Book Title: Aagam Manjusha 23 Uvangsuttam Mool 12 Vahnidasaa
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003923/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line -AgamamaMjUSA [23] vaNhidasANaM * saMkalana evaM prastutakartA * mani dIparatnasAgara M.Com. M.Ed. Ph.D.] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata-1998, I.sa.1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgarasarijI ma.sA.ne kiyA thA| Aja taka unhI ke prasthApita-mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa.-2012,vikrama saMvata-2068,vIra saMvata-2538 meM vo hI Agama-maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| * mUla Agama-maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * [1]Avazyaka sUtra-(Agama-40) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niyukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama-38) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai| [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA tic [4] "oghaniyukti"-(Agama-41) ke vaikalpika Agama "piMDaniyukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| -muni dIparatnasAgara muni dIparatasAgara : Address: Mnui Deepratnasagar, MangalDeep society, Opp.DholeshwarMandir, POST:- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com Online-AgamamaMjUSA Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ taya puSphalANaM sissiNIyAto sarIrabAusiyAo savvAo anaMtaraM caitA mahAvidehe vAse siji hiMti / 29 // puSkacUliyAo samattAo cautyo vaggo 11 // Agama-23- zrIvadizIvAMgaM jai NaM bhaMte! ukkhevao, ubaMgANaM cautthassa vaggassa puSkacUlANaM ayamaDe paM0 paMcamassa NaM bhaMte! vaggassa uvaMgANaM vadisANaM samaNeNaM bhagavayA jAva saMpattarNa ke aDDe paM0 ? evaM khala jaMbU ! jAva dubAlasa ajjhayaNA paM0 vaM0 nisaDhe mAani vaha vahe pagatA juttI dasaraha daDharahe y| ghaNU mahApaNU sattadhaNU nAme sayadhaNU ya // 5 // jai NaM bhaMte! samaNeNaM jAva dubAlasa ajjhayaNA paM0 paDhamassa NaM bhaMte! ukkhevao, evaM khalu jaMbU! teNaM kAleNaM bAravaI nAma nagarI hotyA duvAlasajoyaNAyamA jAva paJcakkhaM devaloyabhUyA uttarapuracchime disIbhAe ettha rNa revayae nAma par3ae hotthA, tuMge gagaNatalamaNurihaMtasihare nANAviharukkhagucchagummalatA bAlI parigatAbhirAme haMsamiyamayUrakoM casArasakAgamayaNasAlakoilakulovavete taDakaDagaviyaraujsarapavAlasihapaure accharagaNadevasaMghavijAharamiduNasaMniMcitre nizcatyaNae dasAravaravIrapurisatelokapalavagANaM some subhae piyadaMsaNe surUve pAsAdIe jAva paDirUve, tassa NaM revayagassa pazyarasa adUrasAmaMte ettha NaM naMdaNavaNe nAmaM ujjANe hotyA souyapuNpha jAva darisaNijje, tattha NaM naMdaNavaNe ujjANe surappiyassa jakkhassa jakkhAyataNe hotthA cirAIe jAva bahujaNo Agamma ati surappiyaM jakkhAyayaNaM, se NaM surappie jakkhAyayaNe egeNaM mahatA vaNasaMDeNaM sabao samaMtA saMparikkhite jahA puNNabhaDe jAva silAvaTTate, tattha NaM vAravaIe nayarIe kaNhe nAma vAsudeve rAyA hotyA jAva pasAsemANe viharati, se NaM tatya samudavijayapAmokkhANaM dasahaM dasArANaM baladevapAmokkhANaM paMcanhaM mahAvIrANaM uggaseNapAmokkhANaM solasaND rAisAhassINaM paNapAmokkhANaM adudvANaM kumArakoDIrNa saMvapAmokkhANaM saTTIe dudaMtasAhassINaM vIraseNapAmokkhANaM ekavIsAe vIrasAhassINaM ruppiNipAmokkhANaM solasahaM devIsAhassINaM aNaMgaseNApAmokkhANaM aNegANaM gaNiyAsAhassINaM aNNesiM ca bahUNaM rAIsarajAvasatyavApyabhiINaM veyaiDhagirisAgaramerAgassa dAhiNaiDabharahassa Ahebaca jAva viharati, tatya NaM vAravaIe nayarIe baladeve nAmaM rAyA hotyA mahayA jAva rajaM pasAsemANe viharati, tassa NaM baladevassa raNNo revaI nAmaM devI hotyA somAlA jAva viharati, tate NaM sA revatI devI aNNadA kadAI taMsi tArisagaMsi sayaNijaMsi jAva sIhaM sumiNaM pAsittA paDibudA, evaM sumiNadaMsaNaparikahaNaM, kalAto jahA mahAbalassa, paMnAsato dAto paNNAsarAyakaNNagANaM egadivaseNaM pANi navaraM nisaDhe nAmaM jAva upiM pAsAde viharati, teNaM kAlenaM0 arahA ariTunemI Adikare dasaghaNUI vaNNato jAva samosarite, parisA niggayA, to NaM se kaNhe vA sudeve imIse kahAe labaTTe samANe haTTa * etto ya kuTuMbiyapurise sadAveti ttA evaM vadAsI- khippAmeva bhI devANuppiyA! sabhAe muhammAe sAmudANiyaM bheriM tAlehi, tate NaM te kuTuMbiyapu. risA jAba paDimuNittA jeNeva sabhAe suhammAe sAmudANiyA bherI teNeva uvA0 tA taM sAmudANiyaM bheriM mahatA 2 saddeNaM tAleti, tate NaM tIse sAmudANiyAe merIe mahatA 2 saheNa tAliyAe samANIe samuhavijayapAmokkhA dasadasArA devIo jAva aNaMgaseNApAmokkhA aNegagaNiyAsAhassINaM an ya bahave rAIsara jAva satyavApyabhitito vhAyA jAva pAyacchittA savAlaMkAravibhUsiyA jahAvibhavaiTisakArasamudAe appegaiyA hayagayA jAba purisavamgurAparikkhittA jeNeva kaNhe vAsudeve teNeva uvA0 tA karatalaH kaNhaM vAsudevaM jAeNaM vijaeNaM baddhAveti tate gaM se kaNhe vAsudeve kociyapurise sadAvei ttA evaM bayAsI vippAmeva bho devANuppiyA! Abhiseka hasthirayaNaM paDikappeha hayagayarahRpavara jAba pacappiyaMti, te se kahe vAsudeve majjaNapare jAva duruDe aDuDumaMgalagA jahA kUNie seyavaracAmarehiM uduvamANehiM samudavijayapAmokkhehiM dasahiM dasArehiM jAva satthavAhampabhitIhiM saddhiM saMparivuDe saviDIe jAva rakheNaM bArabaI nagarI majjhamajjheNaM jahA kUNio jAva pajuvAsa, tate NaM tassa nisaTassa kumArassa uppi pAsAyavaragayassa taM mahatA jaNasahaM ca jahA jamAlI jAva dhammaM socA nisamma baMdai namasaha tA evaM vadAsI sadahAmi NaM bhaMte! nimgaMrthaM pAvayaNaM jahA citto jAva sAvagadhammaM paDivajati ttA paDigate, teNaM kAle0 arahao aridvanemissa aMtevAsI 906 nirayAvalyA pAMgapaMcakaM, vahi dasANa muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ varadane nAmaM aNagAre urAle jAva viharati, tate NaM se varadatte aNagAre nisadaM kumAraM pAsati ttA jAtasade jAva pajuvAsamANe evaM vayAsI- aho NaM bhaMte ! nisaTe kumAre iTTe idurUve kate kaMnaruce evaM pie maNune maNAme maNAmarUve some somarUve piyadasaNe surUve, nisadeNaM bhaMte ! kumAreNaM ayameyAruvA mANuyaiDDhI kiNA laddhA kiNA panA pRcchA jahA sUriyAbhassa. evaM khalu varadanA ! teNaM kAleNaM0 iheba jaMbuddIve mArahe vAse rohIDae nAmaM nagare hotyA riddhathimiyasamidA mahavatte ujjANe maNidattassa jakkhassa javAyayaNe, nantha NaM rohIDae nagare mahabbale nAma rAyA, paumAvaI nAmaM devI, annayA kadAi naMsi tArisagaMsi sabaNijjasi sIhaM sumiNe evaM jammaNaM bhANiyatraM jahA mahAbalassa navaraM vIraMgato nAma battIsano dAto banIsAe rAyavarakannagANaM pANi jAva ogijamANe 2 pAusavarisArattasarayahemaMtagimhavasate chappi uU jahAvibhavaM saMmANei ttA iTTe sadda jAba viharati, teNaM kAleNaM siddhalyA nAma AyariyA jAtisaMpannA jahA kesI navaraM bahussuyA bahuparivArA jeNeva rohIDae nagare jeNeva mehabatne ujANe jeNeva maNidattassa jakkhassa jakvAyayaNe neNeva uvAgate, ahApaDirUvaM jAva ciharati, parisA niggayA, tate NaM tassa vIraMgatassa mahatA jaNasahaM ca jahA jamAlI niggato dharma socA jaM navaraM devANuppiyA ! ammApiyaro ApucchAmi jahA jamAlI nikkhano jAva aNagAre jAte jAva guttabhayArI, tate NaM se vIraMgate aNagAre siddhatvANaM AyariyANaM aMtie sAmAiyamAdiyAI jAva ekkArasa aMgAI ahijati ttA bahaIjAva cauttha jAva appANaM bhAvemANe | bahupaDipuNNAiM paNayAlIsavAsAI sAmanapariyAyaM pAuNittA domAsiyAe saMlehaNAe attANaM jhUsittA savIsaM bhattasaya aNasaNAe cheditA AloiyaH samAhipane kAlamAse kAlaM kicA baMbhaloe kappe maNArame vimANe devattAe uvavanne, tastha NaM atyaMgaiyANaM devANaM dasa sAgarobamAI ThiI, tattha NaM vIraMgavassa devassa dasa sAgarovamAI ThiI paMse NaM vIraMgate deve tAno devalogAo AukkhaeNaM jAva arNataraM cayaM caittA iheva vAravaIe nayarIe baladevassa ranno revaIe devIe kRJchisi puttanAe uvavanne,tate NaM sA revatI devI narsi: jaMsi sumiNadasaNaM jAva uppi pAsAyavaragate viharati, taM evaM khalu varadattA ! nisadeNaM kumAreNaM ayameyAruvA orAlA maNuyaiDDhI ladA0, pabhU NaM bhaMte ! nisaDhe kumAre devANuppiyANa aMtie jAva patraittae ?, haMtA pabhU, sevaM bhate ! sevaM bhaMte !, ii varadane aNagAre jAva appANaM bhAvemANe viharati, tate NaM arahA ariTThanemI aNNadA kadAi pAravatIo nagarIo jAva bahiyA jaNavayavihAraM viharati, nisaDhe kumAre samaNobAsae jAe abhigatajIvAjIve jAva viharati. tate NaM se nistte| dabhasaMdhArovagate viharati, tate NaM tassa nisaDhassa kumArassa puvarattAvaratta dhammajAgariyaM jAgaramANassa imeyArUve ajjhasthie dhanANaM te gAmAgarajAvasaMnivesA jattha NaM arahA arihanemI viharati, dhannA NaM te rAIsarajAvasatyavAhappabhitio je NaM ariTTanemi vaMdani namasati jAva pajuvAsati, jati NaM arahA aridunemI purANupuniMdaNavaNe viharejA neNaM ahaM arahaM ariDunemi baMdijA jAMba panuvAsijA, tate NaM arahA ariGkanemI nisaDhassa kumArassa ayameyArUvaM ajjhatthiyaM jAba viyANinA aTThArasahiM samaNasahassehiM jAva naMdaNavaNe ujANe, parisA niggayA, tate NaM nisaDhe kumAre imIse kahAe laDhe samANe haTTa cAumghaMTeNaM AsaraheNaM niggate jahA jamAlI jAva ammApiyaro ApucchittA pAyine aNagAre jAva guttabhayArI, tate NaM se nisaDhe aNagAre arahato ariTTanemissa nahArUvANaM therANaM aMtie sAmAiyamAiyAI ekkArasa aMgAI ahijati nA pahuI cautthachaTTha jAva vicitehiM tabokammehi appANaM bhAvemANe bahupaDipuNNAI nava vAsAI sAmaNNapariyAgaM pAuNati nA bAyAlIsaM bhattAI aNasaNAe chedeti ttA AloiyapaDikane samAhipane ANupadIe kAlagate, tane NaM se varadatte aNagAre nisaDhaM aNagAraM kAlagata jANittA jeNeva arahA ariGkanemI teNeva uvAttA jAva evaM vayAsI-evaM khalu devANuppiyANaM aMtevAsI nisaDhe nAmaM aNagAre paganibhadae jAva viNIe, seNaM bhaMte ! nisade aNagAre kAlamAse kAlaM kicA kahiM gate0?. baradattAdi: arahA ariTThanemI varadana aNagAraM evaM vayAsI-evaM khala varadanA mamaM aMtavAsI nisada nAma aNagAra pagaibhahajAba viNAe mamatahArUvANa therANaM atie sAmAiyamAiyAI ekArasa aMgAI ahinittA bahupaDipaNNAInava vAsArDa sAmaNNa aNasaNAe chedetA AlodyapaDikate samAhipatte kAlamAse kAlaM kiyA uDaDhaM caMdimasariyagahanakhattatArAruvANaM sa ta kAlamAsa kAlakicA uDhacAdamasUriyagahanakhattatArAruvANa sAhammIsANajAvaacute niSNiya advArasuttare gavijavimANAvAsasate vItIvatittA sabaTThasidavimANe devattAe uvaSaNNe, tattha NaM devANaM tettIsaM sAgarocamAI ThiI paM0, se NaM bhaMte ! nisaDhe deve tAto devalogAo AukkhaeNaM jAva aNataraM cayaM cainA kahi gacchihiti0?, varadattA ! iheba jaMbuddIve mahAvidehe vAse unbAte nagare visuddhapiivaMse rAyakule puttattAe pacAyAhiti, tate NaM se ummukkabAlabhAve viNNayapariNayamitte jovyaNagamaNuSpane tahArUvANaM gherANaM aMtie kevalabohiM bujjhittA agArAo aNagAriyaM payajjihiti, se NaM tattha aNagAre bhavissati iMriyAsamite jAya gunarvabhayArI, se tasya bahuhiM cautthachaTTaTThamadasamaduvAlasehiM mAsaddhamAsakhamaNehiM vicittehiM tavokammehiM appArNa bhASemANe bahuI bAsAI sAmaNNapariyAgaM pAuNissati ttA mAsiyAe salehaNAe attANaM jhusihiti nA sahi 907 nirayAvalyAdhupAMgapaMcakaM, disA muni dIparatnasAgara Page #5 -------------------------------------------------------------------------- ________________ malAI aNasaNAe vihinilA jassahAe kIrati NaggamAve muMDamAve aNhANae jAya adaMtavaNae auttae aNovAhaNae phalahasejA kaTThasejA kesaloe bhavevAse paragharapavese piMDavAyalajAvalo ucAvayA ya gAmakaMTayA ahiyAsijati nama8 ArAheti tA parimehiM umsAsanissAsehiM sijinahini jAva sambaduskhANaM aMta kAhiti. evaM khalu jaMSu ! samaNeNaM bhagazyA mahA jAba nikSepao, nisaDhAyaNa 1,evaM sesAvi ekArasa ajjhayaNA neyambA saMgahaNIjaNusAreNa ahINamAritA ekaarssuvi|30||||2.12 vahidasA paMcamo vaggo 12 // GWan .Wan nirayAvaliyAmuyakhaMdho samatto, samattANi uvaMgANi, nirayAvaliyAurvageNaM ego suyakhaMdho paMca vaggA paMcasu divasemu uhissaMni.natya causu basa 2 uDesagA paMcamavagge pArasa usasagA / 31 / zrInirayAyalikAdhupAMgapazakaM 8-12 // zrIsidAdvitahaTTikArAtazilotkIrNasakalAgamopetazrIvardhamAnajainAgamamaMdira zilAyAmutkIrNa vIrasya 2468 //