Book Title: Aagam Manjusha 30 Painnagsuttam Mool 07 Gachchhaayar
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003930/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्यो नमः On ळिने - आगममंजूषा [30] गच्छायारो * संकलन एवं प्रस्तुतकर्ता * मनि दीपरत्नसागर M.Com.M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत 1998, I. स. 1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागररिजी म.सा. ने किया था। आज तक उन्ही के प्रस्थापित मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa. 2012, विक्रम संवत 2068, वीर संवत -2538 में वो ही आगम- मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। मूल आगम- मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * * है। [1]आवश्यक सूत्र-(आगम-40 ) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ निर्युक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम - 38 ) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है । [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया [4] "ओघनिर्युक्ति"-(आगम-41 ) के वैकल्पिक आगम "पिंडनिर्युक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। Online-आगममंजूषा : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni दीपरत्नसागर -मुनि दीपरत्नसागर डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ समतं 6 ॥ 30311-20 श्रीगच्छाचारप्रकीर्णकम् 'नमिऊण महावीरं तिअसिंदनमंसियं म्हाभाग्ण्। गच्छायारं किंची उदरिमो सुय्स्मुदाओ॥1॥710॥ अत्यगे गोयमा ! पाणी, जे । उम्म्ग्ग्पाहिए। गच्छमि संवसित्ताणं, भमई भवपरंपरं ॥ 2 ॥ जामदं जाम दिण पक्खं, मासं संवच्छरंपि वा । समग्गपट्ठिए गच्छे, संवसमाणस्स गोय्मा!॥3॥ लीलाअलसमाणस्स, निरु. मछाहस्स बीमणं । पक्खाविक्सीह अन्नेसि, महाणुभागाणं साहुर्ण ॥ 4 ॥ उज्जमं सबथामेसु, घोरं वीर्त्वाइय्ण्। लज संकं आइकम्म, तस्स विरियं समुच्छले ॥ 5 ॥ वीरिएणं तु जीवस्स, समुच्छलिएणं गोय्मा!| जम्मतरकए पावे, पाणि मुहुत्तेण निरहे ॥ 6 ॥ तम्हा निउर्ण निहालेउं, गच्छं सम्मग्गपट्ठियं । वसिज तत्थ आजम्म, गोयमा ! संजए मुन्नी॥7॥ मेढी आलं. पर्ण खंभ, दिद्वी जाणं सूत्तमं । सूरी जं होइ गच्छस्स, तम्हा तं तु प्रिक्खे॥8॥ भयवं ! केहिं लिंगेहिं, सूरि उम्मग्गपट्टियं ? / चियाणिजा छउमत्ये, मुणी ते मे निसामय ॥ 9 ॥ सच्छंदयारि दुस्सीलं, आरंभेसु प्व्त्त्य्ण्। पीढयाइपडीबद्ध, आउकायविहिंसगं ॥ 10 ॥ मूलत्तरगुणभई, सामायारीविराहयं । अदिन्नालोयणं निचं, निचं विगहपरायणं ॥ 1 ॥ छत्तीसगुणसमन्नागएण तेणचि अवस्स दाया। परसक्खिया विसोही सुट्ठवि ववहारकुसलेणं ॥2॥jh सुकुसलोऽवि विजो अन्नस्स कहेड अत्तणो वाहि । विजुवएसं सुचा पच्छा सो कम्म. 925 गच्छाचारपकीर्णकं, आहा-1-13 मुनि दीपरनसागर Page #4 -------------------------------------------------------------------------- ________________ मायरै ॥ 3 ॥ देसं खित्तं तु जाणित्ता, वत्थं पत्तं uvssyN। संगहे साहुवग्गं च, सुत्तत्थं च निहालई ॥ 4 ॥ संगहोवग्गहं विहिणा, न करेइ य जो ग्न्नी। समणं समणिं तु दिक्खित्ता, सामायारिं न गा(pa0 निगू)हए ॥ 5 ॥ बालार्ण जो उ सीसाणं, जीहाए उव्लिण्पे। न सम्मं मम्गं गाहेइ. सो सूरी जाण वेरिओ॥6॥ जीहाएवि लिहतो न भद्दओ सारणा जहिं न्थि। डंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ 7 ॥ सीसोऽपि वेरिओ सो u. जो गुरु नवि बोहे। पमायमहरापत्य, सामायारीविराहयं ॥8॥तुम्हारिसावि मुणिवर ! पमायवसगा हवंति जह पुरिसा|तो को अन्ना अम्हं आलवण हुज स्ण्सार्?॥9॥ नाणमिदसणम्मि यचरणाम यतिसुबि स्म्य्सार्सु। चाएइजो ठवौ गणमप्पाण च सा य गणी ॥ च सिखं उम्ग्मुप्पाय्न्नेस्न्नासुद्ण्। चारित्तरक्खणट्टा सोहिंतो होइ स्च्रिती॥1॥अप्रिस्सावी सम्म समपासी चेव होइ कनेसु । सो रक्खइ चक्खुपिक सवालखुइटा उलं ग्च्छ्ण्॥2॥2 सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोए(pra0 सारे)ण निस्सारो ॥ 3 ॥ कुलगामनगररज्जं पयहिअ जो तेसु कुणै अममनं । सो नवरि लिंगधारी संजमजोएण निस्सारो ॥ 4 ॥ विहिणा जो उ चोएइ, सुत्तं अत्थं च गाहे। सो धण्णो सो य पुष्णो य, स बंधू मुक्खदायगो ॥ 5 ॥ स एव भवसत्तार्ण, चक्खुए वियाहिए। दंसेइ जो जिणुहिद, अणुट्ठाणं झ्हि॥6॥ तित्थयरसमो सूरी सम्मं जो जिणमयं प्यासेइ। आणं ऐकमंतो सो कापुरिसो न स्प्पुरिसो॥7॥ भट्ठायारो सूरी भट्ठायाराणुवेक्खओ सूरी। उम्मग्गठिओ सूरी तिन्निवि मगं पणासंति ॥ 8 ॥ उम्मग्गठिए सम्मम्गनासए जो अ सेवए सूरी। निअमेणं सो गोयम ! अप्पं पाडेइ संसारे ॥ 5 ॥ उम्मग्गठिओ इकोऽवि नासए भ्व्स्त्त्स्ण्घाए। तमग्गमणुसरंते जह कुतारु नरो होइ ॥ 30 ॥ उम्मग्गमग्गसंपडियाण सूरीण गोयमा! गुणं । संसारो य अणंतो होइ य सम्मग्गनासीणं ॥ 1 ॥ सुद्धं सुसाहुमग्गं कहमाणो ठबै तिय्प्क्व्ण्मि। अप्पाणं इयरो पुण गिहत्यधम्माओ चुकेति ॥2॥जिदिन् सकं काउं सम्मं जिणभासिय अण्डाणं । तो सम्म भासिजा जह मणियं खीणरागेहिं ॥ 3 ॥ ओसमो. 'पि विहारे कम्मं सोहेइ सुलभवोही y। चरणकरणं विसुद्ध उवहिंतो परवितो ॥ 4 ॥ सम्मम्गमम्गसंपट्टियाण साहूण कुणै प्च्छाई। ओसहभेसजेहि य सयमन्नणं तु कारेह ॥ 5 ॥ भए अस्थि भविस्संति केई telknmiykmj'ylaa| जेसिं परहियकरणेकच(प्रकल)लखाण बोलिही (कालो)॥6॥तीआन्नाग्य्काले केई होहिंति गोयमा! सूरी। जेसि नामग्गहणेचि हुज नियमेण पच्छित्तं ॥ 7 ॥ जओ-सयरीभवंति अणविक्खयाइ जह भिववाहणा लोए। पडिपुच्छसोहिनोयण तम्हा उगुरू सया भयै ॥ 8 ॥ जो उप्पमायदोसेणं, आलस्सेणं तहेव y। सीसवगं न चोएइ, तेण ANA विराहिया ॥ 9 ॥ संखेवेण मए सोम्म !, वणियं गुरुलक्खणं । गच्छस्स लपवणं धीर!, संखेवेणं निसामय ॥ 40 ॥ गीयत्थे जे सुसंविग्गे, अणालस्सी द्द्ध्वे। अक्खलियचरिते सययं, राघोस्विव्जे॥1॥ निढवियट्टमयट्ठाणे, सुसियकसाए जीण्दिए। विहरिजा तेण सदि तु, छउमत्थेणवि केवली ॥ 2 ॥ जे अणहि. यपरमत्था, गोयमा ! संजया भ्ये। तम्हा ते उ विवजिजा, दोग्गईपंथदायगे ॥ 3 ॥ गीयत्वस्स उ बयणेणं, विसं हालाहलं पिये। निश्विकप्पो य भक्खिजा, तक्षणं जं समुहवे ॥ 4 ॥ परमस्थओ विसं णोतं, अमेयरसायणं खुन्ण्। निविग्धं जं न तं मारे, मओवि अमयस्समो ॥ 5 ॥ अगीयस्थस्स वयणेणं, अमयपि न घुत्ते। जेण नो तं भवे अमयं, जं अगीयस्थदे. सियं ॥ 6 ॥ परमत्थओनतं अमयं, विसं हालाहल सुतं । न तेण अजरामरोहुजा, तरखणा निहणं वे॥7॥ अगीयस्थकुसीलेह, संगतिविहेण बोसिर्। मुक्खमम्गसिमे विग्धं, पहमी तेणगे जहा ॥8॥प्ज्लिय् व्यवहं दह्र, निस्संकोनस्थ प्वेसिद्द्ण्। अत्ताणं निहहिजाहि, नो कुसीलस्स अछिए॥9॥ पजलंति जत्थ धगधगधगस्स गुरुणावि चोइए सीसा । राग सेण वियणुसएण तं गोयम ! न गच्छं । / 50 ॥ गच्छो महाणुभावो तत्थ वसंताण निजरा विउला । सारणवारणपोअणमाईहिं न दोसपडिवत्ती ॥ 1 ॥ गुरुणो छंदणुवित्ती सुविणीए जियपरीसहे धीरे। णविथडे णवि लदे णवि गारविए न विगहसीले ॥ 2 ॥ खते दंते गुने मुत्ते वेरग्गमम्गमल्लीणे । दसविहसामायारीआवस्सगसंजमुजुत्ते ॥ 3 ॥ खरफरुसककसाएस्. णिवाइ निर्गिराए। निभच्छणनिदाढणमाईहि न जे पउस्संति ॥ 4 ॥ जे य न अकित्तिजणए नाजसजणए na'kajakArI a|n पवयणउड्डाहकरे कंठग्गयपाणसेसेऽचि ॥ 5 ॥ गुरुणा कजमकजे खरककसदुद्दनिठुरगिराए । भणिए तहनि सीसा भणति तं गोयमा ! ग्च्छ्ण्॥6॥ दूज्झिअ पत्ताइसु ममत्तए निष्पिहे स्रीरेऽवि। जायमजायाहारे बायालीसेसणाकुसले ॥ 7 ॥ नपि न रूबरसन्थं न य वष्णन्धं न चेव दपत्थं । संजमभरवहणथं अक्खोवंगव वहणत्थं ॥8॥य्न्न् व्यायचे ईरियट्ठाए य स्ण्ज्म्वाए। तह पाणवत्तियाए छदं पुण धम्मचिंताए ॥ 9 ॥ जत्थ य जिद्रुकणिटो जाणिजइ जिविन्न्य्भुमान्नो। दिवसेणवि जो जिट्ठो न हीलिजइ स गोयमा ! गच्छो ॥ 60 ॥ जत्थ य अजाकप्पं पाणचाएवि घोरदुभि. क्खे । न य परिभुजै सहसा गोयम : गच्छं नयं भणियं ॥ 1 ॥ जन्य य अजाहि सम थेरावि न उल्लविंति गयदसणा । न य झायंती थीणं, अंगोवंगाई तं गच्छं ॥ 2 ॥ वज्जेह अप्पमत्ता अजासंसम्गि अम्गिविस्स्रिसी। अजाणुचरो साहू लहै अकिनि सु अचिरेण ॥ 3 ॥ थेरस्स तवस्सियस्स व बहुस्सुयस्स व पमाणभूअस्स । अज्जासंसग्गीए जणजपणय हविजाहि ॥ 4 ॥ 926 गच्छाचारप्रकीर्णकं आहा-14-67 मुनि दीपरत्नसागर Page #5 -------------------------------------------------------------------------- ________________ कि पुण तरुणो abahussuo ya Na ya'vihu vigittttnvcrnno| अजासंसग्गीए जण जंपणयं न पाविजा ? ॥ 5 ॥ जैवि सयं थिरचिनो तहावि स्ण्स्म्गिलाद्प्स्राए। अम्गिसमीवेव धर्य विलिज चित्तं खु अजाए ॥ 6 ॥ सनत्य इत्यिवग्गमि अप्पमत्तो सया अवीस्त्थो। नित्थरह बंमधेरइ तशिवरीओ न नित्थरह ॥ 7 ॥ सबत्थेसु विमुनो साहू सबत्य होइ अप्पवसो । सो 17 होइ अणप्पवसो अजाणं अणुचरंतो u॥8॥ खेलपडिअमप्पाणं न नरै जह मच्छिआ विमोएडं । अमाणुचरो साहून तरह अप विमोएउं ॥ 9 ॥ साहुस्स नस्थि लोए अजासरिसी धणे उप्मा। धम्मेण सह ठक्तो न यसरिसो जाण असिसो॥70॥ वायामिनेणवि जत्थ भट्टचरितस्स निमाहं विहिणा । बहुलाविजुअस्साविकीर गुरुणा तयं ग्च्छ्ण्॥1॥ जन्य य समिहिउक्खडआहडमाईण नामगहणेऽपि । पूईकम्मा भीआ आउत्ता कप्पनिप्पेसु ॥ 2 ॥ मौए निहुयसहावे हासदवविवजिए विघ्मुके। असमंजसमकरिते गोअरभूमट्ठ BI विहरति ॥ 3 ॥ मुणिणो नाणाभिम्गह दुकरपच्छित्तमणचरंताणं । जायद चित्तवमकं देविदाणंपिनं गच्छं ॥ 4 ॥ पुढविदगागणिमास्यवणफइतसाण विविहजीवाणं । मरणतेविन पीडा कारर मणसा नयं गच्छं ॥ 5 ॥ खजूरिपनमुनेण, जो पमजे उवस्सयं । नो दया तस्स जीवेसु, सम्मं जाणाहि गोयमा! ॥ 6 ॥ जन्य य बाहिरपाणिस्स बिंदुमित्नपि गिम्ह्माईसु। नण्हासोसियाणा मरणेऽपि मुणी न गिण्हति ॥ 7 ॥ इच्छिजा जत्थ सया बीअपएणावि कासुयं उदयं । आगमविहिणा निउणं गोयम ! गच्छं0 ॥8॥jsth ya मूल चिसूइय अन्नयरे वा विचित्तमायके । उपन्ने जणुजालणाइ न करेद तं गच्छं ॥ 9 ॥ बीयपएणं सारूविगाइसइढाइमाइएहिं c। कारितो जयणाए गोयम ! गच्छं0 ॥ 80 ॥ पुष्फाणं बीयाणं तयमाईणं च विविह्द्वान्न्ण्। संघट्टणपरियावण जस्थ न जानयं गच्छं ॥1॥हास्ण् खेड्डा कंदप्प नाहियवायन कीरए जत्था धावणडेवणलंघणममकारावणौचरणं ॥ 2 ॥ फरिस अंतरिय कारणेऽवि उप्प्न्ने। दिट्ठीविस दित्तम्गी पिसे व बजिजए गच्छे ॥ 3 ॥ बालाए बुइढाए ननुय दुहियाए अब भिन्नीए|न्य् कीरहनणुफरिसं गोयम : ग्ची0॥4॥ जन्थिन्धीकरफरिसं लिंगी अरिहावि सयमवि क्रिजा। तं निच्छयओ गोअम! जाणिज्जा मूलगुणभटुं ॥ 5 ॥ कीरै बीअपएणं सुत्तमभणियं न jattha'vihiNA उ । उप्पन्ने पुण कजे दिक्खाआर्यकमाईए ॥ 6 ॥ मूलगुणेहि चिमुकं बहुगुणकलिपि lddhisNpnnN। uttamakule'vi जायं निदाडिजइ तयं गच्छं ॥ 7 ॥ जस्थ हिरण्णमुवण्णे धणधण्णे कंसर्तवफलिहाणं । सयणाण आसणाण य मुसिराणं व परिभोगो ॥ 8 ॥ जत्थ य वारडि आणं तत्तडिआणं च तह य परिभोगो । मोनुं सुकिलवस्थं का मेरा तस्थ गच्छम्मि ? ॥ 9 ॥ जत्थ हिरण्णसुवणं हत्थेण परागर्य(णग)पि नो त्त्रिप्पे। कारणसमप्पियंपि हु निमिसखणद्धपि तं गच्छं ॥ 90 ॥ जत्थ य अजालद्धं पडिगहमाई विविहमुवगरणं । परिमुंजइ साहहिं तं गोयम ! केरिसं गच्छं? ॥ 1 ॥ अददारहमेसज चलबुद्धिविषढणंपि पुद्धिकरं । अजालदं भुंजर्3a का मेरा नत्थ गच्छंमि? ॥ 2 ॥ एगो एगिस्थिए सदि, जत्थ चिट्विज गोयमा! / संजईए बिसेसेणं, नि म्मेरं तं तु भासिमो ॥ 3 ॥ ददचारितं मोतुं आहज मयहरं च गुणरासिं । इको अज्झाबेई तमणायारं ननं गच्छं ॥ 4 ॥ घणगजिययकुहिय विज दुग्गिआगूढहिययाओ । अजा अवाका रियाओ इन्थीरजननं गच्छं ॥ 5 ॥ जत्थ समुदेसकाले साहणं मंडलीइ अजाओ। गोयम! ठवंति पाए इत्थीरजंन तं गच्छं ॥ 6 ॥ जत्थ मुणीण कसाए जगडिजतावि प्र्क्साएहिण्। निच्छति समुढेउ सुनिविट्ठी पंगुलो चेव ॥ 7 ॥ धम्मतरायभीए भीए sNsaargmbhvshiinnN| न उईरति कसाए मुणी मुणीणं तयं गच्छ ॥ 8 ॥ कारणमकारणेणं अह कहवि मुणीण उद्दहिं क्साए। उदिएवि जन्य रंभन्नि खामिजइ जन्ध नं गच्छं ॥ 9 ॥ सीलतवदाणभावण चुविध्म्म्ण्त्राय्भ्य्भीए। जत्थ बहू गीअत्थे गोयम ! गच्छं तयं भणियं ॥ 100 ॥ जत्थ य गोयम ! पंचण्ह कहवि सूणाण इकमवि दुजा। गच्छं तिविहेणं बोसिरिय वैज अन्नत्य ॥ 1 ॥ सूणारंभपवत्तं गच्छं वेसुजलं न्सेविजा। जं चारित्तगुणेहिं उज्जलं तं तु सेविजा ॥ 2 ॥ जत्थ य मुणिणो कयविकयाई कुर्वनि संजमुग्भट्ठा । तं गच्छं गुणसायर ! विसंच दूरं परिहरिजा ॥ 3 ॥ आरंभेसु पसत्ता सिद्धतपरम्मुहा विस्य्गिदा। मोनुं मुणिणो गोयम ! बसिज मज्झे सुविहियाणं ॥ 4 ॥ तम्हा सम्म निहालेउं. गच्छं सम्मग्गपट्ठियं । बसिजा पक्ख मासं वा, जावजीवं तु गोयम ! ॥ 5 ॥ जड्ढो वुड्ढो तहा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वा जन्य एगागी, का मेरा tattha bhaasimo?||6||jsth ya एगा खुड्डी एगा तरुणी उ रक्सए yshi। गोयम ! नत्थ विहारे का सुदी बंभचेरस्स? ॥ 7 ॥ जत्थ य उवस्सयाओ राई gacche tasya gcchss..||8|| jattha ya एगा समणी एगो समणो य जंपए सोम्म! निबंधणावि सदित गर्छ गच्छगणहीणं ॥ 9 ॥ जत्थ जयारमयारं समणी जंपइ गिहत्यपचार । पचवं संसारे अजा परिक्खिवह अप्पाणं ॥ 110 ॥ जत्थ य गिहत्यभासाइ भासए अजिया सुरुहाचि। तं गच्छ गुणसायर ! समणगुण विवजियं जाण ॥ 1 ॥ गणि गोयम ! जा उचियं, सेयं वत्थं विव्जिउण्। सेवए चित्तरूपाणि,न सा अज्जा वियाहिया ॥ 2 ॥ सीवर्ण तुन्नणं भरणं, मिहत्याणं तुजा क्रे। तिउबट्टणं वावि, * अप्पणो य परस्स y॥3॥ गच्छद सचिल्नसगई सयणीयं taliya scibboy। ubai सरीरं सिणाणमाइणि जा कुणा ॥ 4 ॥ गेहेसु गिहत्याणं गंतूण कहा कहेड काहाआआ तरुणाइज 927 गच्छाचारपकीर्णक, आना-54-15 मुनि दीपरनसागर Page #6 -------------------------------------------------------------------------- ________________ हिवडते अणुजाणे सा उ पडिणीया ॥ 5 ॥ वुड्ढाणं तरुणाणं रसिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिणीआ होइ गच्छस्स ॥6॥ज्त्य् यसमणीणमसंखडाई गच्छमि नेव जायंति । तं गच्छं गच्छवरं मिहत्यभासाओ नो जस्थ ॥ 7 ॥ जो जत्तो वा जाओ नालो दिवसपक्खिओं वावि । सच्छंदा समणीओ (ma0 उपसमणे) मयहरयाए न ठायंति ॥ 8 ॥ विंटलिआणि पौंजंति गिलाणसेहीण नेष तिप्प्ण्ति। अणगाढे आगाढं करेंति आगादि अणगादं ॥ 9 ॥ अजयणाए पकुव्वंति, पाहुणगाण अवच्छल । चित्तलयाणि सेवंति, चित्ता स्यहरणा तहा ॥ 120 ॥ गइविम्भमाइएहिं आगारविगार तह प्गासिण्ति। जह बुड्ढाणवि मोहो समुईरह किं नु तरुणाणं ? ॥ 1 ॥ बहुसो उच्छोलिंती मुहनयणे ह्त्य्पाय्क्क्खाओ। यफेरी तरुणी य अंतरे सुयह । गोयम ! तं गच्छवरं वरनाणचरित्तआहारं ॥ 3 ॥ धोइंति कंठिआओ पोइंति तह य 2 दिति पोत्तान्नि। गिहकजचिंतगीओ नहु अजा गोयमा ! ताओ॥4॥ खरघोडाइट्ठा वयंति ते वावि tasya vcNti। वेसित्थीसंसग्गी उवस्सयाओ समी+मि ॥ 5 ॥ समायमुकजोगा धम्मकहा विगहपेसण गिहीणं । गिहिनिस्सर्ज वाहिति संथवं तह करतीओ ॥ 6 ॥ समा सीसपडिच्छीणं, बोअणासु अणालसा । गणिणी गुणसंपण्णा, पसत्थपुरिसाणुगा ॥ 7 ॥ संविग्गा भीयपरिसा य, उम्गदडा य कार्न्ने। सज्झायझाणजुत्ता य, संगहे अ विसारया ॥8॥ज्त्युत्त्र्प्द्दिउत्त्र्व्द्दिआ अज्जा व साहुणा सदि । पलवंति सुरुवावी गोअम! किं तेण गच्छेण? ॥ 9 ॥ जत्थ य गच्छे गोअम ! उप्पणे कारणमि अज्जाओ। गणिणी पिडिठिआओ भासंती मौअसद्देणं ॥ 130 ॥ माऊए दुहिआए मुण्हाए अहव भइणिमाईणं । जत्य न अज्जा अक्खइ गुत्तिविभेयं तयं गच्छं ॥ 1 ॥ दसणयारं कुणई चरित्तनासं जणेइ मिच्छत्तं । दुण्हवि vamgeNa'jA विहारभेअं करेमाणी ॥ 2 ॥ तैमूलं संसारं जणेइ अजावि गोयमा! नूर्ण । तम्हा धम्मुवएस मुत्तुं अन्नं न भासिजा ॥ 3 ॥ मासे 2 उजा अज्जा, एगसित्येण पारे। कलहे गिहत्थभासाहिं, सर्व तीए निरत्ययं ॥ 4 ॥ महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए, गच्छायारं स्मुद्धिअण्॥5॥ पढंतु साहुणो एअं, असज्झायं विव्जिउण्। उत्तमं सुयनिस्संदै गुच्छायारं तु उत्तम ॥ 6 ॥ गच्छायारं सुणित्ताणं, पढित्ता भिक्खुमिक्सुन्नी। | कुणंतु जं जहा भणियं, इच्छंता हियमप्पणो ॥ 137 ॥ 20-846 // गच्छाचारपइण्णयं समत्तं 7 ॥ अहं गणिविजापइण्णय वुच्छं बलाबलाविहिं नववलविहिमुत्तमं विउपसत्यं । जिणच