऽसण वत्थं वा भत्त-पाणं व संजए । अदेंतस्स न कुप्पेज्जा पच्चक्खे वि य दीसो॥28॥242. इत्थियं पुरिसंवा वि डहरं वा महल्लगं । वंदमाणं न जाएज्जा नो यणं फरुसं वे॥29॥243.जे न वंदे न से कुप्पे वंदिओ न समुक्कसे । एवमन्नेसमाणस्स सामण्णमणुचिट्ठई ॥30॥ 244. सिया एगइओ ल<< लोभेण विन्निगूही। मा मेयं दाइयं संतं दटूणं स्य्माये॥31॥ 245. अत्तट्ठगुरुओ लुद्धो बहुं पावं प्कुव्वी। दुत्तोसओ य से होइ नेव्वाणं च न ग्च्छी॥32॥ 246. सिया एगइओ ल<< विविहं पाण-भोयणं । भद्दगं भद्दगं भोच्चा विवण्णं विर्स्माह्रे॥33॥ 247. जाणंतु ता इमे समणा आययट्ठी अयं मुन्नी। संतुट्ठो सेवई पंतं लूहवित्ती सुतोसो॥34॥248. पूयणट्ठा जसोकामी मान्न्-स्म्मान्न्कामे। बहुं पसवई पावं मायासल्लं च कुव्वई ॥35॥ 249. सुरं वा मेरगं वा वि अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू जसं saarkkhmppnno॥36|| 250. piyAegaio तेणो न मे कोइ वियाणइ । तस्स पस्सह दोसाइं नियडिं च सुणेह मे ॥ 37 ॥ 251. वड्ढई सोडिया तस्स मायामोसं च भिक्खुन्नो। अयसो य अनिव्वाणं सययं च असाहुया ॥ 38 ॥ 252. निच्चुविग्गो जहा तेणो अत्तकम्मेहि दुम्मई । तारिसो मरणंते वि नाऽऽराहेइ संवरं ॥ 39 ॥ 253. आयरिए नाऽऽराहेइ समणे यावि तारिसो। गिहत्था वि णं गरहंति जेण जाणंति तारिसं ॥ 40॥ 254. एवं तु अगुणप्पेही गुणाणं च विव्ज्जे। तारिसो मरणंते वि नाऽऽराहेइ संवरं । / 41 / / 255. तवं कुव्वै मेहावी पणीयं वज्जए रसं । मज्ज-प्पमायविरओ तवस्सी ऐउक्क्सो॥42॥ 256. तस्स पस्सह कल्लाणं अणेगसाहुपूइयं । विउलं अत्थसंजुत्तं कित्तैस्सं सुणेह मे ॥ 43 ॥ 257. एवं तु गुणप्पेही अगुणाणं विव्ज्जे। तारिसो मरणंते वि आराहेइ संवरं ॥ 44॥258. आयरिए आराहेइ समणे यावि तारिसो। गिहत्था वि णं पूयंति जेण जाणंति तारिसं ॥ 45॥ 259. तवतेणे वैतेणे रूवतेणे य जे नरे। आयार-भावतेणे य कुव्वई देवकिब्बिसं ॥ 46 / / 260. लभ्रूण वि देवतं उववन्नो xeros श्री आगमगुणमजूषा - 1630 5555555$$OOR Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Le Le Le Wan Wan Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Gan Page #20 -------------------------------------------------------------------------- ________________ AGRO555555555555555 A am h ihari (42) दसवयालय (तैय मूलसुत्त) a.5.6 / u.2 [9] 555555555555555EOXOY OCWLe Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting FOSC devakibbise / तत्थावि से न याणाइ किं मे किच्चा इमं फलं ? ॥ 47॥261. तत्तो वि से चैत्ताणं लब्भिही एलमूयगं । नरयं तिरिक्खजोणिं वा बोही तत्थ सुदुल्लहा ॥ 48 ॥ 262. एयं च दोसं दटूणं नायपुत्तेण भासियं । अणुमायं पि मेहावी मायामोसं विव्ज्जे॥49॥ 263. सिक्खिऊण मिक्खेसणसोहिं संजयाण बुद्धाण स्गासे। तत्थ भिक्खु सुप्पणिहींदिए तिव्वलज्जगुणवं विहरेज्जासि ॥50॥त्ति बेमि । / |पिण्द्देस्न्नाए बीओ उद्देसओ समत्तो * ॥ piMDesaNa'jjhayaNaM समत्तं ॥ 5 ॥ ***6 छटुं धम्म-'त्थ-kAma'jjhayaNaM 264. नाण-दसणसंपन्नं संजमे य तवे रयं । गणिमागमसंपन्नं उज्जाणम्मि समोसढं ॥ 1 ॥ 265. रायणो, रायमच्चा य माहणा अदुव खत्तिया । पुच्छंति nihuya'ppANo कहं मे आयरगोयरो? ॥2॥ 266. तेसिं सो निहुओ दंतो स्व्व्भूय्सुहाव्हो। सिक्खाए सुसमाउत्तो आइक्खइ विय्क्ख्न्नो॥3॥ 267. हंदि ! धम्म-'त्थ-कामाणं निग्गंथाणं सुणेह मे। आयार-गोयरं भीमं सयलं दुरहिट्ठियं ॥ 4 ॥ 268. na'nnattha एरिसं वुतं जं लोए परमदुच्चरं । विश्लट्ठाणभाइस्स न भूयं न भ्विस्सी॥5॥269. सखुड्डग-वियत्ताणं वाहियाणं च जे गुणा । अखंड-फुडिया कायव्वा तं सुणेह जहा था॥6॥270. दस अट्ठ य ठाणीइं जाइं बालोऽसरज्झई । तत्थं अन्नयरे ठाणे निग्गंथत्ताओ भस्सई ॥ 7 ॥ 271. तत्थिमं पढमं ठाणं महावीरेण देसियं । अहिंसा निउणा दिट्ठा स्व्व्भूएसुस्ण्ज्मो॥8॥272. जावंति लोए पाणा तसा अदुव थावरा । तं जाणमजाणं वा न हणे नो वि घाये॥9॥273. सव्वजीवा वि इच्छंति जीविउंन म्रिज्जिउण्। तम्हा घाणवहं घोरं निग्गंथा वज्जयंति पां ॥ 10 ॥ 274. अप्पणट्ठा परट्ठा वा कोहा वा जै वा भया । हिंसगं न मुसं बूया नो वि अन्नं व्यावे॥11॥ 275. मुसावाओ य लोगम्मि सव्वसाहूहि ग्रिहिओ। अविस्साओ य भूयाणं तम्हा मोसं विवज्जए । 12 / / 276. चित्तमंतमचित्तं वा अप्पं वा जै वा बहुं । दंतसोहणमेत्तं पि ओग्गहं सि अजाइया ॥ 13 ॥ 277. तं अप्पणा न गेण्हंति नो वि गेण्हावए परं । अन्नं वा गेण्हमाणं पि नाणुजाणंति संजया ॥ 14 ॥ 278. अबंभचरियं घोरं पमायं दुरहिट्ठियं । नाऽऽयरंति मुणी लोए भेयाय्य्न्न्व्ज्जिन्नो॥15॥ 279. मूलमेयमहम्मस्स महादोसमुस्सयं । तम्हा मेहुणसंसगं निग्गंथा वज्जयंति णं । / 16 / / 280. विडमुब्भेइमं लोणं तेल्लं सप्पिं च फाणियं । न ते सन्निहिमिच्छंति नाय्पुत्त्वोर्या॥17॥ 281. lobhassesa'NuphAso मन्ने अन्नयरामवि । जे सिया सन्निही कामे गिही, पव्वइए न्से॥18॥282. जं पिवत्थं व पायं वा कंबलं पायपुछणं । तं पि संजम-लज्जट्ठा धारेति परिहरेति य । / 19 / / 283. न सो परिग्गहो वुत्तो नायपुत्तेण ताइन्ना। मुच्छा परिग्गहो वुत्तो ई वुत्तं महेसिणा ॥ 20॥ 284. सव्वत्थुवहिणा बुद्धा संरक्खणपरिग्गहे । अवि अप्पणो वि देहम्मि नाऽऽयरंति ममाझ्यं । / 21 / / 285. अहो ! निच्चं तवोकम्मं सव्वबुद्धेहि वणियं । जाय लज्जासमा वित्ती एगभत्तं च भोयणं । / 22 / / संतिमे सुहमा पाणा तसा अदुव थावरा । जाइं राओ अपासंतो कहमेसणियं चरे? ॥ 23॥ 287. उदओल्लं बीयसंसत्तं पाणा निव्वडिया म्हिण्। दिया ताई विवज्जेज्जा राओ तत्थ कह चरे ? ॥ 24॥ 288. एयं च दोसं दद्रूणं नायपुत्तेण भासियं । सव्वाहारं न भुजंति निग्गंथा राइभोयणं ॥ 25॥ 289. पुढविकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ 26 / / 290. पुढविकायं विहिंसंतो हिंसई तु त्द्स्सिए। तसेय विविहे पाणे चक्खुसे य अचक्खुसे॥27॥291. तम्हा एयं वियाणित्ता दोसं दोग्गइवड्ढणं । पुढविकायसमारंभ जावज्जीवाए वज्जए॥28॥ 292. आउकायं न हिंसति मणसा वयस काय्सा। तिविहेण करणजोएण संजया सुसमाहिया । / 29॥ 293. आउकायं विहिसंतो हिंसई उ तदस्सिए । तसे य विविहे पाणे चक्खुसे य अच्क्खुसे॥30॥ 294. तम्हा एयं वियाणित्ता दोसं दोग्गइवड्ढणं । आउकायसमारंभं जावजीवाए व्ज्जे॥31॥ 295. जायतेयं न इच्छंति पावगं ज्लित्ते। तिक्खमन्नयरं सत्थं सव्वओ वि दुरासयं ॥ 32 / / 296. पाईणं पडिणं वा वि उड्डे अन्नुदिसाम्वि। अहे दाहिणाओ वा वि दहे उत्तरओ वि य ॥ 33 ॥ 297. भूयाणं एसमाघाओ हव्ववाहो, न स्ण्सो। तं पईव-पयावट्ठा संजया किंचि नाऽऽरभे ॥ 34 ॥ 298. तम्हा एयं वियाणित्ता दोसं क है दोग्गइवड्डणं । तेउकायसमारंभं जावज्जीवाए व्ज्जे।35॥ 299. अनिलस्स समारंभ बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेयं नेयं ताईहि सेवियं ॥ 36 / / 300. तालियंटेण पत्तेण साहाविहुयणेण वा । न ते वीइउमिच्छंति वीयावेऊण वा प्र्ण्॥37॥ 301.जं पि वत्थं व पायं वा कंबलं पायपुंछणं । न ते वायमुईरंति जयं परिहरंति C%Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming For Prvate & Personal Use Only in Education International 2010_03 o vaa - -. -.-. -.-.-. m -.-. -. -.-. - - - - - - - - - - - - - Page #21 -------------------------------------------------------------------------- ________________ Ro5555555555555Wan (2) dasaveyAliyaM (taiya mUlasutta) a. 6,7 [10] 55555555555555550xot MOKOLe Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Le Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le %Le Le Le y||38|| 302. तम्हा एयं वियाणित्ता दोसं दोग्गइवड्डणं । वाउकायसमारंभं जावज्जीवाए व्ज्जे॥39॥ 303. वणस्सैंन हिंसंति मणसा वयसा काय्सा। तिविहेण केरणजोएण संजया सुसमाहिया ॥40॥ 304. वणस्सैं विहिंसंतो हिंसई उ तदस्सिए । तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥41॥ 305. तम्हा एयं वियाणित्ता दोसं दोग्गइवड्डणं । वणस्सइसमारंभं जावज्जीवाए व्ज्जे॥42॥ 306. तसकायं न हिंसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ 43 ॥ 307. तसकायं विहिंसंतो हिंसई उ त्द्स्सिए। तसेय विविहे पाणे चक्खुसे य अच्क्खुसे॥44॥ 308. तम्हा एयं वियाणित्ता दोसं दोग्गइवटुंणं । तसकायसमारंभं जावज्जीवाए व्ज्जे॥45॥ 309. जाई cattAri'bhojjAiM इसिणाऽऽहारमाइणि । ताई तु विवज्जेंतो संजमं अन्नुपाले॥46॥ 310. पिंडं सेज्जं च वत्थं च चउत्थं पायमेव य । अकप्पियं न इच्छेज्जा पडिग्गाहेज्ज कप्पियं । / 47॥ 311. जे नियागं ममायंति कीयमुद्देसियाऽऽहडं । वहं ते समणुजाणंति ई वुत्तं महेसिणा ॥ 48 ॥ 312. तम्हा असण-पाणाई कीयमुद्देसियाऽऽहडं । वज्जयंति ठियप्पाणो निग्गंथा ध्म्म्जीविन्नो॥49॥ 313. कंसेसु कंसपाएसु कुंडमोएसु वा पुन्नो। भुंजतो असण-पाणाई आयारा प्रिभ्स्सी॥50॥ 314. सीओदगसमारंभे मत्तधोयणछड्डणे । जाइं छण्णंति भूयाई सो तत्थ दिट्ठो अस्ण्ज्मो॥51॥ 315. पच्छाकम्मं पुरेकम्मं सिया तत्थ न कप्पई । एयमटुं न भुंजंति निग्गंथा गिहिभायणे । / 52 / / 316. आसंदी-पलियंकेसु मंच-मासालएसु वा । आणायरियमज्जाणं आसइत्तु सइत्तु वा ॥ 53 ॥ 317. नाऽऽसंदी-पलियंकेसुन निसेज्जा न पीद्धे। निग्गंथाऽपडिलेहाए बुद्धवुत्तमहिट्ठगा ॥ 54 ॥ 318. गंभीरविजया एए पाणा दुप्प्द्दिलेह्गा। आसंदी पलियंको य एयमढें विवज्ञिया ॥ 55 / / 319. गोयरग्गपविट्ठस्स निसेज्जा जस्स कप्पई । इमेरिसमणायारं आवज्जइ अबोहियं । / 56 / / 320. विवत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपडिग्घाओ पडिकोहो य अगारिणं ॥ 57 / / 321. अगुत्ती बंभचेरस्स इत्थीओ यावि संकणं । कुसीलवडणं ठाणं दूरओ प्रिव्ज्जे॥58॥ 322. तिण्हमनकनयरागस्स निसेज्जा जस्स कप्पई । जराए अभिभूयस्स वाहियस्स तवस्सिणो ॥ 59 / / 323. वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वोक्कंतो होइ आयारो जढो हवै स्ण्ज्मो॥60॥ 324. संतिमे सुहुमा पाणा घसासु भिलुगासु य । जे उ भिक्खू सिणायंतो वियडेणुप्पिलावए ॥ 61 ॥ 325. तम्हा ते न सिणायंति सीएण उसिणेण वा। जावज्जीवं वयं घोरं असिणाणमहिट्ठगा ॥ 62 / / 326. सिणाणं अदुवा कक्कं लोद्धं पउमगाणि y। गायस्सुव्वट्टणट्ठाए नाऽसरंति कयाइ वि॥63॥ 327. नगिणस्स वा वि मुंडस्स दीहरोम-नहंसिणो । मेहुणा उवसंतस्स किं विभूसाए कारियं ? ॥ 64॥ 328. विभूसावत्तियं भिक्खू कम्मं बंधै चिक्कणं । संसारसायरे घोरे जेणं पडै दुरुत्तरे ॥ 65 ॥ 329. विभूसावत्तियं चेयं बुद्धा मन्नति तारिस्ण्। सावज्जबहुलं चेयं नेयं ताईहि सेवियं । / 66 / / 330. खवेति अप्पाणममोहदंसिणो तवे रया संजमे अज्जवे गुन्ने। धुणंति पावाइं पुरेकडाई नवाई पावाई न ते करेति ॥ 67॥ 331. सओवसंता अममा अकिंचणा सविज्जविज्जाणुगया जसंसिणो । ऊप्पसन्ने विमले व चंदिमे सिद्धिं विमाणाई उति ताइणो ॥ 68 ॥ त्ति बेमि ॥ ॥ धम्म-'त्थ-kAma'jjhayaNaM छठे समत्तं ॥ 6 ॥ *** 7 सत्तमं वक्कसुद्धिअज्झयणं 332. चउण्हं खलु भासाणं परिसंखाय पन्नवं । दोण्हं तु विणयं सिक्खे दो न भासेज सव्वसो ॥ 1 ॥ 333. जा य सच्चा अवत्तव्वा सच्चामोसा य जा मुसा । जा य buddhehi'NAinnA न तं भासेज्ज पण्णवं ॥ 2 ॥ 334. असच्चमोसं सच्चं च अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं गिरं भासेज पण्णवं । / 3 / / 335. एयं च अट्ठमन्नं वा जंतुनामेइ सासयं । स भासं सच्चमोसं पितं पि धीरो विव्ज्जे॥4॥ 336. वितहं पितहामुत्ति जं गिरं भासए न्रो। तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वे|?॥5॥ 337. तम्हा गच्छामो वक्खामो अमुगं वा णे भविस्सई । अहं वा णं करिस्सामि एसो वाणं करिस्सई । / 6 / / 338. एवमाई उजा भासा एसकालम्मि स्ण्किया। संपयाईयमढे वा तं पि धीरो विवज्जए ।7॥ 339. अईयम्मि य कालम्मी प्च्चुप्प्न्न्म्न्नागे। जमहू~ तु जाणेज्जा 'एवमेयं' ति नो वए । / 8 / / 340. अईयम्मि य कालम्मि प्च्चुप्प्न्न्म्न्नागे। जत्थ संका भवे तं तु 'एवमेयं' ति नो वे॥9॥ 341. अईयम्मि य म कालम्मि प्च्चुप्प्न्न्म्न्नागे। निस्संकियं भवे जंतु 'एवमेयं' ति निद्दिसे ॥ 10 ॥ 342. तहेव फरुसा भासा गुरुभूओवघाइणी । सच्चा वि सान वत्तव्वा जओ पावस्स Ming Ming Ming Ming Ming Ming Ming Ming Si Le Li Li Li Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Yu Le Ming Li Le Le Ting Ting Ting Ting Ting Ting Ting Ting 2G FOR MO:05555555555555555555555 श्री आगमगुणमंजूषा - 1632555555555555555555555555551STOR Page #22 -------------------------------------------------------------------------- ________________ (42) दसवेयालियं (तैयं मूलसुत्तं) a. 7 [11] आगमो ॥11॥ 343. तहेव काणं 'काणे' त्ति पंडगं 'पंडगे' त्ति वा । वाहियं वा वि 'रोगि' त्ति तेणं 'चोरे' त्ति नो वए ॥12॥ 344. एएन्त्रेण अद्वेण परो जेणुवहम्मई । आयारभावदोसण्णू ण तं भासेज्ज पण्णवं ॥ 13 ॥ 345. तहेव 'होले' 'गोले' त्ति 'साणे' वा 'वसुले' त्तिय । 'दमए' 'दूहए' वा वि न तं भासेज्ज पण्णवं ॥ 14 ॥ 346. अज्जिए पनि वा वि अम्मो माउसिय त्ति वा । पिउस्सिए भाइणेज्ज त्ति धूए नत्तुणिए त्तिय ॥ 15 ॥ 347. हले हले त्ति अन्ने त्ति भट्टे सामिणि गोमिणि । होले गोले वसुले त्ति इत्थियं नेवमालवे ॥ 16 ॥ 348. नामधेज्जेण णं बूया इत्थीगोत्तेण वा पुणो । जहारिहमभिगिज्झ आलवेज्ज लवेज्ज वा ॥ 17 ॥ 349. अज्जए पज्जए वा वि प्पो चुल्ल पिउत्तिय । माउला भाइणेज्ज त्ति पुत्ते णत्तुणिय त्तिय ॥ 18 ॥ / 350. हे हो हले त्ति अन्ने त्ति भट्टा सामिय गोमिय । होल गोल वसुल त्ति पुरिसं नेवमालवे ॥ 19 ॥ 351. नामधेज्जेण णं बूया पुरिसगोत्तेण वा पुणो । जहारिहमभिगिज्झ आलवेज्ज लवेज्ज वा ॥ 20 ॥ 352. पंचिदियाण पाणाणं एस इत्थी अयं पुमं । जाव विजाना ताव जाइ त्ति आलवे ॥ 21 ॥ 353. तहेव मणुसं पसुं पक्खिं वा वि सरीसिवं । थूले पमेइले वज्झे पाइने त्ति य नो वए ॥ 22 ॥ 354. परिवूढे त्तिणं बूया बूया उवचिए त्ति य । संजए पीणिए वा वि महाकाए त्ति आलवे ॥23॥ 355. तहेव गाओ दुज्झाओ दम्मा गोरहग त्ति य । वाहिमा रहजोग्ग त्ति नेवं भासेज्ज पण्णवं । / 24 / / 356. जुवंगवे त्ति णं बूया धेणुं रसदय त्ति य । रहस्से महल्लए वा वि वए संवहणे त्ति य ॥ 25 ॥ 357. तहेव गंतुमुज्जाणं पव्वयाणि वणाणि य । रुक्खा महल्ल पेहा नेवं भासेज्ञ पण्णवं ॥ 26 ॥ 358. अलं पासायखंभाणं तोरणाण गिहाण y। फलिह-'ग्गल नावाणं अलं उदगदोणिणं ॥27॥ 359. पीढए चंगबेरे य नंगले मैयं सिया । जंतलट्ठी व नाभी वा गंडिया व अलं सिया ॥ 28 ॥ 360. आसणं सयणं जाणं होज्जा वा किंचुवस्सए । भूओवघाइणिं भासं नेवं भासेज्ज पण्णवं ॥ 29 ॥ 361. तहेव गंतुमुज्जाणं पव्वयाणि वणाणि य । रुक्खा महल्ल पेहाए एवं भासेज्जा पण्णवं ॥30॥ 362. जाइमंता इमे रुक्खा दीहवट्टा महालया । पयायसाला विडिमा ए दरिसणि त्ति य । 363. तहा फलाई पक्काई पायखज्जाइं नो वे। वेलोइयाइं टालाई वेहिमाइं ति नो वए ॥32॥ 364. असंथडा इमे अंबा बहुनिव्वड्डिमाफला । वज्जा बहुसंभूया भूयरूव त्ति वा पुणो ॥33॥ 365. तहोसहीओ पक्काओ नीलियाओ छवी इ य । लाइमा भज्जिमाओ त्ति पिहुखज्ज ति नो वए ॥34॥ 366. विरूढा बहुसंभूया थिरा ऊसढा वि य । गब्भियाओ पसूयाओ ससाराओ त्ति आलवे ॥35॥ 367. तहेव संखडि नच्चा किच्चं कज्जं ति नो वे। तेणगं वा विवज्झेत्ति सुतित्थे त्ति य आवगा ॥ 36 ॥ 368. संखडिं संखडिं बूया पणियद्वं ति तेणगं । बहुसमाणि तित्थाणि आवगाणं वियागरे ॥37॥ 369. तहा नईओ पुण्णाओ कायतिन त्ति नो वे। नांवाहिं तारिमाओ त्ति पाणिपेज्ज त्ति नो वए ॥38॥ 370. बहुवाहडा अगाहा बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा यावि एवं भासेज्ञा पण्णवं ॥ 39 ॥ 371. तहेव सावज्जं जोगं parassa'TThAe निट्टियं । कीरमाणं ति वा णच्चा सावज्जं नाऽऽलवे मुणी ॥40॥ 372. सुकडे त्ति सुपक्के त्ति सुछिन्ने सुहडे म्द्दे। सुनिट्ठिए सुलट्ठे त्ति सावज्जं वज्जए मुणी ॥ 41 ॥ 373. पयत्तपक्के त्ति व पक्कमालवे, पयत्तछिन्ने त्ति व छिन्न्माल्वे। पवत्तलठ्ठे त्ति व कम्महेउयं, पहारगाढे त्ति व गाढमालवे ॥42॥ 374. सव्वुक्कस्सं परग्धं वा औलं नत्थि एरिसं । अचक्कियमवत्तव्वं अचियतं चेव णो वए ॥ 43 ॥ 375. सव्वमेयं वैस्सामि सव्वमेयं ति नो वए । अणुवीइ सव्वं सव्वत्थ एवं भासेज्ज पण्णवं ॥44 ॥ 376. सुक्कीयं वा सुविक्कीयं अकेज्जं केज्जमेव वा । इमं गेह, इमं मंच पणियं नो वियागरे ॥ 45 ॥ 377. प्रवाह वा ए व विक्कए वि वा । पणियट्ठे समुप्पन्ने अणवज्जं वियागरे ॥46 ॥ 378. तहेवाऽसंजयं धीरो आस एहि करेहि वा । सय चिट्ठ वयाहि त्ति नेवं भासेज्ज पण्णवं ॥ 47 ॥ / 379. बहवे इमे असाहू लोए वुच्वंति साहुणो । न लवे असाहुं साहुं ति साहु साहुं ति आलवे ॥48॥ 380. णाण- दंसणसंपन्नं संजमे य तवे रयं । एवंगुणसमाउत्तं संजयं साहुमालवे ॥ 49 ॥ 381. देवाणं मणुयाणं च तिरियाणं च वुग्घे। अमुयाण जओ हौ, मा वा हौ त्ति नो वए ॥ 50 ॥ 382. वाओ वुद्धं व सीउण्हं खेमं धायं सिवं ति वा । पया णु होज्ञ एयाणि ? मा वा हौ त्ति नो वए ॥ 51 ॥ 383. तहेव मेहं व नहं व माणवं न देवदेव त्ति गिरं वएना । समुच्छिए उन्न वा ओदेवज्जा वा 'वुट्ठे बलाहए' त्ति ॥ 52 ॥ 384. 'अंतलिक्खे' त्तिणं बूया, 'गुज्झाणुचरियं' तिय । रिद्धिमंतं नरं दिस्स 'रिद्धिमंत' ति आलवे ॥ 53 ॥ 385. तहेव सावज्जणुमोयणी गिरा ओहरिणी जा य परोवघाइणी । से कोह लोह भयसा व माणवो न हासमाणो वि गिरं वएज्जा ॥ 54 ॥ / 386. स-वक्कसुद्धिं समुपेहिया मुणी MORE श्री आगमगुणमंजूषा - 1633 XOXO 107 Page #23 -------------------------------------------------------------------------- ________________ OKS55555555555 (42) दसवेयालियं (तैय मूलसुन) a. 7.8 ___[12] bLi Li Bu Bu Bu Bu Bu 5555552.0L OTOLe Le Le Le Le Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting F6CM गिरं च दुटुं परिवज्जए स्या। मियं adu8 अणुवीई भासए सयाण मज्झे लहई पसंसणं ॥ 55 ॥ 387. भासाए दोसे य गुणे य जाणिया तीसे य दुट्ठाए विवज्जए स्या। छसुसंजए सामणिए सया जए वएज्ज बुद्धे हियमाणुलोमियं । / 56 / / 388. परिक्खभासी सुसमाहींदिए चउक्कसायावगए अन्निस्सिए। स निद्भुणे धुण्णमलं पुरेकडं आराहए लोगमिणं तहा परं ॥ 57॥ ति बेमि ॥ * ॥ वक्कसुद्धिअज्झयणं सत्तमं समत्तं ॥ 7 ॥ *** 8 अट्ठमं आयारप्पणिहिअज्झयण *** 389. आयारपणिहि लद्धं जहा कायव्व भिक्खुन्ना। तं भे उदाहरिस्सामि आणुकुव्विं सुणेह मे ॥ 1 ॥ 390. पुद्ध्विद्गगान्निमारुय्त्न्न्रुक्ख्स्बीय्गा। तसा य पाणा जीव त्ति ई वुत्तं महेसिणा । / 2 / / 391. तेसिं अच्छणजोएण निच्चं होयव्वयं सया । मणसा कायवक्केण एवं भवै संजए । / 3 / / 392. पुढविं भित्तिं सिलं लेखें नेव भिदे न संलिहे । तिविहेण करणजोएण संजए सुसमाहिए ॥4॥ 393. सुद्धपुढवीए न निसिए ससरक्खम्मि य आसणे । पमज्जित्तु निसीएज्जा जाणित्तु जाइयोग्गहं । / 5 / / 394. सीओदगं न सेवेज्ञा सिला वुटुं हिमाणि य । उसिणोदगं तत्तफसुयं पडिगाहेज स्ण्जे॥6॥ 395. उदओल्लं अप्पणो कायं नेव पुंछे न संलिहे । समुप्पेह तहाभूयं नो णं संघट्टए मुणी ॥ 7 ॥ 396. इंगालं अगणिं अच्चिं अलायं वा सजोइयं । न उजेज्जा न घट्टेज्जा नो णं निव्वावए मुणी ॥ 8 ॥ 397. तालियंटेण पत्तेण साहविहुयणेण वा । न वीएज्ज अप्पणो कायं बाहिरं वा वि पोग्गलं । / 9 / / 398. तणरुक्खं न छिदेज्जा फलं मूलं व कस्सइ । आमगं विविहं बीयं मणसा वि न पत्थए । / 10 ॥ 399. गहणेसु न चिट्ठज्जा बीएसु हरिएसु वा । उदगम्मि तहा निच्चं उत्तिंग-पणगेसु वा । / 11 / / 400. तसे पाणे न हिंसेज्जा वाया अदुव कम्मुणा । उवरओ सव्वभूएसु पासेज विविहं जगं ॥ 12 / / 401. अट्ठ सुहुमाइं पेहाए जाई जाणित्तु संजए । दयाहिगारी भूएसु आस चिट्ठ सएहि वा॥13॥ 402. कयराइं अट्ठ सुहुमाइं ? जाई पुच्छेज्ज स्ण्जे। इमाई ताई मेहावी आइक्खेज वियक्खणे ॥ 14॥403. सिणेहं 1 पुप्फसुहुमं 2 च पाणुत्तिंग 3-4 तहेव य । पणगं 5 बीय 6 हरियं 7 च अंडसुहुमं 8 च अट्ठमं । / 15 / / 404. एवमेयाणि जाणित्ता सव्वभावेण स्ण्जे। अप्पमत्ते जए निच्चं सव्विंदियसमाहिए । / 16 / / 405. धुवं च पडिलेहेज्जा जोगसा पाय-कंबलं । सेज्जमुच्चारभूमिं च संथारं अदुवाऽऽसणं । / 17 / / 406. उच्चारं पासवणं खेलं सिंघाण जल्लियं । फासुयं पडिलेहित्ता परिठ्ठावेज्ज स्ण्जे॥18॥ 407. पविसित्तु परागारं पाणट्ठा भोयणस्स वा । जयं चिट्टे, मियं भासे, न य रूवेसु मणं करे॥19॥ 408. बहुं सुणेइ कण्णहिं बहुं अच्छीहिं pecchi। na ya dilR सुयं सव्वं भिक्खू अक्खाउमरिहै । / 20 / / 409. सुयं वा जै वा दिटुं न लवेजोवघाइयं । न य केणै उवाएणं गिहिजोगं समायरे ॥ 21 ॥ 410. निट्ठाणं रसनिज्जूढं भद्दगं पावगं ति वा। पुट्ठो वा अपुट्ठो वा लाभालाभं न निद्दिसे॥22॥ 411.नय भोयणम्मि गिद्धो चरे उंछं अय्ण्पिरो। अफासुयं न भुजेज्जा कीयमुद्देसियाऽऽहडं ॥ 23 / / 412. सन्निहिं च न कुव्वेज्जा अणुमायं पि स्ण्जे। मुहाजीवी असंबद्धे हवेज्ज ज्ग्निस्सिए॥24॥ 413. लहवित्ती सुसंतुढे अप्पिच्छे सुहरे सिया। आसुरत्तं न गच्छेज्जा सोच्चाणं जिणासासणं ॥ 25 ॥ 414. कण्णसोक्खेहिं सद्देहिं पेमं नाभिनिवेसए । दारुणं कक्कसं फासं काएण अहियासए ॥ 26 ॥ 415. खुहं पिवासं दुस्सेज्जं सीउण्हं अरई भयं । अहियासे अव्वहिओ देहे दुक्खं महाफलं ॥ 27 ॥ 416. अत्थंगयम्मि आइच्चे पुरत्था य अन्नुग्गे। आहारमैयं सव्वं मणसा वि न पत्थए ।28॥ 417. अतितिणे अचवले अप्पभासी मियासणे । हवेज्ज उयरे दंते थोवं लद्धं न खिसए । / 29 / / 418. न बाहिरं परिभवे अत्ताणं न स्मुक्क्से। सुयलाभे न मज्ञेज्जा जच्चा तवसि बुद्धिए ॥ 30॥ 419. से जाणमजाणं वा कट्ट आहम्मियं पयं । संवरे खिप्पमप्पाणं बीयं तं न समायरे ॥ 31 ॥ 420. अणायारं परक्कम्म नेव गृहे, न निण्हवे । सुई सया वियडभावे असंसत्ते जींदिए ॥ 32 ॥ 421. अमोहं वयणं कुज्जा आयरियस्स महप्पणो । तं परिगिज्झ वायाए कम्मुणा उव्वाये॥33॥ 422. अधुवं जीवियं नच्चा सिद्धिमग्गं वियान्निया। विणियट्टेज भोगेसु, आउं परिमियमप्पणो ॥34॥ बलं थामं च पेहाए सद्धामारोग्गमप्पणो । खेत्तं कालं च ॥ विण्णाय taha'ppANaM निजुण्जे॥ 423. जरा जाव न पीलई वाही जाव न वड्ढणं । जाविदिया न हायंति ताव धम्म स्माय्रे॥35॥ 424. कोहं माणं च मायं च लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ इच्छंतो हियमप्पणो ॥ 36 / / 425. कोहो पीइं पणासेइ, माणो विन्न्य्नासान्नो। माया मित्ताणि नासेइ, लोभो सव्वविणासणो O2ONian Li Li Ming Li Li Ming Ming Ming Ming Ming Ming Ming Ming Ming Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Ting Ting Ting Ting Ting Ting Ting 2LN FACEB OLLA Only OnEducation International 2010_03 MOY0555555555555555555555 श्री आगमगुणमंजूषा - 1634 5455555555555555555555555GIOR Page #24 -------------------------------------------------------------------------- ________________ KOR95$$$$$$$$$5 (42) दसवेयालियं (तैयं मूलसुत्त) a.8,9/ u.1 [13] 155555555555 ओ g ॥ 37 ॥ 426. उवसमेण हणे कोहं, माणं महवया जिणे । मायं ca'jjavabhAveNa, लोभं संतोसओ जिणे ॥ 38 ॥ 427. कोहो य माणो य अणिग्गहीया माया य लोभो य प्व्द्द्द्द्मान्ना। चत्तारि एए कसिणा कसाया सिंचंति मूलाइं पुणब्भवस्स ॥ 39 ॥ 428. राइणिएसु विणयं पौंजे, धुवसीलयं सययं न हावएज्जा । कुम्मो व्ब अल्लीणपलीणगुत्तो परकमेज्जा तव-संजमम्मि ॥ 40 ॥ 429. निदं च न बहुमन्नेज्जा, सप्पहासं विव्ज्जे। मिहोकहाहिं न रमे, सज्झायम्मि रओ सया ॥ 41 ॥ 430. जोगं च समणधम्मम्मि जुंजे अणलसो धुवं । जुत्तो य समणधम्मम्मि अह्र लहै अणुत्तरं ॥ 42 ॥ 431. इहलोग-पारत्तहियं जेणं गच्छइ सोग्गई । बहुसुयं पज्जुवासेज्जा, pucchejja'tthaviNicchayaM / / 43|| 432. हत्थं पायं च कायं च पणिहाय जीण्दिए। अल्लीणगुत्तो निसिए सगासे गुरुणो मुन्नी॥44॥ 433. न पक्खओ न पुरओ नेव किच्चाण पित्त्त्थो। न य ऊरुं समासेज्जा चिद्वेज्ञा गुरुन्न्ण्तिए।45॥ 434. अपुच्छिओ न भासेज्जा भासमाणस्स अण्त्रा। पिट्ठमंसं न खाएज्जा, मायामोसं विवज्जए ॥ 46 ॥ 435. अप्पत्तियं जेण सिया, आसु कुप्पेज्ज वा परो । सव्वसो तं न भासेज्जा भासं अहियगामिणिं ॥ 47 ॥ 436. di8 मियं असंदिद्धं पडिपुण्णं वियं जिय्। अयंपिर-मणुव्विग्गं भासं निसिर अत्तवं ॥ 48 ॥ 437. आयारपण्णत्तिधरं दिट्ठिवायमहिज्जगं । वैविक्खलियं णच्चा न तं उवहसे मुणी ॥ 49 ॥ 438. नक्खत्तं सुमिणं जोगं निमित्तं मंतभेसज । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥ 50 ॥ 439. अन्नद्रं पगडं लेणं भएज्ञ सयणा-'ऽसणं । उच्चारभुमिसंपन्न इत्थीपसुविविज्जियं ॥ 51 ॥ 440. विवित्ता य भवे सेज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहि संथवं ॥ 52 / / 441. जहा कुक्कुडपोयस्स निच्चं कुललओ भयं । एवं खु बंभयारिस्स इत्थीविग्गहओ भयं ॥ 53 / / 442. चित्तभित्तिन निज्झाए, नारिं वा सुअलंकियं । भक्खरं पिव दखूणं दिट्टि प्द्दिस्माह्रे॥54॥ 443. हत्थ-पायपडिच्छिन्नं कण्ण-नासविगप्पियं । अविवाससैं नारिं बंभयारी विव्जे॥55॥ 444. विभूसा इत्थिसंसग्गी पणीयरसभोयणं । narassa'ttagavesissa विसं तालौडं जहा । / 56 / / 445. अंग-पच्चंगसंठाणं चारुल्लविय-पेहियं । इत्थीणं तं न निज्झाए कामरागविवड्डणं ॥ 57॥ 446. विसएसु मणुण्णेसुं पेमं नाभिनिवेसे। अणिच्चं तेसिं विण्णाय परिणामं पोग्गलाण y॥58॥ 447. पोग्गलाण परीणामं तेसिं णच्चा जहा था। विणीयतण्हो विहरे सीईभूएण अप्पणा ॥ 59 / / 448. जाए सद्धाए निक्खंतो परियायट्ठाणमुत्तमं । तमेव अणुपालेज्जा गुणे आय्रिय्स्म्मे॥60॥ 449. तवं चिमं संजमजोगयं च सज्झायजोगं च सया अहित्त्त्थे। सूरे व सेणाए समत्तमाउहे अलमप्पणो होइ अलं प्रेसिण्॥61॥ 450. सज्झाय-सज्झाणरयस्स ताइणो अपावभावस्स tave ryss। विसुज्झई जं से मलं पुरकडं समीरियं रुप्पमलं व जोइणा ॥ 62 / / 451. से तारिसे दुक्खसहे जींदिए सुएण जुत्ते अममे अकिंचणे । विरायै कम्मघणम्मि अवगए kasiNa'bbhapuDAvagame vcNdim||63|| tti bemi||आयार्प्प्न्निहिअज्झ्य्न्न्ण् अट्ठमंसमत्तं ॥ 8 ॥ 9 नवमं विणयसमाहिअज्झयणं पढमो उद्देसो *** 452. थंभा व कोहा व मय-प्पमाया गुरुस्सगासे विणयं न सिक्खे । सो चेव ऊ तस्स अभूइभावो फलं व कीयस्स वहाय होइ॥1॥ 453. जे यावि मंदे त्ति गुरूं वीत्ता डहरे इमे अप्पसुए त्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा करति आसायण ते गुरूणं । / 2 / / 454. पगईए मंदा वि भवंति एगे डहरा वि य जे सुय-बुद्धोववेया । आयारमंता गुण-सुट्ठियप्पा जे हीलिया सिहिरिव भास कुज्जा ॥ 3॥ 455. जे यावि नागं डहरे त्ति नच्चा आसायए से अहियाय होइ । एवाऽऽयरियं पि हु हीलयंतो नियच्छइ जाइपहं खुमंदे ॥ 4 ॥ आसीविसो यावि परं सुरुट्ठो किं जीयनासाओ परं नु कुज्जा ? | आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो॥5॥ 457. जो पावगं जलियमवेक्कमज्जा हासीविसं वा वि हु कोवएज्जा । जो वा विसं खायै जीवियट्ठी एसोवमाऽऽसायणया गुरूणं ॥ 6 ॥ 458. सिया हु से पावय नो डहेज्जा आसीविसो वा कुविओ न भक्खे । सिया विसं हालहलं न मारे न यावि मोक्खो गुरुहीलणाए । / 7 / / 459. जो पव्वयं सिरसा भेत्तुमिच्छे सुत्तं व सीहं OM प्द्दिबोहेजा। जो वा दए सत्तिअग्गे पहारं एसोवमाऽऽसायणया गुरूणं । / 8 / / 460. सिया हु सीसेण गिरि पि भिदे सिया हु सीहो कुविओ न भ्क्खे। सिया न भिदेज वसत्तिअग्गंन यावि मोक्खो गुरुहील्न्नाए॥9॥ 461. आयरियपाया पुण अप्पसन्ना अबोहि आसायण नत्थि मोक्खो। तम्हा अणाबाहसुहाभिकखी गुरुप्पसायाभिमुहो 69Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting 2O V . - Hero####555555555555555555 श्री आगमगुणमंजूषा - 1635 ]555555555555555555555555LOR Page #25 -------------------------------------------------------------------------- ________________ (42) दसवेयालियं (तैयं मूलसुतं) a. 9 / u. 1,2,3 प्र रमेज्जा ॥10॥ 462. जहा'' हियग्गी जलणं nama'se नाणाहुईमंतपयाभिसित्तं । एवाऽऽयरियं उवचिट्ठएज्जा अणतंणाणोवगओ वि संतो ॥ 11 ॥ 463. जस्संतिए धम्मपयाई सिक्खे तस्संतिए वेणइयं पौंजे । सक्कारए सिरसा पंजलीओ कायग्गिरा भो ! मणसा य निच्वं ॥ 12 ॥ 464. लज्जा दया संजमबंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे मे गुरु सययमणुसासयति ते हं गुरू सययं पूययामि ॥ 13 ॥ 465. जहा निसंते tavaNa'ccimAlI पभासइ केवल भारहं तु । एवाऽऽयरिओ सुयसील - बुद्धि विरायई सुरमज्झे व इंदो ॥ 14 ॥ 466. जहा ससी कोमुइजोगजुत्ते नक्खत्त-तारागणपरिवुडप्पा । खे सोहई विमले अब्भमुक्के एवं गणी सोहै भिक्खुमज्झे ॥ 15 ॥ 467. महागरा आयरिया महेसी समाहिजोगे सुय-सील-बुद्धिए । संपाविउकामे अणुत्तराई आराहए तोसए धम्मकामी । / 16 / / 468. सोच्चाण महावि सुभासियाई सुस्सए आयरिएऽप्पमत्तो । आराहइत्ताण गुणो अणेगे से पावई सिद्धिमणुत्तरं ति बेमि ॥17॥ ॥ विणयसमाहीए पढमो उद्देस स्म्त्तो॥9.1॥ विणयसमाहीए बीओ उद्देसो 469. मूलाओ खंधप्पभवो दुमस्स खंधाओ पच्छा समुवेति साला । साहप्पसाहा विरुहंति पत्ता तओ से पुप्फं च फलं रसो य ॥ 1 ॥ 470. एवं धम्मस्स विणओ मूलं, परमो से मोक्खो । जेण कित्तिं सुयं सग्धं निस्सेसं चाभिगच्छई ॥2॥ 471. जे य चंडे मिए थद्धे दुव्वाई नियडीसढे । वुब्भई से अविणीयप्पा कट्टं सोयगयं जहा ॥ 3 ॥ 472. विणयं पि जो उवाएण चोइओ कुप्पई नरो । दिव्वं सो सिरिमेज्जंति दंडेण पडिसेहए ॥ 4 ॥ 473. तहेव अविणीयप्पा उववज्झा हया ग्या। दीसंति दुहमेहंता आभिओगमुवट्टिया ॥ 5 ॥ 474. तहेव सुविणीयप्पा उववज्झा हया ग्या। दीसंति सुहमेहंता इङ्किं पत्ता महायसा ॥6॥ 475. तहेव अविणीयप्पा लोगंसि नर-नारिओ । दीसंति दुहमेहंता छाया ते विगलिंदिया ॥7॥ 476. दंड-सत्थपरिजूण्णा असन्भवयणेहि य । कलुणा विवन्नछंदा खुप्पिवासाए परिगया ॥ 8 ॥ 477 तहेव सुविणीयप्पा लोगंसि नर-नारिओ । दीसंति सुहमेहंता इद्धिं पत्ता महायसा ॥9॥ 478. तहेव अविणीयप्पा देवा जक्खा य गुज्झ्गा। दीसंति दुहमेहंता आभिओगमुवट्ठिया ॥ 10 ॥ / 479. तहेव सुविणीयप्पा देवा जक्खा य गुज्झ्गा। दीसंति सुहमेहंता इड्डि पत्ता महायसा ॥11॥ 480. जे आयरिय उवज्झायाणं सुस्सूसावयणंकरा । तेसिं सिक्खा पवडुंति जलसित्ता इव पायवा ॥12॥ 481. अप्पणट्ठा परट्ठा वा सिप्पा उणियाणि y। गिहिणो उवभोगट्ठा इहलोगस्स कारणा । / 13 / / 482. जेण बंधं वहं घोरं परियावं च दारुणं । सिक्खमाणा नियच्छंति जुत्ता ते ललींदिया ॥ 14 ॥ 483. ते वि तं गुरुं पूयंति तस्स सिप्पस्स कारणा । सक्कारंति नमसंति तुट्ठा निद्देसवत्तिणो ॥ 15 ॥ 484. किं पुण जे सुयग्गाही अणंतहियकामए । आयरिया जं वए भिक्खू तम्हा तं नाइवत्तए । 16 / / 485. नीयं सेज्जं गई ठाणं नीयं च आसणाणि y। नीयं च पाए वंदेज्जा, नीयं कुज्जा य अंजलि ॥ 17॥ 486. संघट्टइत्ता काएणं तहा वहिणामवि । 'खमेह अवराहं मे' वएज्जा 'न पुणो' त्तिय ॥ 18 ॥ 487. दुग्गओ वा पओएणं चोइओ वहई रहं । एवं दुब्बुद्धि किच्चाणं वुत्तो वृत्तो पकुव्वई ॥19॥ 488. कालं छंदोवयारं च पडिलेहित्ताण हेउहिं । तेण तेण उवाएणं तं तं संपडिवायए । / 20 / / 489. विवत्ती अविणीयस्स, संपत्ती विणियस्स य । जस्सेयं दुहओ नाय सिक्खं से अभिगच्छई ॥21॥ 490. जे यावि चंडे मइइडिगारवे पिसुणे नरे साहस हीणपेसणे । अदिट्ठधम्मे विणए अकोविए असंविभागी न हु तस्स मोक्खो ॥ 22 ॥ 491. निद्देसवत्ती पुण जे गुरूणं सुयत्थधम्मा विणयम्मि कोविया । तरित्तु ते ओहमिणं दुरुत्तरं खवित्तु कम्मं गइमुत्तमं गय ॥ 23 ॥ त्ति बेमि ॥ ॥ विणयसमाहीए बीओ उद्देसो समत्तो । / 9.2 ॥ विणयसमाहीए तइओ उद्देसो 492. Ayariya'ggimivA''hiyaggI सुस्सूसमाणो पडिजागरेज्जा । आलोइयं इंगियमेव णच्चा जो छंदमाराहयई, स पुज्जो ॥ 1 ॥ 493. आयारमट्ठा विणयं पौंजे सुस्सूसमाणो परिगिज्झ वक्कं । जहोवैवं अभिकंखमाणो गुरुं तु नास्स्साययई, स पुज्जो ॥ 2 ॥ 494. राइणिएसु विणयं पौंजे डहरा वि य जे प्रियाय्जेत्त्त्था। नियत्तणे वट्टै सच्चवाई ओवायवं वक्ककरे, स पुज्जो ॥ 3 ॥ 495. अन्नायउंछं चरई विसुद्धं जवणट्ठया समुयाणं च निच्चं । अलद्ध्यं नो परिदेवएज्जा लद्धुं न विकंथयई, स पुज्जो ॥ 4 ॥ / 496. संथार - सेज्जाऽऽसण- भत्त-पाणे अप्पिच्छया अलाभे वि संते । जो evamappANa'bhitosajjA संतोसपाहन्नरए, स पुज्जो ॥6॥ 497. सक्का सहेउं आसाए कंटया अओमया उच्छहया नरेणं । अणासए जो उ MOTO श्री आगमगुणमजूषा 1636 20 19 [14] Page #26 -------------------------------------------------------------------------- ________________ FOR95555555555595 विश दसवेयालिय (तैयं मूलसुत) a.9,10/u. 3.4 [15] 555555555555Sexong reso Le Zhi $Le Le Le Le 55Wan Le Le Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Le Le Le Ming Le %Le Wei Le Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming saheja कंटए वईमए कण्णसरे, स पुज्जो ॥6॥ 498. मुहुत्तदुक्खा हु हवंति कंटया अओमया, ते वि तओ सूद्धरा । वायादुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि म महब्भयाणि ॥ 7 ॥ 499. समावयंता वयणाभिघाया कण्णंगया दुम्मणियं ज्ञ्न्ण्ति। धम्मो ति किच्चा परमग्गसूरे जींदिए जो सहई, स पुज्जो ॥ 8 ॥ 500. अवण्णवायं च परम्मुहस्स पच्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च भासं न भासेज्ज सया, स पुज्जो ॥ 9 ॥ 501. अलोलुए अक्कुहए अमायी अपिसुणे यावि अदीणवित्ती । नो भावए नो वि य भावियप्पा अकौहल्ले य सया, स पुज्जो ॥10॥ 502. गुणेहिं साहू, aguNeha'sAhU गेण्हाहि साहूगुण, muMca'sAhU । वियाणिया अप्पगमप्पएणं जो राग-दोसेहिं समो, स पुज्जो । / 11 / / 503. तहेव डहरं व महल्लगं वा इत्थी पुमं पव्वैयं गिहिं वा । नो हीलए नो वि य खिंसएज्जा थंभं च कोहं च चए, स पुज्जो॥12॥ 504. जे माणिया सययं माणयंति जत्तेणं कन्नं va nivesyNti। te माणए माणरिहे तवस्सी जींदिए सच्चरए, स पुज्जो ॥ 13 ॥ 505. तेसिं गुरूणं गुणसागराणं सोचाण मेहावि सुभासियाई । चरे मुणी पंचरए तिगुत्तो चउक्कसायावगए, स पुज्जो ॥ 14 ॥ 506. गुरुमिह सययं पडियरिय मुणी जिणवयनिउणे अभिगमकुसले । धुणिय रय-मलं पुरेकडं भासुरमौलं गई गय ॥15।त्ति बेमि। विणयसमाहीए तईओ उद्देसो समत्तो ॥ 9.3 ॥ विणयसमाहीए चउत्थो उद्देसो *** 507. सुयं मे आउसं ! तेणं भगवया एवमक्खायं इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पण्णत्ता ॥ 1 ॥ 508. कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पण्णत्ता ? ॥2॥ 509. इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा प्न्न्न्न्त्ता। तं जहा विणयसमाही 1 सुयसमाही 2 तवसमाही 3 आयारसमाही 4 ॥ 3 ॥ 510. विणए 1 सुए 2 तवे 3 य आयारे 4 निच्चं प्ण्द्दिया। अभिरामयंति अप्पाणं जे भवंति जींदिया ॥ 4 ॥ 511. चउब्विहा खलु विणयसमाही भवै । तं जहा अणुसासिजतो सुस्सूइ 1 सम्म संपडिवज्जइ 2 वेयमाराहै 3 न य भवै अत्तसंपग्गहिए चउत्थं पयं भवै 4 ॥ 5 ॥ 512. भवै य एत्थ सिलोगो पेहेइ हियाणुसासणं 1 सुस्सूई 2 तं च पुणो अहिट्ठए 3 / न य माणमएण मज्जई 4 विणयसमाही आययट्ठिए 1 ॥ 6 ॥ 513. चउब्विहा खलु सुयसमाही भवै । तं जहा 'सुयं मे भविस्सई' त्ति अज्झाइयव्वं भवै 1 'एगग्गचित्तो भविस्सामि' त्ति अज्झाइयव्वं भवै 2 'अप्पाणं ठावैस्सामि' त्ति अज्झाइयव्वं भवै 3 'ठिओ परं ठावैस्सामि' त्ति अज्झाइयव्वं भवै चउत्थं पयं भवै 4 ॥7॥ 514. भवै य एत्थ सिलोगो नाण1 मेगग्गचित्तो 2 य ठिओ 3 ठावयई परं 4 / सुयाणि य अहिज्जित्ता रओ सुयसमाहिए 2 ॥ 8 ॥ 515. चउम्विहा खलु तवसमाही भवै । तं जहा नो इहलोगट्ठयाए तवमहिद्वेज्जा 1 नो परलोगट्ठयाए तवमहिढेज्जा 2 नो कित्ति-वण्ण-सद्द-सिलोगट्ठयाए तवमहिढेजा 3 na'nnattha निज्जरट्ठयाए तवमहिढेज्जा चउत्थं पयं भवै 4 ॥ 9 ॥ 516. भवै य एत्थ सिलोगो विविहगुणतवोरए य निच्चं भवै निरासए निज्ज्र्त्त्त्थिए। तवसा धुणै पुराणपावगं जुत्तो सया तवसमाहिए ॥10॥ 517. चउव्विहा खलु आयारसमाही भवै । तं जहा नो इहलोगट्ठयाए आयारमहिद्वेज्जा 1 नो परलोगट्ठयाए आयारमहिद्वेज्जा 2 नो कित्ति-वण्णसद्दसिलोगट्ठयाए आयारमहिढेजा 3 na'nnattha आरहंतेहिं हेऊहिं आयारमहिट्ठज्जा चउत्थं पयं भवई 4 ॥ 11 ॥ 518. भवै य एत्थ सिलोगो जिणवयणरए अतितिणे पडिपुण्णाययमाययट्ठिए । आयारसमाहिसंवुडे भवै य दंते भावसंधए 4 ॥ 12 ॥ 519. अभिगम चौरो समाहिओ सुविसुद्धो सुस्माहिय्प्पो। विउलहियसुहावहं पुणो कुव्वै सो प्य्खेम्म्प्प्न्नो॥13॥ 520. जाई-मरणाओ मुच्चई, इत्थंथं ca caei svvso। siddhe vA bhavai सासए, देवे वा अप्परए महिड्ढिए ।14॥त्ति बेमि ॥ |विणयसमाहीए चउत्थो उद्देसो समत्तो ॥9.4||||विन्न्य्स्माहिअज्झ्य्न्न्ण् नवमं समत्तं ॥ 9 ॥ 10 दसम सभिक्खूअज्झयणं 521. निक्खम्ममाणाय बुद्धवयणे निच्चं चित्तसमाहिओ भवेज्जा । इत्थीण वसं न यावि गच्छे वंतं नो पडियावियति जे, स भिक्खू ॥ 1 ॥ 522. पुढविं न खणे न खणावए, सीओदगं पिए न पियावए । अगणिसत्थं जहा सुनिसियं तं न जले न जलावए जे, स भिक्खू ॥2॥ 523. अनिलेण न वीए न वीयावए हरियाणि न छिदै न छिंदावए । बीयाणि सया विवज्जयंतो, सच्चित्तं नाऽऽहारए जे, स भिक्खू ॥ 3 ॥ 524. वहणं तस-थावराण होइ पुढवि-तण Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Yu Le Le Le Le Ting Ting Ting Ting Ting Ting Ting GE Pro:55555 55555555555 श्री आगमगुणमंजूषा - 163755555555555 5 आ Page #27 -------------------------------------------------------------------------- ________________ FOR$$$555555FFEE (42) दसवेयालिय (तैयं मूलसुत्त) a.10/ पढमाचुला [k] Nan Nan Nan Nan Nan Nan Nan Nan Nan Nan Nan Nan Nan C OTC$Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Le Le Le Le Ming Ming Ming Ming Ming Le Le 6C कट्ठनिस्सियाणं । तम्हा उद्देसियं न भुजे नो वि पए न पयावए जे, स भिक्खू ॥ 4 ॥ 525. रोइय नायपुत्तवयणं अत्तसमे मन्नेज्ञ छप्पि काए। पंच य फासे महव्वयाइं पंचासवसंवरए जे, स भिक्खू ॥ 5 ॥ 526. चत्तारि वमे सया कसाए धुवजोगी य हवेज्ज बुद्धवयणे । अहणे निज्जायरूव-रयए गिहिजोगं परिवज्जए जे, स भिक्खू ॥6॥ 527. सम्मदिट्ठी सया अमूढे अत्थि हुनाणे तवे य संजमे y। तवसा धुणाई पुराणपावगं मण-वय-कायसुसंवुडे जे, स भिक्खू ॥ 7॥ 528. तहेव असणं पाणगं वा विविहं खाइम साइमं लभित्ता । होही अट्ठो सुए परे वा तं न निहे न निहावए जे, स भिक्खू । 8 / / 529. तहेव असणं पाणगं वा विविहं खाइम साइमं ल्भित्ता। छंदिय साहम्मियाण भुंजे भोच्चा सज्झायरए य जे, स भिक्खू । / 9 / / 530. न य वुग्गहियं कहं कहेज्जा न य कुप्पे निहुइंदिए पसंते । संजमधुवजोगजुत्ते उवसंते अविहेडए जे, स भिक्खू ॥ 10 ॥ 531. जो सहै हु गामकंटए अक्कोस-पहार-तज्जणाओ य । भय-भेरवसहसप्पहासे समसुह-दुक्खसहे य जे, सभिक्खू ॥ 11 ॥ 532. पडिमं पडिवज्जिया मसाणे नो भाए भय-भेरवाइं दिस्स्। विविहगुण-तवोरए य निच्वं न सरीरं चाभिकंखई जे, स भिक्खू॥12॥ 533. असई वोसट्ठ-चत्तदेहे अक्कुठे व हए व लूसिए वा । पुढविसमे मुणी हवेज्जा अनियाणे अकौहल्ले यजे, स भिक्खू॥13॥ 534. अभिभूय काएण परीसहाई समुद्धरे जाइपहाओ अप्पयं । वीत्तु जाई-मरणं महन्भयं तवे रए सामणिए जे, स भिक्खू ॥ 14 ॥ 535. हत्थसंजए पायसंजए वायसंजए स्ण्जिण्दिए। अज्झप्परए सुसमाहियप्पा सुत्तत्थं च वियाणई जे, स भिक्खू ॥ 15॥ 536. उवहिम्मि अमुच्छिए अगढिए अण्णायउंछं पुल्निप्पुलाए। कय-विक्कय-सन्निहिओ विरए सव्वसंगावगए य जे, स भिक्खू ॥ 16 ॥ 537. अलोलो भिक्खू न रसेसु गिद्धे उंछं चरे जीविय नाभिकंखे । इडिं च सक्कारण पूयणं च चए ठियप्पा अणिहे जे, स भिक्खू ॥ 17॥ 538. न परं वएज्जासि 'अयं कुसीले jeNa'nno कुप्पेज्ज न तं वएज्जा । जाणिय पत्तेय पुण्ण-पावं अत्ताणं न समुक्कस्से जे, स भिक्खू । / 18 / / 539. न जाइमत्ते न य रूवमत्ते न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता धम्मज्झाणरए य जे, स भिक्खू ॥19॥ 540. पवेयए अज्जपयं महामुणी धम्मे ठिओ ठावयई परं पि । निक्खम्म वज्जेज्ज कुसीललिंगं न यावि हासं कहए जे, स भिक्खू ॥ 20॥ 541.तं देहवासं असुई असासयं सया चए निच्चहियट्ठियप्पा । छिदित्तु जाई-मरणस्स बंधणं उवेइ भिक्खू अपुणागमं गई ॥ 21 ॥ त्ति बेमि । / / / सभिक्खूअज्झयणं दसमं समत्तं ॥ 10 ॥ 11 पढमा रैवक्का चूला-एक्कारसमं अज्झयणं *542. इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरैसमावन्नचित्तेणं ओहणुप्पेहिणा अणोहाइएणं चेव हयरस्सि-गयंकुस-पोयपडागाभूयाई इमाइं अट्ठारस ठाणाई सम्म संपडिलेहियव्वाइं भ्व्ण्ति। तं जहा हंभो ! दुस्समाए दुप्पजीवी 1 / लहुस्सगा इत्तिरिया गिहीणं कामभोगा 2 / भुज्जो य साइबहुला मणुस्सा 3 / इमं च मे दुक्खं न चिरकालोवट्ठाइ भविस्सइ 4 / ओमजणपुरक्कारे 5 / वंतस्स य पडियाइयणं 6 / अहरगैवासोवसंपया 7 / दुल्लभे खलु भो गिहीणं धम्मे गिहवासमझे वसंताणं 8 / आयंके से वहाय होइ 9 / संकप्पे से वहाय होइ 10 / सोवक्केसे गिहवासे, निरुवक्केसे परियाए 11 / बंधे गिहवासे, मोक्खे परियाए 12 / सावज्जे गिहवासे, अणवज्जे परियाए 13 / बहुसाहारणा गिहीणं कामभोगा 14 / पत्तेयं पुण्ण-पावं 15 / अणिच्चे खलु भो ! मणुयाण जीविए कुसग्गजलबिंदुचंचले 16 / बहुं च खलु पावं कम्मं पगडं 17 / पावाणं च खलु भो! कडाणं कम्माणं पुव्विं दुच्चिण्णाणं दुप्पडिक्कंताणं वेयैत्ता मोक्खो, नत्थि अवेयैत्ता, तवसा वा झोसइत्ता, अट्ठारसमं पयं भवै 18 ॥ 1 ॥ 543. भवै य एत्थ सिलोगो जया य चयै धम्म अणज्जो भोग्कार्न्ना। से तत्थ मुच्छिए बाले आयैं नावबुज्झई । / 2 / / 544. जया ओहाविओ होइ इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठोस पच्छा परितप्पई ॥ 32 ॥ 545. जया य वंदिमो होइ पच्छा होइ अवंदिमो । देवया व चुया ठाणा स पच्छा परितप्पई OM ॥ 4 ॥ 546. जया य पूइमो होइ पच्छा होइ अपूइमो । राया व रज्जपब्भट्ठो स पच्छा परितप्पइ ॥ 5 ॥ 547. जया य माणिमो होइ पच्छा होइ अमाणिमो । सेट्टि व्व कव्वडे छूढो स पच्छा परितप्पई । / 6 / / 548. जया य थेरओ होइ स्मिक्व्ण्त्जोव्व्न्नो। मच्छो व्व गलं गिलित्ता स पच्छा परितप्पई ॥7॥ जया य कुकुडुंबस्स कुतत्तीहिं विह्म्मी। हत्थी व बंधणे बद्धो स पच्छा pritppii। 549. putta-dAraparikiNNo mohsNtaannsNto| पंकोसन्नो जहा नागो स पच्छा परितप्पई ॥8॥ GOLe Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming d. Rox99555555555 zrI AgamaguNamaMjUSA- 1638 E OPOR Page #28 -------------------------------------------------------------------------- ________________ 00%Shi Xian Shi $5% %%%%% miza दसवेयालिय (तैयं मूलसुत) बीया चूलिया [17) Li Li Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting 2C C%Lie Gang Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting FM 550. ajja याहं गणी होतो भावियप्पा भुस्सुओ। जै हरमंतो परियाए सामण्णे जिन्न्देसिए॥9॥ 551. देवलोगसमाणो उ परियाओ महेसिणं । रयाणं, अरयाणं च महानिरयसालिसो ॥ 10 ॥ 552. अमरोवमं जाणिय सोक्खमुत्तमं रयाण परियाए, तहाऽरयाणं । निरओवमं जाणिय दुक्खमुत्तमं रमेज्ज तम्हा परियाए पंडिए ॥11॥ 553. धम्मओ भट्ट सिरिओ ववेयं जन्नग्गि vijjhAyamiva'pyateyaM / हीलंति णं दुविहियं कुसीला दाढुद्धियं घोरविसं व नागं । / 12 / / 554. iheva'dhammo अयसो अकित्ती दुन्नामधेज्जं च पिहुज्ज्ञ्न्म्मि। चुयस्स धम्माओ अहम्मसेविणो संभिन्नवित्तस्स य हेटुओ गई । / 13 / / 555. भुंजित्तु भोगाइं पसज्झ चेयसा तहाविहं कट्ट असंजमं बहुं । गैं च गच्छे अणभिज्झियं दुह, बोही य से नो सुलभा पुणो पुणो । / 14 / / 556. इमस्स ता नेरइयस्स जंतुणो दुहोवणीयस्स किलेस्व्त्तिन्नो। पलिओवमं झिज्जइ सागरोवमं किमंग ! पुण मज्झ इमं मणोदुहं ? ॥15॥ 557. न मे चिरं दुक्खमिणं भविस्सई असासया भोगपिवास जंतुणो । न चे सरीरेण imeNa'vessaI अवेस्सई जीवियपज्जवेण मे । / 16 / / 558. जस्सेवमप्पा उ हवेज निच्छिओ चएज्ज देहं, न उ धम्मसासणं । तं तारिसं नो पयलेति इंदिया उवेतवाया व सुदंसणं गिरिं ॥ 17 ॥ 559. इच्चेव संपस्सिय बुद्धिमं नरो आयं उवायं विविहं वियान्निया। काएण वाया अदु माणसेणं तिगुत्तिगुत्तो जिणवयणमहिढेजासि ॥18॥त्ति बेमि । / / / रैवक्कचूला नाम चूला पढमा समत्ता । / / / एक्कारसमं raivakka'jjhayaNaM समत्तं ॥11॥ 12 बिझ्या चूलिया चूला बारसमं अज्झयणं *** 560. चूलियं तु पवक्खामि सुयं केवलिभासियं । जं सुणेत्तु सपुण्णाणं धम्मे उप्पज्जई मई ॥ 1 ॥ 561. अणुसोयपट्ठिए बहुजणम्मि पडिसोयलद्धलक्खेणं । पडिसोयमेव अप्पा दायव्वो हौकामेणं । / 2 / / 562. अणुसोयसुहो लोगो पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥3॥ 563. तम्हा आयारपरक्कमेण संवरसमाहिबहुलेणं । चरिया गुणा य नियमा य होति साहूण दट्ठव्वा ॥4॥ 564. अणिएयवासो समुयाणचरिया अण्णायउंछं पैरिक्कया य । अप्पोवही कलहविवज्जणा य विहारचरिया इसिणं पसत्था ॥ 5 / / 565. आइण्ण-ओमाणविवज्जणा य उस्सन्नदिट्ठाहड भत्त-पाणे । संसट्ठकप्पेण चरेज्ज भिक्खू तज्जायसंसट्ठ जई जएज्जा ॥ 6 / / 566. अमज्ज-मसासि अमच्छरीया अभिक्खणं निव्विगईगया य । अभिक्खणं काउस्सगकारी सज्झायजोगे SOMing Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ming Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting Ting G गिहिणो वेयावडियं न कुज्जा अभिवायणं वंदण पूयणं वा । असंकिलिटेहि समं वसेज्जा मुणी चरित्तस्स जओ न हाणी ॥ 9 ॥ 569. न या लभेज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा । एक्को वि पावाई विवज्जयंतो विहरेज कामेसु असज्जमाणो ॥10॥ संवच्छरं वा वि परं पमाणं बीयं च वासं न तहिं वसेज्जा । सुत्तस्स मग्गेण चरेज्ज भिक्खू सुत्तस्स अत्थो जह आणवेइ ॥ 11॥ 571. जो पुव्वरत्तावररत्तकाले संपेहई अप्पगमप्पएणं । किं मे कडं ? किं च मे किच्चसेसं ? किं सक्कणिज्ज न समायरामि ॥12 ॥ 572. किं मे परो पासइ ? किं व अप्पा ? / किं वाहं खलियं न विवज्जयामि । इच्चेव सम्म अणुपासमाणो अणागयं नो पडिबंध कुज्जा॥13॥ 573. जत्थेव पासे कै दुप्पउत्तं कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरेज्जा आइण्णो खिप्पमिव क्खलीणं । / 14 / / 574. जस्सेरिसा जोग जींदियस्स धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी सो जीवई संजमजीविएण ॥ 15 / / 575. अप्पा खलु सययं रक्खियव्वो सव्विदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेई सुरक्खिओ सव्वदुहाण मुच्चै ॥16॥त्ति बेमि । / ॥ बीया चूलिया चूला समत्ता ॥ ॥ बारसमं अज्झयणं समत्तं ॥ 12 ॥ ॥ दसवेयालियं समत्तं ॥ hindAEROINCOPony On Education International_2010_03 www.jainelibrary.com MO505555555555555555555555555 श्री आगमगुणमंजूषा-1639555444NEEEEEEEEEEEEEENE NEARNERIFICE