Book Title: Aagam Manjusha N 01 Aayaro Nijjutti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003949/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा आयारो-निज्जुत्ति * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ अ श्रीआचाराङ्गनिर्यक्तिः - वंदित्तु सबसिदे जिणे अ अणुओगदायए सत्वे । आयारस्स भगवओ निज्जुत्तिं कित्तैस्सामि ॥ 1 ॥ आयार अंग सुयसंध बंभ चरणे तहेव सत्ये या परिणाए संणाए निक्खेवो तह दिसाणं च ॥ 2 ॥ चरणदिसावजाणं निक्खेषों चौकओ य नाय्बो। चरणमि छविहो खलु सत्तविहो होइ उ दिसाणं ॥ 3 ॥ जत्थ य ज जाणिजा निक्खेवं निक्खिये निख. सेस । जत्वविय न जाणिजा चौकर्य निक्खिये तस्थ ॥ 4 ॥ आयारे अंगमि य पुबुदिट्टो चौकनिक्खेवो । नवरं पुण नाणत्तं भावायामि तं वोच्छ ॥ 5 ॥ तस्सेगट्ठ पत्त्तण पदमंग गणी तहेब परिमाणे । समयारे सारो य सत्तहि दारेहि नाणत्तं ॥ 6 ॥ आयारो आचालये आगालो आगरो य आसासो। आयरिसो अंगति य आइण्णाऽऽजाइ आमोक्खा 10 सबेसि आयारो तित्थस्स पवतणे प्द्ध्म्याए। सेसाई अंगाई इकारस आणुपुधीए ॥ 8 ॥ आयारो अंगाणं पढम अंग दुवाल्स्व्ह्पि। इत्य य मोक्खोवाओ एस य सारो पवयणस्स ॥9॥आयार्म्मि अहीए जंनाओ होइ समण. धम्मो उतम्हा आयारधरो भण्णइ (pa0 बुबह) पदमं गणिडाणं ॥10॥न्न्व्च्ण्भ्चेर्मिआ atttthaarspyshssioveo|ह्वि य सपंचचूलो बहुबहुतरओ पयग्गेणं ॥ 11 ॥ AyarammANa'tyo बंभचेरेस सो स्मोय्रि। सोऽविय सस्थपरिषणाए~ पिंडिअत्यो स्मोय्रि॥12॥ सस्थपरिणाअत्यो छस्सुवि काएसुसो स्मोय्रि। छजीवणियाअत्यो पंचमुवि वएमु ओयरै ॥ 13 ॥ पंच य महावयाई समो. यरंते य स्ब्द्वेसुण्। सवेसि पजवाणं अर्णतभागम्मि ओयरै ॥ 14 ॥ छज्जीवणिया पढमे बीए चरिमे य सत्रवाई । सेसा महत्वया खलु तदेकदेसेण दवाणं ॥ 16 ॥ अंगाणं किं सारो? आयारो. तम्म हबै कि सारो ? / aNuoga'tyo सारो, tassa'vi य परूवणा सारो ॥ 16 ॥ सारो परूवणाए चरणं तस्सवि य होइ निवाण । निधाणस्स उ सारो अवाबाई जिणा चिंति ॥ 17 ॥ मम्मी य चौकं ठवणाए होइ भ्न्न्प्त्नी। सत्तण्डं वण्णाणं नवण्ह वणंतराणं च ॥ 18 ॥ एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उस्मे। तिषणेव सिप्पवणिए सावगधम्मम्मि च्त्तारि॥19॥ संजोगे सोलसर्ग सत्त य वण्णा उनव य अण्त्रिन्नो। एए दोवि विगप्पा ठवणाचंभस्स णायचा ॥ 20 ॥ पगई चउक्कगाणंतरे य ते हंति सत्त वण्णा u। आणतरेसु चरमो वण्णो खलु होइ णायचो ॥ 21 ॥ अंबगनिसाया अजोगवं मागदा य सूया य । खत्ता य विदेहाविय चंडाला नवमगा हुंति ॥ 22 ॥ एगंतरिए इणमो अंबडो चेव होइ उम्गो य । पीयंतरिम निसाओ परासरं तेच पण वेगे शा पडिल्यमे सुदाई अजोगवं मागहो य सूओ y। एगंतरिए खत्ता वेदेहा चेव नायचा ॥ 24 ॥ वितियंतरे उ नियमा चण्डालो सोऽवि होइ न्नाय्चो। अणुलोमे पडिलोमे एवं एए भवे भेया ॥ 25 ॥ उम्गणं खत्ताए सोवागो वेणवो विदेहेणं । अंबढी सुद्दीए य बुक्कसो जो निसाएणं ॥ 26 ॥ सुदेण निसाईए कुकरओ सोऽपि होइ णायचो । एसो बीओ भेओ चउविहो होइ णाययो ॥ 27 ॥ दई । सरीर भविओ अन्नाणीवस्थिसंजमो चेव । भावे उ पत्थिसंजम णायवो संजमो चेव ॥ 28 ॥ चरणमि होइ छकं गैमाहारो गुणो व चरणं च । खित्तमि जंमि खित्ते काले कालो जहिं जाओ (प्रजो u)॥29॥ भावे गैमाहारो गुणो गणवओ पसस्थमपसत्था । गुणचरण पसत्येण बंभचेरा नव हवंति ॥ 30 ॥ सत्थपरिणा1 लोगविजओ2 य सीओसणिज3 सम्मत्तंटातह लोगसारनाम5 ध्यं6 तह महपरिषणा 7 य ॥ 31 ॥ अट्ठमए य विमोक्खोट उबदाणसुयं9 च नवमर्ग भणियं । इच्चेसो आयारो आयारग्गाणि सेसाणि ॥ 32 ॥ जिअसंजमो1 अ लोगो जह बज्झइ जह यतं पजहियवंश सुहदक्सतितिक्याविय3 सम्मत्तं4 लोगसारो5 y॥33॥ निस्संगया6 य छढे मोहसमुस्था परीसहुवसग्गा 7|निजान्न्ण्8 अट्ठमए नवमे य जिणेण एवं (pa0 यं) ti9॥34॥ जीवो कायपावणा य तेसिं वहे य्ब्ण्धोति। विरईए अहिगारो सत्यपरिणाएं णायचो ॥ 35 ॥ दवं सत्थग्गिविसनेइंचिलखारलोणमाईयं । भावो य दुष्पउत्तो वाया काओ अविरई या ॥ 36 ॥ दर्ष जाणण पचक्खाणे दविए सरीर उव्म्र्न्ने। भावपरिण्णा जाणण पचक्खाणं च भावेणं ॥ 37 ॥ सूत्रं ॥ दबे सञ्चित्ताई भावेऽणुभवणजाणणा सण्णा । मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता ॥ 38 ॥ आहार भय परिग्गह मेहुण सुख दुक्ख मोह पितिगिच्छा । कोह माण (मय) माय लोहे सोगे लोगे य धम्मोहे ॥ 39 ॥ नाम ठवणा दविए खित्ते तावे य पण्णवग भावे। एस दिसानिक्खेचो सत्तविहो होइ न्नाय्यो॥40॥ तेरसपएसियं खलु तावइएसुं भवे पएसेसुं । ज द ओगाढं जद्दण्णयं तं दसदिसागं ॥ 41 ॥ अट्ठपएसो स्यगो तिरिय लोयस्स म्ज्झ्यार्ण्मि। एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥ 42 ॥ इदग्गेई जम्मा य नेस्ती वारुणी य वाय्चा। सोमा ईसाणावि य विमला य तमा य बोद्धब्बा ॥ 43 ॥ दुपएसाइ दुरुत्तर एगपएसा अणुत्तरा चेव्। चौरो चौरो य दिसा चौराइ अणुत्तरा दुण्णि ॥ 44aa अंतो साईआओ चाहिरपासे अप्ज्ज्व्सिआओ। सव्वाऽणंतपएसा सव्वा य भवंति कढजुम्मा ॥ 45 ॥ सगडदिसंठिआओ मदादिसाओ वंति च्त्तारि। मुत्तावली य चौरो दो चेव हवंति स्यगनिभा ॥ 46 ॥ जस्स जओ आइचो उदेइ सा तस्स होइ पुवादिसा । जत्तो अ अत्यमेइ उ अवरदिसा सा उ णायचा ॥ 47 ॥ दाहिणपासंमि अ दाहिणा दिसा उत्तरा उ वामेन्न्ण्। एया चत्तारि दिसा तावखित्ते उ अक्खाया ॥ 48 ॥ जे मंदरस्स पुत्रेण मणुस्सा दाहिणेण अवरेण । जे आवि उत्तरेणं सन्वेसिं उत्तरो मेरू ॥ 49 ॥ सवेसिं उत्तरेणं मेरू लवणो य होइ दाहिन्नो। पुश्वेणं उद्वेई अवरेणं अस्थमै गरो ॥ 50 ॥ जत्थ य जो पण्णवओ कस्सवि साहै दिसामु य णिमित्तं । जत्तोमुहो य ठाई सा पुरा पच्छओ अवरा ॥ 51 ॥ दाहिणपासंमि । उ दाहिणा दिसा उत्तरा उ वामेणं । एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ ॥ 52 ॥ एयासिं चेव अट्टण्हमंतरा अट्ट हुंति अन्न्न्नाओ। सोलस सरीरउस्सयबाहाला सबतिरियदिसा ॥ 53 ॥ हेट्ठा 1339 श्री आचारांगं नियुक्ति मुनि दीपरत्नसागर 1338 Page #4 -------------------------------------------------------------------------- ________________ पायतलाणं अहो दिसा सीसौवरिमा उद्दा। एया अट्ठारसवी पण्णवगदिसा मुणेयवा ॥ 54 ॥ एवं पकप्पिआणं दसण्ह अट्ठण्ह चेव य दिसाणं । नामाई बुच्छामि जहकम आणुपुत्वीए ॥ 55 ॥ पुवाय पुचदक्षिण दक्षिण तह दक्षिणावरा चेव । अवरा य अवरौत्तर उत्तर पुवुत्तरा चेव ॥ 56 ॥ सामुत्थाणी कविला खेलिजा खलु तहेव अहिध्म्मा। परियाधम्मा य तहा सावत्ती पण्णवित्तीय ॥ 57 ॥ हेहा नेरइयाणं अहो दिसा उवरिमा उ देवाणं । एयाई नामाई पण्णवगस्सा दिसाणं तु ॥ 58 ॥ सोलस तिरियदिसाओ सगडुडीसंठिया मुन्नेय्वा। दो मल्लगमूलाओ ur3e आहेवि य दिसाओ ॥ 59 ॥ मणुया तिरिया काया taha'ggavIyA चउक्कगा चौरो । देवा नेरइया वा अट्ठारस होति भावदिसा ॥ 60 ॥ पण्णवगदिसाऽद्वारस भावदिसाओऽवि तत्तिया चेव । इक्विकं विधेजा इति aTThArasa'dvArA // 61 // पण्णवगदिसाए पुण अहिगारो अत्य होइ न्नाय्बो। जीवाण पुग्गलाण य एयासु गयागई अत्थि ॥ 62 ॥ केसिंचि नाणसण्णा अस्थि केसिंचि नस्थि जीवाणं । कोऽई आ परंम लोए आसी? कयरा दिसाओ वा ? ॥ 63 ॥ जाणइ सयंमईए अन्नेसिं वावि अन्तिए सोचा । जाणगजणपण्णविओ जीवं तह जीवकाए वा ॥ 64 ॥ इत्थ य सहसंमइअत्ति जं पर्य तत्थ जाणणा होई । ओहीमणपजवनाणकेवले जाइसरणे y॥65॥ परवाइवागरणं पुण जिणवागरणं जिणा परं नस्थि । अण्णेसिं सोचत्तिय जिणेहिं सबो परो अण्णो ॥ 66 ॥ तत्थ अकारि । करिस्संति बंधचिंता कया पुणो होइ। सहसम्मैया जाणइ कोई पुण हेतुजुत्तीए॥67॥ a01 u1॥ पुढवीए निक्खेवो परूवणा लक्षणं परीमाणं । उवभोगो सत्थं वेयणा य बहणा निवित्तीय ॥ 68 ॥ नामंठवणापुढवी दवपुढवी य भावपुढवी य । एसो खलु पुढवीए निक्खेवो चउविहो होइ ॥ 69 ॥ दवं सरीर भविओ भावेण य होइ पुढविजीवो उ । जो पुढविनामगोयं कम वेएइ सो जीवो ॥ 70 ॥ दुविहा य पुढविजीवा सुहुमा तह वायरा य लोगम्मि । सुहुमा य सबलोए दो चेव य चायरविहाणा ॥ 71 ॥ दुविहा वायरपुढवी समासओ सोहपुढवि ख्र्पुद्ध्वी। सण्हा य पंचवण्णा खरा य छत्तीसैविहाणा ॥ 72 ॥ पुढवी ya1 सक्करा2 वालुगा3 य उवले4 सिला5 य लोणू6 se7 / aya8 तंब9 तौअ10 सीसग11 रुप्प12 सुवण्णे13 य वैरे14 y॥73॥ हरियाले15 हिंगुलए16 मणोसिला17 सासगं18 जण19 पवाले20 / अभपडल21म्भवालुअ22 बायरकाए मणिविहाणा ॥ 74 ॥ गोमे23जए ya24 रुयगे25 अंके26 फलिहे27 य लोहियक्खे28 य । मरगय29 मसारगल्ले30 भुयमोयग31 इंदनीले32 य ॥ 75 ॥ चंदप्पह 33 वेरुलिए34 जलकंते35 चेव सूरकन्ते36 y। एए खरपुढबीए नार्म छत्तीसई होई ॥ 76 ॥ वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेजा । गाई सहस्साई हुंति विहाणमि इकिके ॥ 7 ॥ वण्णमि य इकिक गंधमि रसंमि तह य फास्ण्मि। नाणती कायचा विहाणए होइ इकिके॥78॥ जे बायरे विहाणा पजना तत्तिआ अप्ज्त्ता। मुहुमावि hu~ti दुविहा पजत्ता चेव अपजत्ता ॥ 79 ॥ रुक्खाणं गुच्छाणं गुम्माण लयाण वञ्जिवलयाणं । जह दीसइ नाणत्तं पुढवीकाए तहा जाण ॥ 80 ॥ ओसहि तण सेवाले पणगविहाणे य कंद मूले य । जह दीसइ नाणत्तं पुढवीकाए वहा जाण ॥ 81 ॥ इक्कस्स दुण्ह तिण्ह व संखिजाण वन पासिउं सका । दीसति सरीराइं पुढविजियाणं असंखाणं ॥ 82 ॥ एएहिं सरीरेहि पञ्चक्खं ते परूविया हुण्ति। सेसा आणागिज्झा चक्खुप्फासंन जं(ते) इंति ॥ 83 ॥ उवओग जोग अज्झवसाणे महसुय अचक्खुदंसे y। अट्ठविहोदयलेसा सन्नुस्सासे कसाया य ॥ 84 ॥ अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दित्तुण्। एवं जीवाणुगयं पुढविसरीरं खरं होई ॥85॥जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोया मिणिज्ज स्ब्ध्नाई। एवं मविजमाणा वंति लोया असंखिज्जा ॥ 87 ॥ लोगागासपएसे इक्किकं निक्खिवे पुद्ध्विजीव्ण्। एवं मविज्जमाणा हवंति लोआ असंखिज्जा ॥ 88 ॥ निउणो उ होइ कालो तत्तो निउणयरयं हबह खित्तं । अंगुलसेढीमित्ते ओसप्पिणिओ असंखिज्जा ॥ 89 ॥ अणुसमयं च पवेसो निक्खमणं2 चेव पुद्ध्विजीवान्न्ण्। kAe3 कायट्टीया4 चौरो लोया असंखिजा ॥ 90 ॥ बायरपुढविकाइयपज्जत्तो अन्न्म्न्न्मोगाद्धो। सेसा ओगाहंते सुहुमा पुण सबलोगंमि ॥ 91 ॥ चंकमणे यट्ठाणे निसीयण तुयट्टणे य क्य्क्र्न्ने। उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥ 52 ॥ आलेवण पहरण भूसणे य कयविक्कए किसीए या भंडाणंपि य करणे उवभोगविही मणुस्साणं ॥ 93 ॥ एएहिं कारणेहि हिंसंती पुढविकाइए जीवे। सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ 94 ॥ हलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमम्गी y। उच्चारे पासवणे एयं तु समासओ सत्यं ॥ 95 ॥ किंची सकायसत्थं किंची परकाय तदुभयं किण्ची। एयं तु दवसत्थं भावे अ असंजमो सत्थं ॥ 96 ॥ पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं । जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ 97 ॥ नत्थि य सि अंगुवंगा नयाणुरूवा य वेयणा तेसिण्। केसिंचि उदीरंती kesiMca'tivAyae पाणे ॥ 98 ॥ पवयंति य अणगारा ण य तेहिं गुणेहिं जेहिं अन्न्गारा। पुढविं विहिंसमाणा न हु ते वायाहिं अन्न्गारा॥99॥ अणगारवाइणो पुढविहिंसगा निग्गुणा अगारिसमा । निदोसत्ति य मैला विरैदुगुंछाइ मैलतरा ॥ 10 ॥ केई सयं यहंती केई अन्नेहिं उ वहार्विती । केई अणुमत्रंती पुढविकायं वहेमाणा ॥ 101 ॥ जो पुढवि समारंभइ अमेऽवि य सो समारभै काए । अनियाए अनियाए दिस्से य तहा अदिस्से य ॥ 102 ॥ पुढविं समारभंता हणंति तनिस्सिए य बहुजीवे । सुहुमे य बायरे य पजत्ते या अपजत्ते ॥ 103 ॥ एवं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं । तिविहेण सबकालं मणेण वायाएं काएणं ॥ 104 ॥ गुत्ता गुत्तीहिं सबाहिं, समिया समिईहिं स्ण्ज्या। 34-श्री आचारांगं नियुक्ति मुनि दीपरत्नसागर 1339 Page #5 -------------------------------------------------------------------------- ________________ जयमाणगा सुविहिया, एरिसया hu~ti अन्न्गारा॥105॥ a01u02| आउस्सयि दाराई ताई जाई हवंति पुद्ध्वीए। नाणत्ती उ विहाणे परिमाणुवभोगसत्थे y॥106॥ दुविहा उ आउजीवा सुहुमा तह बायरा य लोगंमि । सुटुमा य सबलोए पंचेव य बायरविहाणा ॥ 107 ॥ सुद्धोदए1 य उस्सा2 हिमे ya3 महिया4 य हरतणू5 चेव्। बायराउविहाणा पंचविहा वणिया एए॥108॥ जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा तिजिवि रासी वीसुं लोगा असंखिज्जा ॥ 109 ॥ जह हस्थिस्स सरीरं कललावत्यस्स 'हुन्नोव्व्न्स्स्। होइ उदगंडगस्स य एसवमा सब(आउ) जीवाणं ॥110॥न्न्हान्ने पिअणे तह धोअणे य भत्तकरणे य सेए a। आउस्स उ परिभोगो गमणागमणे य जीवाणं ॥ 111 ॥ एएहिं कारणेहिं हिंसंती आउकाइए जीये। सायं गवेसमाणा परस्स दुक्खं उदीरति ॥ 112 ॥ उस्सिचणगालणधोवणे य उवगरणमत्तभंडे या बायरआउकाए एवं तु समासओ सत्यं ॥ 113 ॥ किंची सकायसत्यं किंची परकाय तदुभयं किण्ची। एवं तु दासत्थं । भाये य असंजमो सत्यं ॥ 114 ॥ सेसाई दाराई ताई जाई हवंति पुद्ध्वीए। एवं आउद्देसे निज्जुत्ती कित्तिया एसा (होइ)॥115॥a01u03 तेउस्सवि दाराई ताई जाई हवंति पुद्ध्वीए। नाणत्ती उविहाणे परिमाणुवभोगसत्थे y॥116॥ दुविहा य तेउजीवा सुहुमा तद बायरा ya logNmi। सुहुमा य सबलोए पंचेव य बायरविहाणा ॥ 11 ॥ इंगाल1 अगणि2 acI3 तह जाला4 मुम्सुरे5 य बोधे। बायरतेउविहाणा पंचविहा वण्णिआ एए॥118॥ जह देहप्परिणामो रत्ति खजोयगस्स सा उव्मा। जरियस्स य जह उम्हा तओवमा तेउजीवाणं ॥ 119 ॥ जे वायरपजत्ता पलिअस्स असंखभागमित्ता उ । सेसा तिष्णिवि रासी वीसुं लोगा असंखिज्जा ॥ 120 ॥ दहणे पयावण पगासणे य सेए य भत्तकरणे y। वायरौक्काए उक्भोगगुणा मणुस्साणं ॥ 121 ॥ एएहिं कारणेहिं हिसंती तेउकाइए जाये। सायं गवेसमाणा परस्स दुक्खं उदीरंती ॥ 122 ॥ पुढवी आउक्काए उल्ला य वणस्सई तसा पाणा । बायरतेउक्काए एवं तु समासओ सत्यं ॥ 123 ॥ किंची सकायसत्वं किंची परकाय तदुभयं किण्ची। एयं तु दवसत्यं भावे य असंजमो सत्यं ॥ 124 ॥ सेसाई दाराई ताई जाई हवंति पुद्ध्वीए। एवं तेउद्देसे निज्जुत्ती कित्तिया एसा॥125॥a.1 u.4॥ पुढवीए जे दारा वणसैकाएऽवि hu~ti ते चेवा नाणत्ती उ विहाणे परिमाणुवभोगसत्थे y॥126॥ दुविह वणस्सइजीवा सुहुमा तह वायरा य लोग्मि। सुहुमा य सबलोए दो चेव य बायरविहाणा ॥ 127 ॥ पत्तेया साहारण बायरजीवा समासओ दुविहा । bArasaviha'NegavihA समासओ छविहा हुंति ॥ 128 ॥ रुक्खा1 गुच्छा2 गुम्मा3 लया4 य वाल्ली5 य पञ्चगा 6 चेव्। तण1 वलयर हरिय3 ओसहि4 जलमह5 कुहणा6 य बोदल्या ॥ 129 ॥ अग्गबिया मूलबीया खंधबिया चेव पोखीया या बीयरुहा समुच्छिम समासओं वणस्सईजीवा ॥ 130 ॥ जह सगलसरिसवाणं सिलेसमिस्साण वत्तिया ब्त्त्त्ती। पत्तेयसरीराणं तह hu~ti सरीरसंघाया ॥ 131 ॥ जह वा तिलसक्कुलिया बहुएहिं तिलेहिं मेलिया स्ण्ती। पत्तेयसरीराणं तह हुंति सरीरसंघाया ॥ 132 ॥ नाणाविहसंठाणा दीसंती एगजीविया प्त्ता। खंधावि एगजीवा तालसरलनालिएरीणं ॥ 133 ॥ पत्तेया पजत्ता सेढीए~ असंखभागमित्ना ते। लोगासंखप्पज्जत्तगाण साहार्न्नाऽन्न्ण्ता॥134॥ एएहिं सरीरेहिं पञ्चक्खं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जं न दीस्ण्ति॥135॥ साहारणमाहारो साहारण आणपाणगणं च । साहारणजीवाणं साहारणलक्खणं eyN॥136॥ egassa उजं गहणं बहूण साहारणाण तं चेवाजं बहुयाणं गहणं समासओ तपि एगस्स ॥ 137 ॥ जोणिभूए बीए जीवो वकमै सो व अन्नो वा। जोऽवि य मूले जीवो सो चिय पत्ते प्द्ध्म्याए॥138॥ जो पुण मूले जीवो सो निवत्तेइ जा पटमपत्तं । कंदाइ जाव बीयं सेसं anne pkuvNti। (avyaakhyaa)|च्काग्ण् भजमाणस्स, गंठी चुण्णघणो भ्वे। पुढवीसरिसभेएणं, अणंतजीवं वियाणेहि ॥ 139 ॥ गूढसिरागं पत्तं सच्छीरं जंच होइ निच्छी। जं पुण पणट्ठसंधिय अर्थतजीवं वियाणाहि ॥ 140 ॥ सेवालकच्छभाणि य अवए पणए य किंनए yhddhe। ee अणतजीवा भणिया अन्ने अन्नेग्विहा॥141॥ एगस्स duSha तिण्ह व संखिजाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ॥ 142 ॥ इकस्स दुण्ह तिषह व संखिजाण व न पासिउं स्का। दीसंति सरीराई nioyajIvANa'NatANaM // 143 // पत्येण व कुडवेण वजह कोइ मिणिज स्म्ध्न्नाई। एवं मक्जिमाणा हवंति सोया अणता u॥144॥ जे बायरफजत्ता पयरस असंखभागमित्ता ते। सेसा असंखलोया तित्रिवि सादारणाऽणंता ॥ 145 ॥ आहारे उवगरणे सयणासण जाण जुम्गकरणे y। आवरणपहरणेसु अ सत्यविहाणेसु अ बहूसु ॥ 146 ॥ आउज कट्ठकम्मे गंधगे वत्य मत जोए य । झावणवियावणेसु अ तिउविहाणे अ उज्जोए ॥ 14 ॥ एएहिं कारणेहिं हिंसंति वणस्सई बहू जीये। सायं गवेसमाणा परस्स दुक्खं उदीरति ॥ 148 ॥ कप्पणिकुहाणिअसियगदत्तियकुदलवासिपरसू a। सत्थं यणस्सईए हत्था पाया महं अग्गी ॥ 149 ॥ किंची सकायसत्यं किंची परकाय तदुभयं किण्ची। एयं तु दबसत्यं भावे अ असंजमो सत्यं ॥ 150 ॥ सेसाई दाराई ताई जाई हवंति पुद्ध्वीए। एवं वणस्सईए निजुत्ती कित्तिया एसा ॥ 151 ॥ a.1 u.5| तसकाए दाराई ताई जाई हवंति पुद्ध्बीए। नाणत्तीउ विहाणे परिमाणुवभोगसत्थे a॥152॥ दुविहा खलु तसजीवा लदितसा चेव गहतसा चेव । लद्वीय तेउवाऊ teNa'higAro इहं नस्थि ॥ 153 ॥ नेरइयतिरियमणुया सुरा य गइओ चउबिहा चेव । पजत्ताऽपज्जत्ता नेरइयाई अनायथा ॥ 154 ॥ तिविहा तिविहा जोणी अंडयपोभाजराउआ चेवा बेइंबिय तेइंदिय चौरो पंचिंदिया चेय ॥ 155 ॥ दारं ॥ दसणनाणचरित्ते चरियाचरिए अ दाणलाभे a। उवभोगभोगयीरिय इंदियक्सिए य लदी य ॥ 156 ॥ उचओगजोगाजावसाणे वीसुं च 13001241श्री आचारांगं नियुक्ति मुनि दीपरत्नसागर Page #6 -------------------------------------------------------------------------- ________________ | लडिओदइया (णं उदया) / अवविहोदय लेसा सन्नूसासे कसाए a॥157॥ लक्षणमेर्व चेव उ पयरस्स असंखभागमित्ता उ । निक्खमणे य पवेसे एगाईयावि एमेव । / 158 ॥ निक्खमपवेसकालो समयाई इत्य आव्लीभागो। aMtomahatta'piraho उदहिसहस्साहिए दोषि ॥159॥दारी। मंसाई परिभोगो सत्वं सत्थाइयं अन्नेग्विह्ण्। सारीरमाणसा वेयणा य दविहा बहविहा य ॥ 160 ॥ दारं । मंसस्स केइ अट्ठा केई चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं tANa'TTA वहिज्जति ॥ 161 ॥ केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधति वहति मारंति ॥ 162 ॥ सेसाई दाराई ताई जाइं हवंति पुद्ध्वीए। एवं तसकार्यमी निजुत्ती कित्तिया एसा ॥163shaa a.1u. 6 // vAussa'vi दाराई ताई जाई वंति पुद्ध्वीए। नाणत्ती उ बिहाणे परिमाणुवणीभोगसत्थे y॥164॥ दुबिहा उ बाउजीवा सहमा तह वायरा u logNmi। सुहुमा उ सबलोए पंचेव य बायरविहाणा ॥ 165 ॥ उकलिया 1 मंडलिया 2 गंजा 3 घणवाय4 सदबाया 5y। बायरवाउबिहाणा पंचविहा बण्णिया एए॥166॥ जद्द देवस्स सरीरं अंतद्धाणं व अण्ज्ञ्नाईसु। एओवम आएसो वाएऽसंतेऽवि रूबंमि ॥167॥जे बायरपजत्ता पयरस्स असंखभागमित्ता ते। सेसा तिनिवि रासी वीसुं लोगा असंखिज्जा ॥ 168 ॥ दारं ॥ वियणधमणाभिधारण उस्सिचणफुमणआणुपाणू अ । बायरखाउक्काए उवभोगगुणा मणुस्साणं ॥ 16 ॥ विअणे अतालियंटे सुप्प सियपत्त चेलकण्णे या अभिधारणा य बाहि गंधग्गी बाउसत्थाई ॥ 170 ॥ किंची स्काय्0॥(अव्याख्या)| सेसाई दाराई ताई जाई हवंति पुद्ध्वीए। एवं वाउहेसे निजुत्ती कित्तिया एसा ॥ 17 ॥ u.7 a.1|| सयणे य अदढत्त बीयगंमि माणो अ अत्थसारो । भोगेसू लोगनिस्साइ लोगे अममिज्जया चेव ॥ 172 ॥ लोगस्सय विजयस्स य गुणस्स मूलस्स तः य त्थान्न्स्स्। निक्खेवो कायको जंमुलागं च स्ण्सारो॥173॥ लोगत्ति य विजात्तिय अज्झयणे लक्खणं तु निफण्णं । गुणमूलं ठाणंति य सुत्तालावे य निष्फण्णं ॥ 174 ॥ लोगस्स य निक्खेवो अट्ठविहो छत्रिहो उ विजयस्स । भावे कमायलोगो अहिगारो तस्स विजएणं ॥ 175 ॥ लोगो भणिओ दवं खित्तं कालो अभावविजओ a। भवलोग भावविजओ पगयं जह बज्झई लोगो॥176॥ विजिओ कसायलोगो सेयं खु तओ नियत्ति होइ। कामनियत्तमई खलु संसारा मुच्चई खिप्पं ॥ 177 ॥ दवे खित्ते काले फल पज्जव गणण करण अभासे । गुणागुणे अगुणगुणे भव सीलगणे य भावगणे ॥ 178 ॥ दवगुणो दवं चिय गुणाण जं तंमि संभवो होइ। सचित्ते अचित्ते मीसंमि य होइ दबंमि ॥ 179 ॥ संकुचिय बियसियत्तं एसो जीवस्स होइ जीव्गुन्नो। पूरेड हंदि लोगं बहुप्पएसत्तणगुणेण ॥ 18 ॥ देवकुरु सुसममुसमा सिद्धी निभय दुगादिया चेव । कल भोअणुजु वंके जीवमजीवे य भावमि ॥ 181 ॥ मूले छकं दवे ओदै उवएस आइमुलं च । खिने काले मूलं भावे मूलं भवे विविहं ॥ 182 ॥ ओदइयं उबदिट्ठा आइ विगं मूलभाव ओदिअण्। आयरिओ उवदिट्ठा विणयकसायादिओ AI ॥183॥न्नाम्ण्त्थ्व्न्नाद्विए khina'ddhA उडू उमरई vshii। संजम पग्गह जोहे अयल गणण संधणा भावे ॥ 184 ॥ पंचसु कामगुणेसु य shpphrisrsruuvgNdhsuN| जस्स कसाया बटुंति मूलढाणं तु संसारे ॥ 185 ॥ जह सबपायवाणं भूमीएं पइट्ठियाई मूलाई। इय कम्मपायवाणं संसारपइट्टिया मूला ॥ 186 ॥ अविकम्मरक्खा सो ते मोह्न्निज्मूलागा। कामगुणमूलगं वा तम्मूलागं च स्ण्सारो॥187॥ दुविहो अहोइ मोहो दसणमोहो चरित्तमोहो a। कामा चरित्तमोहो teNa'higAro इह सुत्ते ॥ 188 ॥ संसारस्स उ मूलं कम्मं तस्सवि हुंति य क्साया। ते सयणपेसास्थाइएसु अज्झत्थओ अ त्थिआ॥18॥ णामंठवणादविए उष्पत्ती पञ्चए य आएसो । रसभावकसाए या तेण य कोहाइया चुरो॥190॥ दो खित्ते काले भवसंसारे य भाव्स्ण्सारे। पंचविहो संसारो जन्थेते संसरंति जिआ॥19॥ दवे खित्ते काले भवसंसारे य भाव्स्ण्सारे। कम्मेण य संसारो teNa'higAro इहं सुत्ते॥(अव्याख्या)॥न्नाम्ण्त्थ्व्न्नाक्म्म्ण् दबकम्मं पओगकम्मं c। समुदाणिरियावहियं आहाकम्मं तवोकम्मं ॥ 19 ॥ कीकम्म भावकम्मं दसबिहकर्म समासओ होई। अट्टविहेण उ कम्मेण एत्य होई अहीगारो॥193॥ संसारं छत्तुमणो कम्म उम्मूलए त्द्त्त्त्थाए। उम्मूलिन कसाया तम्हा उ चइज्ज मयणाई ॥194आमाया मेत्ति पिया मे भगिणी भाया य पुत्त दारा मे|अत्थ्ण्मि चेव गिहा जम्मणमरणाणि पाव्ण्ति॥195॥a03u01॥बीउद्देसे अदढो उ संजमे कोइ हुज अरीए। अनाणकम्मलोभाइएहि अज्झत्थदोसेहिं ॥ 196 ॥ a02॥ पढमे सुत्ता अस्संजयत्ति1 वीए दुहं अणुवंतिशतइएन हुदुक्खेणं अकरणयाए व्स्म्न्नुत्ति3॥197॥ उद्देसंमि चउत्ये अहिगारो उबमणं क्सायान्न्ण्। पावविरईओं निउणो उ संजमो इत्थ मुक्युत्ति॥198॥ नाम ठवणा सीयं दश्वे भाये य होइ नायचं । एमेव य उपहस्सवि चउचिहो होइ निक्खेवो ॥ 199 ॥ दो सीयलदर्य दवुहं चेव उण्हदव्वं तु । भावे उ पगलगणो जीवस्स गणो अन्नेग्विहो॥200॥सीय् परीसहपमायुवसमविरई सुहं च उण्हं t। परिसहतवजमकसायसोगाहियेयारई दुक्खं ॥ 201 ॥ दारं ॥ इत्थी सकारपरीसहो य दो भावसीयला एए। सेसा वीसं उण्हा परीसहा hu~ti नायचा ॥ 202 ॥ जे तिवप्परिणामा परीसहा ते भवंति उल्हा उजे मंदप्परिणामा परीसहा ते भये सीया ॥ 203 ॥ दारं ॥ धर्ममि जो पमायै अन्थे वा सीअनुत्ति तं चिंति । उजुत्तं पुण अन्नं तत्तो उहंति णं विति ॥ 204 ॥ सीईभूओ परिनिछुओ य संतो तहेव पण्हाणो (न्न्हाओ)| हौवसंतकसाओ तेणुवसंतो भवे जीवो ॥ 205 ॥ अभयकरो जीवाणं सीयघरो संजमो भवै सीओ। अस्संजमो य उल्हो एसो अन्नोऽवि पजाओ ॥ 206 ॥ निशाणसुहं सीयं सीईभूयं पयं अणापाहै । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि परेशर श्री आचारांग नियुक्ति मुनि दीपरत्नसागर 9341 Page #7 -------------------------------------------------------------------------- ________________ उण्हं ॥20॥द्दाइ तिबकसाओ सोगभिभूओ उद्दण्णवे ओ या उल्हयरो होइ तवो कसायमाईवि ज डहै ॥ 208 ॥ siiulhphaassuhduhpriishksaayveysoysho| हुज समणो सया उजुओय त्व्स्ण्ज्मोव्स्मे॥209॥ सीयाणि य उण्हाणि य भिक्खूर्ण hu~ti vishiyvaaii|कामान् सेवियवा सीओसणिजस्स निजुत्ती ॥210॥a03॥ सुत्ता अमुणिओ सया मुणिओ सुत्तावि जागरा हुण्ति। धम्मं पडुन एवं निदामुत्तेण भइयर्व ॥ 211 ॥ जह सुत्तमत्तमुच्छिय असहीणो पावए बहुं दुक्ख्। तिवं अप्पडियारंमि वट्टमाणो तहा लोगो ॥ 212 ॥ एसेव य उवएसो पदित्त पयलाय |अन्नुह्वि जह सचेओ मुहाई समणोऽवि तह चेव ॥ 213 ॥ a03॥ पढमे सम्मावाओ बीए ध्म्म्प्प्वाइय्प्रिक्खा|तिए अणक्जतवानहुचालतवेण मुक्खुत्ति॥214॥ उद्देसंमिचौ घा समासवयणेण णियमणं भ्न्निय्। तम्हा य नाणदसणतवचरणे होह जइयचं ॥ 215 ॥ नामंठवणासम्म दवसम्मं च भावसम्म c। एसो खल सम्मस्सा निक्सेपो परपिहो होः॥216॥ अह दवसम्म इच्छाणुलोमियं तेसु तेसु दोसुण्। कयसंखयसंजुत्तो पौत्त जढ भिण्ण छिणं वा ॥ 217 ॥ तिविहं तु भावसम्म दंसण नाणे तहा चरिते य । दंसणचरणे तिविहं नाणे दुविहं तु नायवं ॥ 218 ॥ कुणमाणोऽविय किरियं परिचयंतोऽपि स्य्न्न्ध्न्न्भोए। देतोऽपि दुहस्स उन जिणइ अंधो पराणीयं ॥ 219 ॥ कुणमाणोऽपि निविर्ति परिचयंतोऽपि स्य्न्न्ध्न्न्भोए। दितोऽवि दुहस्स उरं मिच्छट्टिई न सिज्झइ u॥220॥ तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । दसणवओ हि सफलाणि हुंति तवनाणचरणाई ॥ 221 ॥ सम्मत्तुपत्ती सावए ya virae arnntkmmNse| दसणमोहक्खवए उवसामन्ते य उपसंते ॥ 222 ॥ख्वे थ खीणमोहे जिणे अ सेढी भवे अस्ण्खिजा। तचिवरीओ कालो संखिजगुणाइ सेढीए ॥ 22 ॥ आहारौवहिपूआइडीसु य गारबेसु कै. तवियं । एमेव बारसविहे तवंमि न हु कैतवे समणो ॥224॥सू. जे जिणवरा अईया जे संपइ जे अणागए काले। सोऽवि ते अहिंसं वदिति वदिदिति विव्दिति॥225॥ छप्पिय जीवनिकाए णोऽवि हणे णोऽवि अह्न्नाविजा। नोऽविअ अणुमनिज्जा सम्मत्तस्सेस निजुत्ती ॥ 226 ॥ a4u01| खुङग पायसमासं धम्मकहंपि य अज्ण्प्मान्नेन्न्ण्। छोण अनलिंगी परिच्छिया रोगुत्तेण ॥ 227 ॥ भिक्खं पवितुण मएज्ज्ज दिलु, पमयासुहं कमलविसालनेत्तं । वक्खित्तचित्तेण न सुटु नायं, सकुंडलं वा वयणं नवत्ति ॥ 228 ॥ फलोदएणं मि गिहं पविट्ठो, तत्थासणत्था पमया मि दिहा। बक्खित्तचित्तेण न सुट्ट नायं, सकुंडलं वा वयणं नवित्ति ॥ 229 ॥ मालाविहारंमि मएऽज दिहा, उवासिया क्ण्च्न्न्भूसिय्ण्गी। वक्खित्तचित्तेण न सुट्ट नायं. सकुंडलं वा वयणं नवत्ति ॥ 230 ॥ खंतस्स दंतस्स जींदियस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिंतिएणं ?, सकुंडलं वा क्यणं नवत्ति । / 231 ॥ उलो सुको य दो छूदा, गोलया मट्टियामया । दोचि आवटिया को, जो उहलो तरथ (सोऽत्थ) लग्गइ ॥ 232 ॥ एवं लग्गति दुम्मेद्दा, जे नरा काम्लाल्सा। विरत्ता उन लग्गति, जहा से सुक्गोले॥233॥ 14 उशजह खलु झसिर कहू~ सुचिरं मुकं लहुंडहै अम्गी। तह खलु खवंति कम्मं सम्मंचरणे ठिया साहू ॥234॥a04॥ हिंसग क्सियारंभग एगचरुत्तिन मुणी pddhmgNmi। virao सुणित्ति चीए अविरगवाई परिग्गहिओ ॥ 235 ॥ तइए एसो अपरिग्गहो य निबिनकामभोगो य । अबत्तस्सेगचरस्स पचवाया चउत्थंमि ॥ 236 ॥ हरओवम तवसंयमगुत्ती निस्संगया य पंचमए । उम्मग्गवजणा छट्टगंमि तह रागदोसे य ॥ 237 ॥ आयाणपएणावंति गोण्णनामेण लोग्सारुत्ति। लोगस्स य सारस्स य चौकओ होइ निक्खेवो ॥ 238 ॥ सबस्स धूल गुरुए महो देसम्पहाण स्रिराई। धण एरंडे करे खैरं च जिणादुगलाई ॥ 239 ॥ भावे फलसाहणया फलओ सिद्धी सुहुत्त्म्व्रित्त्त्था। साहणय नाणदसणसंजम तवसा तहिं पगयं ॥ 240 ॥ लोगंमि कुसमएसु य कामपरिग्गडकुमग्गलम्गेसु । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए ॥ 241 ॥ चाइऊणं संकपयं सारपयमिणं दढेण पित्त्थ्ण्। अस्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ 242 ॥ लोगस्स उ को सारो ? तस्स य सारस्स को हवै 1243 श्री आचारांग नियुक्ति मुनि दीपरत्नसागर 9342 Page #8 -------------------------------------------------------------------------- ________________ सारो?| तस्स य सारो सारं जह जाणसि पुछिओ साह ॥ 243 ॥ लोगस्स सार धरमो धम्मंपिय नाणसारियं विति। नाणं संजमसारं संजमसारं च निव्याणं ॥ 244 ॥ चारो चरिया चरणं एगटुं वंजणं तहिं छकं । दशं तु दारूसंकमजलथलचाराइयं बहुद्दा ॥ 245 ॥ खित्तं तु जंमि खित्ते कालो काले जहिं भवे चारो। भावंमि नाणदंसण चरणं तु पसस्थमपसत्यं ॥ 246 ॥ लोगे चठविहंमी समणरस चउबिहो कहं चारो? होइ थिई अहिगारो बिसेसओ खित्तकालेसुं ॥ 24aa पावोवरए अपरिग्गहे अ गुरुकुलनिसेवए जुत्ते। उम्मग्गवजए रागदोसविरए य से विह्रे॥248॥ a05| पढमे नियगविहुणणा कम्माणं वितियए तैयगंमि । उवगरणसरीराणं चउत्थए गारवतिगस्स ॥ 249 ॥ उवसम्गा सम्माणय विहूअणा पत्रमंमि उद्देसे । दवधुयं वत्याई भावधयं कम्ममट्टविहं ॥ 250 ॥ अहियासित्तुवसग्गे दिव्ये माणुस्सए तिरिच्छे y। जो विहुणै कम्माई भावधुयं तं वियाणाहि ॥25॥a06| गाहावइसंजोगो कुसीलसेवा तहेवय सपकखे । परिणाए य विवेगो पढमुद्देसम्मि अहिगारो॥252॥ बीए मम्गविजद्दणा देहविभूसा य मेहुन्नासेवा। गम्भस्स य आदाणं परिसाडण पोसणा चेव ॥ 253 ॥ तइए खलुकभावो आमिसपुच्छाविजहणा व्स्न्ने। पासवणुचाराणं किरिया धुवणं च वत्थस्स ॥ 254 ॥ विधुवणवेहाणसहत्थकम्मा इत्थीण विप्पजणा y। देहस्स य परिकम्मं तिसमुट्ठाणंति जहियवं ॥ 255 ॥ चौथमि य धुवणविही परिहरणविही यहोइ वत्थस्स । तस्सेव वण्णकरणमणुनवणावग्गहस्सेव । / 256 ॥ कडगासणपरिभोगो सिज्जायरपिंडवजणं चेव । सपरिग्गहपरिमाणं विवज्जणा सन्निहिस्सेव ॥ 257 ॥ पंचमए अट्टपदे अजणधम्ममि तह समुट्टाणं । थावरकायाण दया अकोसवहाहियासणया ॥ 258 ॥ तसकायसमारंमो गिहमत्तविक्जणं न्वित्थीन्न्ण्। जे याविय अविदिण्णा ठाणा तेसिंच सवेसि ॥ 259 ॥ छठे परिवाओ संजमाउ धुवर्णमि जो अ अहिगारो । आसेवणया य भवे सिणाणपरिभोगवजणया ॥ 260 ॥ सम्मत्ते निचलया सीयपरीसहहियासणं धुवणं । सूईमाईयाणं च सण्णिही अट्ठपडिकाते ॥ 261 ॥ आसंदीयाकरणं उवएसाणानिकायणा चेव । संलेहणियाणेया भत्तपरिणंतकिरिया य ॥ 262 ॥ पाहणे महसदो परिमाणे चेव होइ नाय्ब्वो। पाहण्णे परिमाणे य छविहो होड निक्खेवो ॥ 263 ॥ दवे खित्ते काले भावमि य होति या पहाणा u। तेसि महासहो खल पाहणेणं तु निष्फो ॥ 264 ॥ दवे खित्ते काले भावंमि य जे भये महंता u। तेस महासदो खल पमाणओ होति निष्फनो ॥ 265 ॥ दवे खित्ते काले भावपरिण्णा य होइ बोद्धवा । जाणणओ व वक्खाणओ य दुविहा पुणेकेका ॥ 266 ॥ भावपरिण्णा दुबिहा मूलगुणे चेव उत्तरगुणे y। मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥ 26 ॥ पाहणणेण उपमयं भावपरिणाए य तहय दुविहाए। परिणाणेसु पहाणे महापरिण्णा तओ होइ॥268॥ देवीणं मणुईणं तिरि खजोणीगणाण इत्थीणं । तिविहेण परिचाओ महापरिणाए~ निजुत्ती॥269॥a07: असमणुनस्स विमुक्खो पढमे बीए अक्प्पिय्विमुक्खो। पडिसेहणा य रुट्ठस्स चेव सम्भावकहणाय ॥ 270 ॥ (252) तैयंमि अंगचिट्ठाभासिय आसंकिए य कहणा y|सेसेसु अहीगारो उवगरणसरीरमुक्खेसु ॥ 271 ॥ उद्देसंमि चउत्थे चेहाणसगिद्धपिट्ठमरणं चापंचमए गेलनं भत्तपरिना य बोदवा ॥ 272 ॥ छटुंमि उ एगत्तं इंगिणिमरणं च होइ बोद्व्ण्। सत्तमए पडिमाओ पायवगमणं च नायवं ॥ 273 ॥ अणुपुत्रिविहारीणं मत्तपरिना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्ठमए ॥ 274 ॥ नामंठवणविमुक्खो दवे खित्ते य काल भावे y। एसो उ विमुक्खस्सा निक्खेवो छविहो होइ ॥ 275 ॥ दवविमुक्खो नियलाइएमु खित्तमि चार्याईमुण्। काले चेइयमहिमाइएसु अन्न्घाय्माईओ॥276॥ दुविहो भावविमुक्खो देसविमुक्खो यसवमुक्खो य । देसविमुक्खा साहू सबविमुक्खा भवे सिद्धा ॥ 277 ॥ कम्मयदधेहि समं संजोगो होइ जौ जीव्स्स्। सो बंधो नायवो तस्स वियोगो भवे मुक्खो ॥ 278 ॥ जीवस्स अक्तजणिएहि चेव कम्मेहिं puccpdss। सञ्चविवेगो जो तेण तस्स अह इत्तिओ मुक्खो ॥ 279 ॥ भत्तपरिचा इंगिणि पायवगमणं च होड नायकं । जो मरै चरिममरणं भावविमुक्खं वियाणाहि ॥ 280 ॥ सपरकमे य अपरकमे य वाघाय आणुपुत्रीए । सुत्तत्थजाणएणं समाहिमरणं तु काययं ॥ 281 ॥ सपरक्कममाएसो जह मरणं होइ अज्विरान्न्ण्। पायवगमणं च तहा एवं अपरकम मरणं ॥ 282 ॥ अपरकममाएसो जह मरणं होइ उदहिनामाणं । पाओवगमेऽपि यतहा एयं अपरकम मरणं ॥ 283 ॥ वाघाइयमाएसो अवरदो हुज अनतरएणं । तोसलि महिसीइ हओ एयं वाघाइयं मरणं ॥ 284 ॥ अणुपुश्विगमाएसो पञ्चजासुत्तात्थकहणं चावीसजिओ (u) निन्तो मुको तिवि. हस्स नीयस्स ॥ 285 ॥ पडिचोइओ य कुविओ रण्णो जह तिक्ख सीयला आन्ना। तंबोले य विवेगो घट्टणया जा पसाओ य ॥ 286 ॥ निष्फाइया य सीसा सौणी जह अंडगं प्य्त्तेन्न्ण्। बारससंवच्छरियं सो सलेहं अह करेंड ॥28॥च्त्तारि विचित्ताई विगईनिजहियाई चत्तारि । संवच्छरे य दुनि उ एगंतरियं तु आयाम ॥ 288 ॥ नाइविगिट्ठो उ तवो छम्मासे परिमियं तु आया. म्ण्|अनेऽविय् छम्मासे होइ विगित्तुण्त्वोक्म्म्॥28॥ वासं (प्र. बारस) कोडीसहियं आयामकाउ आन्नुपुच्चीए। गिरिकंदरंमि गंतुं पायवगमणं अद्द करेइ ॥ 29 ॥ कह नाम सो तबोकम्मपंडिओ जो न निचुजुत्त्प्पा। लहुविशी परिक्खेवं वच्चै जेमंतओ चेव ? ॥29॥आहारेन्न् विरहिओ अप्पाहारो य संवरनिमित्ताहासंतोहासंतो एवाहारं निरूमिज्जा॥29॥ a08आजो जइया तित्थयरो सो तैया अप्पणो य तित्वम्मि । वपणेह तवोकम्म ओहाणसयंमि अज्झयणे ॥ 293 ॥ सबेसि तवोकम्मं निरुवसम्गं तु वणिय जिणाणं । नवरं तु बदमाणस्स सोवसरगं मणेयकं ॥ 294 ॥ / 12- श्री आचारांग नियुक्ति मुनि दीपरत्नसागर reap-TARA 9343 Page #9 -------------------------------------------------------------------------- ________________ TO titvayaro चउनाणी सुरमहिओ सिज्झियवय धुवम्मि । अणिगृहियबलविरिओ तवोवहाणंमि उज्जमै ॥ 295 ॥ किं पुण अवसेसेहिं दुक्सक्खयकारणा सुविहिएहिण्। होइ न उज्जमियत्रं सपञ्चवायंमि माणुस्से ? ॥ 296 ॥ चरिया 1 सिजार य परीसहा3 य आयंकिया (e) चिगिच्छाट य । tavacaraNeNa'higAro चउसुहेसेसु नायवो ॥ 297 ॥ नामंठवणुवहाणं दवे भावे य होइ नायव । एमेव य सुत्तस्सवि निक्खेवो चउविहो होइ ॥ 298 ॥ दनुवहाणं सयणे भावुवहाणं तवो चरित्तस्स । तम्हा उ नाणदसणतवचरणेहिं इहाहिगयं ॥ 299 / / जद्द खलु मैलं वत्थं सुज्झइ उदगाइएहिं दवेहिं । एवं भावुवहाणेण सुज्झाई कम्ममढविहं ॥30॥ओधुन्न्न्न् धुणण नासण विणासणं झवण खवण सोहिकरं । छेयण मेयण फेडण डहणं धुवणं च कम्माणं ॥ 301 ॥ एवं तु समणुचिन वीरवरेणं महाणुभावेणं । जं अणुचरितु धीरा सिवमचलं जन्ति निवान्न्ण्॥302॥(284)a09,shrut.shdvogaahnn आएस काल कम गणण संचए भावे। अग्गं भावे उ पहाणबहुयौवयारओ तिविह ॥ 303 ॥ उवयारेण उपगयं आयारस्सेव उव्रिमाइण्तु|rukkhss pavayassa yajaha अम्गाइं तहेयाई ॥ 304 ॥ therehi'NuggahaTTA सीसहि हौ पागडल्यं च । आयाराओ अत्थो आयारंगसु पविभत्तो ॥ 305 ॥ बीअस्स यपंचमए अट्ठमगस्स वीयंमि उदेसे। भणिओ पिंडो सिजा वत्थं पाउरगहो चेव ॥ 306 ॥ पंचमगस्स चउत्थे इरिया वणिजई स्मासेन्न्ण्। छट्ठस्स य पंचमए भासजाय वियामाहि ॥ 307 ॥ सत्तिकगाणि सत्तबि निजूढाई म्हाप्रिचाओ। सत्यपरिना भावण निजूढाओ धुयविमुत्ती ॥ 308 ॥ आयारपकप्पो पुण पञ्चक्खाणस्स तिय्व्त्यूओ। आयारनामधिज्जा वीसैमा पाहुडच्छेया ॥ 309 ॥ अबोगडो उ भणिओ सत्यपरिभाय द्ण्द्द्निक्खेवो। सो पुण विमजमाणो वहा तहा होइ नाय्त्रो॥310॥ एगविहो पुण सो संजमुत्ति अज्झत्थ वाहिरो य दुहा। मणवयणकाय तिविहो चउविहो चाउजामो u॥311॥ पंच य महत्वयाई तु पंचहा राइभोअणे छदा । सीलंगसहस्साणि य आयारस्सप्पवीभागा ॥ 312 ॥ आइक्खि विभइउं विनाउं चेव सुहतर होइ । एएण कारणेणं महत्वया पंच प्न्य्च्त्ता॥313 ॥ तेसिं च रक्खणट्ठा भावणा पंच पंच इकिकाता सत्यपरिवाए एसो अभितरो होई॥314 ॥ जावोग्गहपडिमाओ पढमा सत्तिकमा वीअच्ला|भाव्न्न् विमत्तिआयारपकप्पा तिमि इअप्ण्च्॥315॥ (a01,10)पिंडेसणाए~ जाणिजुत्तीसाचेव होइ सेजाए। वत्येसण पाएसण उग्गहपडिमाएं सच्चेव ॥ 316 ॥ सवाक्यणविसोही णिजत्ती जा य वकसुदीए । सचेव णिरवसेसा भासज्जाएवि णायबा ॥ 317 ॥ सेजाइरिया तह उग्गहं य तिण जायजा तहिं pgyN। केरिसिया सिना खल संजयजोगत्ति नाय्चा?॥319॥तिविहा य दवसिज्जा सञ्चित्ताऽचित्त मीसगा चेव । खित्तंमि जंमि खित्ते काले जा जंमि कालंमि ॥ 320 ॥ उकलकलिंग गोअम वग्गुमई चेव होइ नाय्बा। एयं तु उदाहरणं नायवं दवसिज्जाए ॥ 321 ॥ दुविहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगम्भाइसिज्जासु ॥ 322 ॥ सोऽवि य सिजविसोहिकारगा तहवि अस्थि उ क्सेइसो । उद्देसे उद्देसे वुच्छामि समासओ किंचि ॥ 323 ॥ उग्गमदोसा पढमिडयंमि संसत्त पचवाया यशवीयंमि सोअवाई बहुविहसिजाविवेगोर y॥324aa तइए जयंतछलणा sajjhAyassa'Nuvarohi जइया । समविसमाईएसुयसमणेणं निज्र्द्वाए3॥325॥(a02,11) नामं1 ठवणाइरियार दवे3 खित्ते4 य काल5 भावे6 y। एसो खलु इरियाए निक्खेवो छविहो होइ ॥ 326 ॥ दवाइरिया उ तिविहा सञ्चित्ताचित्तमीसगा चेव । खित्तमि जंमि खित्ते काले कालो जहिं होइ ॥ 32 ॥ भावैरिया उ दुविहा चरणिरिया चेव संजमिरिया य । समणस्स कहं गमणं निदोसं होइ परिसुदं? ॥ 328 ॥ आलंबणे य काले मग्गे जयणाइ चेव प्रिसुद्ण्। भंगेहि सोलसचिहं जं परिसुद्धं पसत्थं तु ॥ 329 / / चौकारणपरिसुद्ध अहवावि (हु) होज कार्न्न्जाए। आलंबणजयणाए काले मग्गे य जइयचं ॥ 330 ॥ सवेऽवि ईरियविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे चुच्छामि जहक्कम किंचि ॥ 331 ॥ पढमे उवागमण निग्गमो य अद्धाण नावजयणा य । वीए आरुद्धछलणं जंघासंतार पुच्छा य ॥ 332 ॥ तैयंमि अदायणया अप्पडिबंधो य होइ उव्हिमि। बजेयत्वं च सया संसारियरायगिहगमणं ॥333॥(a03,12)jh वकं तह भासा जाए छकंच होइ नायचं । उप्पत्तीए1 तह पज्जवर तरे3 जायगहणे4 y॥334॥ सोऽवि य वयणविसोहिकारगा तहवि अस्थि उविसेसो|व्य्न्न्विभ्त्ती पढमे उप्पत्ती जणा बीए॥335॥ (a04.13)पढमे गहणं बीए धरणं पगयं तु vshvtyennN। एमेव होइ पायं भावे पायं तु गुन्न्धारी॥336॥ (a05.6,14-15)दो खित्ते काले भावेऽवि य उम्गहोचउदाउआदेविंदरायउम्गह2 मिहव3 सागरिय साह्म्मी5॥337॥ दाम्गहो उतिविहो सचित्ताचित्तमीसगो चेव । खित्तुग्गहोऽवि निविहो दुविहो कालुग्गहो होइ॥338॥ मैउग्गहोय गहणुग्गहोय भावुम्गहो दुहा होइ। इंदियनोइंदियात्यवंजणे उम्गहो dshaa॥339॥ गहणुमाहम्मि अपरिगहस्स समणस्स घ्न्न्प्रिन्नामो। कह पाडिहारियाऽपाडिहारिए हो जाय्च्ण्?॥340॥(a.7,16) सत्तिकगाणि इकस्सराणि पुष भणियं तहिं त्थान्न्ण्। उबवाणे पगयं निसीहियाए तहिं छकं ॥ 341 ॥ (a08-9.17-18) उच्चवह । सरीराओ उच्चारो पसवैत्ति पासवणं । तं कह आयरमाणस्स होइ सोहीन ऐयारो॥342॥ मुणिणा छकायदयावरेण सुत्तभणियंमि ओगासे। उच्चारविउस्सगो कायशो अप्प्म्त्तेन्न्ण्॥343॥(a.10, | 11 दर्ष संठाणाई भावो वनकसिणं सभावो यादवं सहपरिणयं भावो उगुणा य कित्तीय्॥344आद् संठाणाई भावो वन कसिणं सभावोया[दवं सहपरिणयं भावो उगुणा य कित्तीय] ॥ 345 ॥ |13 श्री आचारांग नियुक्ति मुनि दीपरत्नसागर 1344 Page #10 -------------------------------------------------------------------------- ________________ (a. 11-12,20-21) छकं पर इकिकं ta1 दन2 माएस3 कम4 बहु5 फान्ने6|(a.13,22) अन्ने छक्कं तु पुण तदन्नमाएसओ चेव ॥ 346 ॥ जयमाणस्स परोजं करेइ जयणाएं तत्थ अहिगारो। निप्पडिकम्मरस उ अनमनकरणं अजुनं तु॥347॥ (a.14,23) दवं गंधंग तिलाइएसु siiunnhvishnnaaiisu|भाव्मि होइ दुविहा पसत्य तह अप्पसत्या y॥348॥ पाणिवहमुसावाए अदत्तमेहुणपरिम्गहे वेव्। कोहे माणे माया लोभे यहवंति अप्स्स्था॥ 349॥द्स्न्न्नान्न्च्रित्ते तक्वेरग्गे यहोइ उप्स्त्था। जाय जहा ता य तहा लक्खण vuccha slkkhnno||350||titthgraann bhagavao pvynnpaavynniaisidriinnN| abhigmnnnmnndrisnnkittnnsNpuuannaathunnnnaa||351|| jammAbhiseyanikkhamaNacaraNanANuppayA yA nishaanne| diyloabhvnnmNdrnNdiisrbhomngresuN||352|| अट्ठावयमुजिते गयग्गपयए ये धम्मचके यापासरहावत्तनगं चमरुप्पायं च व्ण्दामि॥353shaagnniyN निमित्त जुत्ती संदिट्ठीअवितहं इमं नाणं । इय एगंतमुरगया गुणपचाइया इमे अत्था ॥ 354 ॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया या पोराणचेहयाणि य इय एसा दसणे होइ॥355॥ तत्तं जीवाजीवा नायबा जाणणा इहं वित्त्त्थी। इह कजकरणकारगसिद्धी इह बंधमुक्खो y॥356॥ बोय बंधहेऊ बंधणबंधफलं सुकहियं तु । संसारपवंचोऽविय इहये कहिओ जिणवरेहिं ॥ 357aa नाणं भविस्सई एवमाइया वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ 358 ॥ साहुमहिंसाधम्मो सयमदत्तविरई य यंभं च । साहु परिम्महविरई साहु तवो बारसंगो y॥359॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा ya prisNg। iya चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥ 360 ॥ किह मे havija'caMjho दिवसो किंवा परतवं काउं? को इह दवे जोगो खित्ते काले स्म्य्भावे?॥361॥ उच्छाहपालणाए इति (एव) तवे संजमे ya sNghynne। वेरम्गेऽणिचाई होइ चरिते इहं पगयं ॥ 362 ॥ (a.15.24) अणिचे पवए रुप्पे भुयगस्स तहा (या)महासमुद्दे या एए खलु अहिगारा अज्झयणंमी विमुत्तीए॥363॥ जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेन्न्ण्। देस. विमुक्का साहू सञ्चविमुका भवे सिद्धा ॥ 364 ॥ (a.16,25) आयारस्स भगवओ चउत्यचूलाइ एस निजुत्ती। पंचमचूलनिसीह तस्स य उवरि भणीहामि ॥ 365 ॥ सत्तहिं कहिं चौचौहि य पंचहि अट्ठचौहि नाय्बा। उदेसएहि पढमे सुयखंघे नव व अजायणा ॥ 366 ॥ इकारस ति ति दो दो दो दो उद्देसएहिं नाय्चा। सत्तय अव य नवमा इफसरा hu~ti अजमायणा ॥ 367 ॥ समाता श्रीश्रुतकेवलिभगवद्भद्रबाहुस्वामिविरचिता निम्रन्थगच्छकमायातश्रीमत्तपोगच्छाधिपभूपेन्द्रबोधकसिदान्तवाचकाऽऽगमोद्धारकश्रीमतसागरानंदसरिपुरंदरसंशोधिता भगवदाचाराणसूत्रनियुक्तिः ॥