Book Title: Aagam Manjusha 24 Painnagsuttam Mool 01 Chausaranam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003924/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पूज्य आनंद-क्षमा-ललित-सुशील सुधर्मसागर गुरुभ्यो नमः On ळिने - आगममंजूषा [24] चउसरणं * संकलन एवं प्रस्तुतकर्ता * मुनि दीपरत्नसागर [M.Com., M.Ed., Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || किंचित् प्रास्ताविकम् ॥ ये आगम-मंजूषा का संपादन आजसे 70 वर्ष पूर्व अर्थात् वीर संवत 2468, विक्रम संवत-1998, I.sa.1942 के दौरान हुआ था, जिनका संपादन पूज्य आगमोद्धारक आचार्यश्री आनंदसागरसरिजी म.सा.ने किया था। आज तक उन्ही के प्रस्थापित-मार्ग की रोशनी में सब अपनी-अपनी दिशाए~ ढूंढते आगे bar3ह रहे हैं। हम 70 साल के बाद आज I.sa.-2012,विक्रम संवत-2068,वीर संवत-2538 में वो ही आगम-मंजूषा को कुछ उपयोगी परिवर्तनों के साथ इंटरनेट के माध्यम से सर्वथा सर्वप्रथम " OnLine-आगममंजूषा " नाम से प्रस्तुत कर रहे हैं। * मूल आगम-मंजूषा के संपादन की किंचित् भिन्नता का स्वीकार * [1]आवश्यक सूत्र-(आगम-40) में केवल मूल सूत्र नहीं है, मूल सूत्रों के साथ नियुक्ति भी सामिल की गई है। [2]जीतकल्प सूत्र-(आगम-38) में भी केवल मूल सूत्र नहीं है, मूलसूत्रों के साथ भाष्य भी सामिल किया है। [3]जीतकल्प सूत्र-(आगम-38) का वैकल्पिक सूत्र जो "पंचकल्प" है, उनके भाष्य को यहा~ सामिल किया गया तिच् [4] "ओघनियुक्ति"-(आगम-41) के वैकल्पिक आगम "पिंडनियुक्ति" को यहा~ समाविष्ट तो किया है, लेकिन उनका मुद्रण-स्थान बदल गया है। [5] "कल्प(बारसा)सूत्र" को भी मूल आगममंजूषा में सामिल किया गया है। -मुनि दीपरत्नसागर मुनि दीपरतसागर : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-आगममंजूषा डते:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ श्रीचतुःशरणप्रकीर्णकम् सावजजोगविरई उकित्तण गुणवओ अ प्द्दिव्त्ती। स्वलिअस्स निंदणा रणतिगिच्छ गुणधारणा वेव ॥ 1 ॥ चारित्तस्स विसोही कीरह सामाइएण किल इहयं । सावजेअरजोगाण ब्ज्ञ्नासेव्न्न्त्न्नो॥2॥ ईसणयारविसोही चौबीसायस्थएण किच्चड य । अचम्भुअगुणकित्तणरूपेण जिणवरिंदार्ण ॥ 3 ॥ नाणाईआ उ गुणा त्स्स्ण्प्न्प्द्दिव्त्तिक्र्न्नाओ। वनणएणं विहिणा कीरै सोही उ तेसि तु ॥ 4 ॥ स्खलिअस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेण पडिकमगेणं तेसिपि अकीरए सोही ॥ 5 ॥ परणाइयाइयाणं जहरूम वणतिगिच्छरूवेणं । पडिकमणासुदाणं सोही तह काउसम्गेण ॥ 6 ॥ गुणधारणरूवेणं पचरखाणेण त्व्हार्स्स्। विरि. आयारस्स पुणो सव्वेहिवि कीरए सोही॥7॥ गयवसहसीहाभिसेअदामससिविणयरं झयं कुर्म्। पउमसर सागर विमाण-भवण स्यणुबय सिहि वंदिउं महावीरं । कुसलाणुवंधि बंधुरमायणं कित्तैस्सामि ॥ 9 ॥ च उसरणगमण दुक्कडगरिहा सुकडाणुमोअणा थेव्। एस गणो अणवरयं कायष्यो kuslheutti॥10॥arihNt siddha साहू केवलिकहिओ सुहावहो ध्म्मो। एए चौरो चउगइहरणा सरणं गृह ध्नो॥11॥ अहसो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥ 2 ॥ रागहोसारीणं हंता क्म्म्त्त्त्थ्गाइअरिह्ण्ता। विसयकसायारीणं अरिहंता इंतु मे सरणं ॥ 3 ॥ रायसिरिमुवकसित्ता तवचरणं दुबरं अन्नुच्रित्ता। केव्ल्सिरिम्रिह्ण्ता॥4॥ युद्धवंदण: मरिहता amriNdnriNdpuuamrihNtaa| saasysuhmrhNtaa||5|| परमणगय मुर्णता जोईवमहिंदझाणमरहता । धम्मकई अरहंता0 ॥ 6 ॥ सशजिआणमहिंसं अरहता स्म्व्य्न्न्म्र्ह्ता। भाय्म्र्ह्ता0॥ 7 ॥ ओसरणमवसरित्ता पाउतीसं ऐसए निसेवित्ता। धम्मकहं च ख्ता0॥8॥एगाइ गिराऽणेगे संदेहे देहिणं समं छित्ता। तिहुय्न्न्म्न्नुसास्ण्ता0॥9॥ वयणामएण भुवणं निवाविता गुणेसु त्थाव्ण्ता। जिअलोअमुबरता0 ॥ 20 ॥ अचम्भुयगुणवंते नियजसससहरपसाहियदिबते । नियमणाइअणते पडिवो सरणमरिहते ॥ 1 ॥ उजिमाजरमरणार्ण स्म्त्त्तुक्ख्त्त्स्त्त्स्र्न्नान्न्ण्। तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ 2 ॥ arihNtsrnnmlsudilbsuvisubsibbhumaanno| पणयसिररैयकरकमलसेहरो सहरिस भणइ ॥3॥k. म्मक्खयसिद्धा साहाविअनाणदसणसमिदा । सबट्ठलद्धिसिहा ते सिद्धा 9तु मे सरणं ॥ 4 ॥ तिअलोअमत्ययत्या परमपयत्या अचिण्त्साम्त्था। मंगलसिद्धपयत्या सिद्धा सरणं मुहपसत्था ॥ 5 ॥ मूलुक्खयपडिवक्ला अमूढलक्खा स्जोगिप्न्य्च्क्ला। साहाविअत्तमुक्खा सिद्धा सरणं परममुक्खा ॥ 6 ॥ पडिपिछिअपडिणीया स्म्ग्गान्न्म्गिव्द्द्द्ध्भ्व्बीआ। जोईसरसरणीया सिद्धा सरणं सुमरणीया ॥ 7 ॥ पावियपरमाणंदा गुणनीसंदा विभिन्न(प.विदिण्ण)भवकंदा । लहुईकयरविचंदा सिद्धा सरणं खविजवंदा ॥ 8 ॥ उपलवपरमबंभा दुलहलमा विमुक्स्र्ण्भा। भुवणपरधरणखंभा सिद्धा सरणं निरारंभा ॥ 9 ॥ सिखसरणेण नवयंमहेउसाहुगुणजणिअबहुमाणो (ma0 अन्नुराओ)| मेइणिमिलतसुपसत्यमत्यो तस्थिम भणइ ॥ 30 ॥ जिअलोअबंधुणो कुगैसिंधुणो पारगा महाभागा । नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं ॥ 1 ॥ केवलिणो परमोही विउलमई सुनहरा जिणमयंमि । आयरिअ उवमाया ते सधे साहुणो सरणं ॥ 2 ॥ चौदसदसनवपुषी दुवालसिकारसंगिणो जे a। जिणकप्पाहालंदिअपरिहारविसुद्धिसाह a॥3॥ खीरासवमहुआसवसंमिनस्सोअकुबुद्धी । चारणवेउविपयाणुसारिणो साहुणो सरणं ॥ 4 ॥ उज्झियवैरविरोहा निचमदोहा psNtmuhsohaa। अभिमयगुणसंदोहा हयमोहा साहुणो सरणं ॥ 5 ॥ खंडिअसिणेहदामा अकामधामा निकाम्सुह्कामा। सुपुरिसमणाभिरामा आयारामा मुणी सरणं ॥ 6 ॥ मिल्हिअविसयकसाया उज्झिय्घ्र्प्र्न्निस्ण्ग्सुह्साया। अकलिअहरिसविसाया साहू सरणं गयपमाया ॥ 7 ॥ हिंसाइदोससुषा कयकारुणा सयंभुरुपमा (m0प्पुन्न्न्ना)| अजरामरपहखुन्ना साहू सरणं सुक्य्पुन्ना॥8॥ कामविडवणचुका कलिमलमुका विवि(m)क्चोरिका। पावरयसुरमरिका साहु गुणस्यणचश्चिक्का ॥ 9 ॥ साहुत्तसुट्ठिया जं आयरिआई तओ य ते साहू। साहुभणिएण गहिया तम्हा ते साहुणो सरणं । 40 / पडिवन्नसाहुसरणो सरणं काउं पुणोवि जिन्न्ध्म्म्। पहरिसरोमचपवंचकंचुअंचिअतणू भ्न्नि॥1॥ पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नतं धम्म सरणं पवन्नोऽहं ॥ 2 ॥ पत्तेण अपत्तेण य पत्ताणि अ जेण (227) 908 चतुःशरणप्रकीर्णकं. 10-1-र मुनि दीपरत्नसागर Page #4 -------------------------------------------------------------------------- ________________ नरमुरमुहाई । मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥ 3 ॥ निहलिअकलसकम्मो कयसहजम्मो ख्लीक्यह्म्मो। पमहपरिणामरम्मो सरणं मे हौ जिणधम्मो ॥ 4 ॥ कालत्तएविन मयं ज्म्म्न्न्ज्र्म्र्न्न्वाहिस्य्स्म्य्। अमयंव बहुमयं जिणमयं च सरणं पवनोऽहं ॥ 5 ॥ पसमिअकामपमोहं दिहादिसु न्क्लिअविरोएं। सिवमुहफलयममोहं ध्म्म्0॥6॥ नस्यगैगमणरोहं गुणसंदोहं प्वाइनिक्सोः। निहणिअयम्महजोहं ध्म्म्0॥7॥ भासुरसुवचसुंदरस्यणालंकारगारवमहग्धं । निहिमिव दोगचहरं धर्म जिणदेसिअं वंदे ॥ 8 ॥ cusrjgmnnsNciasucriaromNcaNciysriiro| कयदुकडगरिहो असुहकम्मक्खयकंखिरो भणइ ॥ 9 ॥ इहमविअमनमवि मिच्छत्तपवत्तणं जमहिगरणं । जिणपवयणपडिकुटुं दुहु~ गरिहामि तं पावं ॥ 50 ॥ मिच्छत्ततमंघेणं अरिहंताइसु अवनवयणं जं । अन्नाणेण विरइयं इहिं gri0॥1॥ सुअधम्मसंघसाहुसु पावं पडिणीअयाइ जं रहां । अनेसु अ पावेसुं इहिं. ॥ 2 ॥ असु य जीवेसुं मित्तीकरुणाइगोयरेसु कयं । परिआवणाइ दुस्ख इहि ॥ 3 ॥ जं मणवयकाएहिं कयकारिआणुमईहिं आयरियं । धम्मविरुद्धमसुदं सर्व gri0॥4॥ अह सो दुकडगरिहादलिउकडदुकडो फुडं भ्न्नि। सुकढाणुरायसमुइनपुषपुलयंकुरकरालो ॥ 5 ॥ अरिहत्तं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु। आयारं आयरिए उज्झायत्तं उवज्झाए ॥ 6 ॥ साहूण साहुचरिअंच देसविरई च सावयजणाणं । अणुमन्ने सचेसिं सम्मत्तं सम्मदिट्ठीणं ॥आअह्वा सर्व चिअ बीअरायवयणाणुसारि जं सुक्र्य्। कालत्तएवि तिविहं (चिहियं) अणुमोएमो तयं सवं ॥ 8 ॥ सुहपरिणामो निचं चउसरणगमाइ आयरं जीवो। कुसलपयडीउ बंधै बदाउ सुहाणुबंधाउ ॥ 9 ॥ मंदणुभावा पदा तिघणुभावाउ कुणै ता चेव । असुहाउ निरणबंधाउ कुणै तिचाउ म्ण्दाओ॥60॥ ता एवं काय बुहेहि निबंपि स्ण्किलेस्म्मि। होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ 1 ॥ चौरंगो जिणधम्मो न कओ चौरंगसरणमवि na kyN। चौरंगभवच्छेओ न कओ हा हारिओ जम्मो ॥ 2 ॥ इअ- जीवपमायमहारिवीरभदंतमेअमजायणं । झाएसु तिसंझमवंझकारणं निघुइसुहाणं ॥ 63 ॥ ई चउसरणं पयन्नं 1 ॥