Book Title: Aagam Manjusha 09 Angsuttam Mool 09 Anuttarovvaaiya
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003909/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ _ namo namo nimmaladaMsaNassa pUjya AnaMda-kSamA-lalita-suzIla-sudharmasAgara gurUbhyo namaH On Line - AgamamaMjUSA [9] anuttarovavAiyadasAo * saMkalana evaM prastutakartA * muni dIparatnasAgara M.Com. M.Ed. FRD] Page #2 -------------------------------------------------------------------------- ________________ || kiMcit prAstAvikam || ye Agama-maMjUSA kA saMpAdana Ajase 70 varSa pUrva arthAt vIra saMvata 2468, vikrama saMvata 1998, I. sa. 1942 ke daurAna huA thA, jinakA saMpAdana pUjya AgamoddhAraka AcAryazrI AnaMdasAgararijI ma.sA. ne kiyA thA| Aja taka unhI ke prasthApita mArga kI rozanI meM saba apanI-apanI dizAe~ DhUMDhate Age bar3ha rahe haiN| hama 70 sAla ke bAda Aja I.sa. 2012, vikrama saMvata 2068, vIra saMvata -2538 meM vo hI Agama- maMjUSA ko kucha upayogI parivartanoM ke sAtha iMTaraneTa ke mAdhyama se sarvathA sarvaprathama " OnLine-AgamamaMjUSA " nAma se prastuta kara rahe haiN| mUla Agama- maMjUSA ke saMpAdana kI kiMcit bhinnatA kA svIkAra * * hai| [1]Avazyaka sUtra-(Agama-40 ) meM kevala mUla sUtra nahIM hai, mUla sUtroM ke sAtha niryukti bhI sAmila kI gaI hai| [2]jItakalpa sUtra-(Agama - 38 ) meM bhI kevala mUla sUtra nahIM hai, mUlasUtroM ke sAtha bhASya bhI sAmila kiyA hai | [3]jItakalpa sUtra-(Agama-38) kA vaikalpika sUtra jo "paMcakalpa" hai, unake bhASya ko yahA~ sAmila kiyA gayA [4] "oghaniryukti"-(Agama-41 ) ke vaikalpika Agama "piMDaniryukti" ko yahA~ samAviSTa to kiyA hai, lekina unakA mudraNa-sthAna badala gayA hai| [5] "kalpa(bArasA)sUtra" ko bhI mUla AgamamaMjUSA meM sAmila kiyA gayA hai| Online-AgamamaMjUSA : Address: Mnui Deepratnasagar, MangalDeep society, Opp. DholeshwarMandir, POST :- THANGADH Dist.surendranagar. Mobile:-9825967397 jainmunideepratnasagar@gmail.com muni dIparatnasAgara -muni dIparatnasAgara Date:-12/11/2012 Page #3 -------------------------------------------------------------------------- ________________ janajAnikArateNaM kAleNaM0 rAyagihe Nagare ajjamuhammassa samosaraNaM parisA NiggayA jAva jaMbU pajjuvAsanika evaM va jati paNa bhaMte ! samaNeNaM jAva saMpa. nApa sAjarateNaM aTThamassa aMgassa aMtagaDadasANaM ayamaDhe paM0 navamassa gaM bhaMte ! aMgassa aNuttarovavAiyadasANaM jAva saMpaneNaM ke aTTe paM0 1.tae NaM se sudhamme aNagAre jaMbU aNagAraM evaM ya0 evaM khalu jaMbU ! samajeNaM jAva saMpatteNaM navamassa aMgassa aNuttarovabAiyadasANaM tiNNi vaggA paM0, jati NaM bhaMte ! samaNeNaM jAva saMpatteNaM navamassa aMgassa aNuttarobavAiyadasANaM tato vaggA paM0 paDhamassa gaM bhaMte ! vaggassa aNuttarovavAiyadasANaM (pra0 samaNeNaM jAva saMpatteNaM) kai ajhayaNA paM01, evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM aNuttarovavAiyadasANaM paDhamassa vaggassa dasa ajjhayaNA paM0 ta0-jAli mayAli uvayAli parisaseNe ya vAriseNe ya dIhadaMte ya laTThadaMte ya vehADe behAse abhayeti ya kumaare| jahaNaM bhaMte ! samaNeNaM jAva saMpatteNaM aNu0 paDhamassa vaggassa dasa ajjhayaNA paM0 padamassa NaM bhaMte ! ajjhayaNassa aNutarova0 samaNeNaM jAva saMpaneNaM ke aDhe paM01, evaM khalu jaMcU ! teNaM kAleNa rAyagihe Nagare ridasyimiyasamiddhe guNasilae cetite seNie rAyA dhAriNI devI sIho sumiNe jAlIkumAro jahA meho aTTao dAo seNio Niggao jahA meho tahA jAlIvi Niggato taheva NikkhaMto jahA meho. ekArasa aMgAI ahinati guNarayaNaM tavAkamma. evaM jA ceva khaMdagavattabvayA sA ceva ciMtaNA ApucchaNA yerehiM saddhiM vipulaM taheva durUhati, navaraM solasa vAsAI sAmanapariyAgaM pAuNittA kAlamAse kAlaM kicA uidaM caMdimasohammIsANajAvaAraNaJcue kappe nava ya geveje vimANapatyaDe uDDhaM dUraM bItIvatittA vijayavimANe devattAe uvavaNNe, tate NaM te gherA bhaga0 jAliM aNagAraM kAlagayaM jANettA pariniSvANavaniyaM kAussaggaM kareMti ttA panacIvarAI gehaMti taheva oyaraMti jAva ime se AyArabhaMDae, bhaMtetti bhagavaM goyame jAva evaM va0 evaM khalu devANuppiyANaM aMtevAsI jAlinAma aNagAre pagatibhadae. se NaM jAlI aNagAre kAla* kahiM gate kahiM ubavane ?, evaM khala goyamA ! mamaM aMtevAsI taheva jayA khaMdayassa jAva kAla uidaM caMdima jAva vimANe devanAe ubavaNe, jAlissa NaM bhane ! devassa kevatiyaM kAlaM ThitI paM0, goyamA: battIsaM sAgarovamAI ThitI paM0, seNaM bhaMte ! tAo devaloyAo AukkhaeNaM0 kahi gacchihini?, goyamA : mahAvidehe vAse sijjhihiti0, nA evaM jaMcU ! samaNeNaM jAva saMpatteNaM aNuttarovavAiyadasANaM paDhamavamgassa paDhamajjhayaNassa ayamaTTe paM0, a01|| evaM sesANaci aTTahabhANiyatraM, navaraM sana dhArANasuA vahAuvahAsA cAlaNAe, AAhANaM paMcahaM solasa vAsAti sAmanapariyAno nihaM bArasa vAsAti doNDa paMca vAsAni. AhAtANaM paMca ANapatrIe upavAyo vijaye vejayaMta jayaMte aparAjite sabaside. dIhadaMte sabaTThasiddhe, ukkameNaM sesA, abhao vijae, sesaM jahA paDhame, abhayassa NANanaM, rAyagihe nagare seNie rAyA naMdA devI mAyA sesa taheba, evaM khalu jaMcU ! samaNeNaM jAva saMpaneNaM aNuttarovavAiyadasANaM paDhamassa vaggassa ayamaDhe pN0|1|| vggo01|| jati NaM bhaMte ! samaNeNaM jAva saMpaneNaM aNunarovavAiyadasANa paDhamassa baggassa ayamadve paM0 dobassa NaM bhaMte ! vaggassa aNuttarovavAiyadasANaM samaNeNaM jAva saMpatteNaM ke aTTe paM0?, evaM khalu jaMbU ! samaNeNaM jAva saMpatteNaM dobassa vaggassa aNunarovavAiyadasANaM terasa 514.anuttaraupapAtikadazAMga 2017-2. muni dIparatnasAgara Page #4 -------------------------------------------------------------------------- ________________ ajmayaNA paM0 naM0-dIhaseNe mahAseNe laTTadaMte ya gUDhadaMte ya suddhadate harale dume dumaseNe mahAdumaseNe ya Ahite sIhe ya sIhaseNe ya mahAsIhaseNe ya punnaseNe ya boddhave terasame hoti ajmynne| jati NaM bhaMte ! samaNeNaM jAva saMpatteNaM aNunarodavAiyadasANaM dobassa vaggassa terasa ajjhayaNA paM0 doccassa NaM bhaMte ! vaggamsa paDhamajjhayaNamsa samajAvasaM ke aTThe paM?. evaM khala, jaMbU ! teNa kAreNa rAyagihe Nagare guNasilane cenine seNie rAyA dhAriNI devI sIho mumiNe jahA jAlI nahA jammaM cAlanaNaM kalAto navaraM dIhaseNe kamAre saceca banavvayA jahA jAlimsa jAba aMnaM kAhiti, evaM terasavi rAyagihe seNio pitA dhAriNI mAtA nerasaNhavi solasavAsA pariyAto. ANapabIe vijae doni vejayaMte doni jayaMne doni aparA. jite doni. sesA mahAdumaseNamAtI paMca sabaTThasiddhe, evaM gvala jaMbU ! samaNeNaM aNunarovavAiyadasANaM docassa vaggassa ayamaTTe paM0. mAsiyAe salehaNAe domuvi vaggesu / 2 // vaggoM 2 // jani NaM bhaMte ! samaNeNaM jAva saMpatteNaM aNunaro doccassa vaggamsa ayamaTTe paM0 tacassa NaM bhaMte! vaggassa aNuttarovavAiyadasANaM sama jAva saM ke aTTe paM0. evaM khala jaMbU ! samaNeNaM aNattarocavAiyadasANaM tacassa vaggassa dasa ajjhayaNA paM0 te. dhaNe ya suNakkhatte. isidAse a aahite| peDae rAmaputte ya, caMdimA piTTimAiyA // 1 // peDhArapane aNagAre, navame puTThilei ya (ma0 pahile thevy)| vehar3e dasame vutte, emete dasa Ahite // 2 // jati NaM bhaMte ! samajAva saM0 aNunara0 nacassa vamgassa dasa ajjhayaNA paM0 paDhamamsa NaM bhane! ajjhayaNassa samaNeNaM jAva saMpaneNaM ke aTe paM0 1. evaM khala jaMbU ! teNaM kAleNaM0 kAgaMdI NAma NagarI hotthA rihasthimiyasamiddhA sahassaMbavaNe ujANe savvodue jiamanU rAyA, tanya kAgadIe nagarIe bhahA NAmaM satyavAhI parivasaI aDDhA jAva aparibhuA, tIse NaM mahAe satyavAhIe putte dhanne nAmaM dArae hotyA ahINa jAva suruve paMcadhAnIparigmahine 20. khIradhAtI jahA mahaJcale jAva bAvatAra kalAto ahIe jAva alaMbhogasamasthe jAte yAvi honthA, tate NaM sA bhahA sasthavAhI dhannaM dArayaM ummakabAlabhAvaM jAva bhogasamanvaM vApi jANettA banIsaM pAsAyavaDiMsate kAreti abbhuggatamUsite jAva tesi majjhe bhavaNaM aNegakhaMbhasayasanniviTeM jAva battIsAe inbhavarakannagANaM egadivaseNaM pANiM geNhAveni tA vatnIsao dAo jAva uppi pAsAya0 phuTuMtehiM jAba viharati, teNaM kAleNaM0 samaNe samosaDhe parisA niggayA rAyA jahA koNito tahA jiyasanU Niggato. tate NaM tamsa dhannamsa taM mahatA jahA jamAlI tahA Niggato. navaraM pAyacAreNaM jAva jaM navaraM ammayaM bhaI sasthavAhi ApucchAmi tate NaM ahaM devANupiyANaM aMtite jAva pavayAmi jAva jahA jamAdI tahA Apucchaha macchiyA vRttapaDibuttayA jahA mahabbale jAva jAhe No saMcAeti jahA thAvacA jiyasarnu Apucchati chattacAmarAto0 sayameva jiyasanU NikvamaNaM kareti jahA thAvacAputtamsa kaNho jAva pabatite. aNagAre jAte IriyAsamite jAva baMbhayArI, tate NaM se dhanne aNagAre jaM ceva divasa muMDe bhavittA jAva pavvatite taM ceva divasaM samaNaM bhagavaM mahAvIraM vaMdati NamaMsani nA evaM ka0 icchAmi gaM bhaMte! tumbheNaM abhaNuNNAte samANe jAvajjIvAe chaTuMchaTTeNaM aNikkhitteNaM AyaMbilapariggahieNaM tabokammeNaM apANaM bhAvemANe viharettate chaTThassaviya NaM pAraNayasi kappati meM AyaMbilaM paDiggAhittate no ceva NaM aNAyaMbilaM taMpiya saMsaTuM No cevaNaM asaMsaThaM taMpiya NaM ujjhiyadhammiyaM no cevaNaM aNujjhiyadhammiyaM taMpi ya jaM anne bahave samaNamAha - NaatihikivaNavaNImagA NAvakhaMti. ahAsuhaM devANuppiyA! mA paDibaMdha0, tate NaM se dhanne aNagAre samaNeNaM bhagavatA mahAvIreNa abhaNannAne samANe haTTha jAvajjIvAe chaTuMchaTTeNaM aNikkhitteNaM tavokammeNaM appANaM bhAvemANe viharati. tate NaM se dhaNNe aNagAre paDhamachaTTakkhamaNapAraNagaMsi paDhamAe porasIe sajjhAyaM kareti jahA gotamasAmI naheba Apucchani jAva jeNeva kAyaMdI NagarI teNeva uvA0ttA kAyaMdINagarIe ucca jAva ahamANe AyaMbilaM jAva NAvakhaMti, tate NaM se dhanne aNagAre tAe abbhujatAe payatnAe pamgahiyAe esaNAe esamANe jati bhattaM labhati to pANaM Na labhati aha pANaM to bhattaM na labhati, tate NaM se dhanne aNagAre adINe avimaNe akalase avisAdI aparinaMtajogI jayaNaghaDaNajogacarine ahA. pajjanaM samudANaM paDigAheti ttA kAkaMdIo NagarIto paDiNikkhamati jahA gotame jAva paDidaMseti, tate NaM se dhanne aNagAre samaNeNaM bhaga0 abhaNunAte samANe amucchite jAva aNa jhovavanne cilamica paNNagabhUteNaM appANeNaM AhAraM AhAreti ttA saMjameNaM tavasA0 viharati, samaNe bhagavaM mahAvIre aNNayA kayAI kAkaMdIe NagarIto sahassaMbavaNAto ujANAno paDiNikvamati tA bahiyA jaNavayavihAraM viharati, tate NaM se dhanne aNagAre samaNassa bha0 mahAvIrassa tahArUvANaM therANaM aMtite sAmAiyamAiyAiM ekArasa aMgAI ahijati saMjameNaM tavasA appANaM bhAvemANe viharati, tate NaM se ghane aNagAre teNaM orAleNaM jahA khaMdato jAva suhuya0ciTThati, dhanassaNaM aNagArassa pAdANaM ayameyArUve tavarUvalAvaca hotyA. se jahA NAmate sakachachIti vA kadrapAuyAti vA jaramgaovAhaNAti vA evAmeva ghanassa aNagArassa pAyA sukkA NimmaMsA aTTicammachirattAe paNNAyaMti No ceva NaM maMsasoNiyatnAe, dhannasa NaM aNagArassa pAyaMgaliyANaM ayameyArUve se jahANAmate kalasaMgaliyAti vA muggasaMgaliyAti vA taruNiyA chinA uNhe disA mukA samANI milAyamANI 2 ciTThati evAmeva 515 anunaraupapAtikadazAMgaM, ka -3 358g muni dIparanasAgara Page #5 -------------------------------------------------------------------------- ________________ Mahese dhannassa pAyaMguliyAto sukkAto jAva soNiyattAte, dhannassa jaMghANaM ayameyArUve0 se jahA0 kAkajaMghAti vA kaMkajaMghAti deNiyAliyAjaMghAti vA jAva No soNiyattAe, dhannassa jANUna ayameyArUve se jahA0 kAliporeti vA mayUraporeti vA Dhe (pra0 ve ) niyAliyAporeti vA evaM jAva soNiyattAe, dhaSNassa urussa0 jahAnAmate sAmakareleti vA borI (soma pA0 ) karIti vA sati0 sAmali0 taruNite unhe jAva ciTThati evAmeva ghanassa urU jAva soNiyattAe, dhannassa kaDipatta ( pA0 ) ssa imeyArUve 0 se jahA0 uTTapAdeti vA jaragava pAdeti vA jAva soNiyattAe, ghanassa udarabhAyaNassa ime0 se jahA0 sukadieti vA bhajjaNayaka bhaleti vA kaTThakolaMbaeti vA evAmeva udaraM sukaM, dhanna0 pAMsuliyakaDayANaM hame0 se jahA0 thA (pra0 vA ) sayAvalIti vA pANA (pra0 pINa ) valIti vA muMDAvalIti vA, dhannassa piTTikaraMDayANaM ayameyArUce se jahA0 kannAvalIti vA golAvalIti vA vaTTayA (pra0vatA) - cIti vA evAmeva dhannassa urakaDayassa aya0, se jahA0 cittakaTTa (ma0 yaha reti vA viyaNapattetti vA tAliyaMTapatteti vA evAmeva0, dhannassa bAhANaM0 se jahANAmate samisaMgali yAti vA vAhAyAsaMgaliyAti vA agatthiyasaMgaliyAti vA evAmeva0, dhannassa hatthANaM0 se jahA0 sukachagaNiyAti vA vaDapatteti vA palAsapatteti vA evAmeva0, dhannassa hatthaMguliyA se jahA0 kalAyasaMgaliyAti vA mugga0 mAsa0 taruNiyA chinnA Ayave dinnA sukkA samANI evAmeva0, dhannassa gIvAe0 se jahA0 karagagIvAti vA kuMDiyAgIvAti vA uccacaNateti vA evAmeva0, dhannassa NaM haNuAe se jahA0 lAuyaphaleti vA hakuvaphaleti vA aMcagatiyAti vA evAmeva0, dhannassa udghANaM se jahA0 sukkajaloyAti vA silesaguliyAti vA alattaguliyAti vA evAmeva0, ghaNNassa jinmAe0 se jahA vaDapatteha vA palAsapattei vA sAgapatteti vA evAmeva0, dhannassa nAsAe0 se jahA0 aMbagapesiyAti vA aMbADagapesiyAti vA mAtuluMgapesiyAti vA taruNiyA evAmeva0, dhannassa acchINaM se jahA0 vINAchiDDeti vA vaddhIsagachiDDeti vA pAbhAtiyatArigAi vA evAmeva0, dhannassa kaNNANaM0 se jahA mUlAchaDiyAti vA vAluMka0 kAreDayacchaDiyAti vA evAmeva0, dhannassa sIsassa se jahA0 taruNagalAueti vA taruNagaelAlayatti vA sivhAlaeti vA taruNae jAva ciTThati evAmeva0, dhanassa aNagArassa sIsaM sukaM lakkhaM nimmaMsaM aTThicammacchirattAe pannAyati no ceva NaM maMsasoNiyattAe, evaM savvastha, NavaraM udarabhAyaNakannajIhAudvA eesiM aTThI Na bhannati cammaccharattAe paNNAyaitti bhannati, dhaneNaM aNagAreNaM sukeNaM bhukkheNaM pAtajaMghoruNA vigatataDikarAleNaM kaDikaDAheNaM piTTamavassieNaM udarabhAyaNeNaM joijamANehiM pAMsulikaDaehiM akkhamuttamAlAti vA gaNejamANehiM piTTikaraMDagasaMdhIhiM gaMgAta raMgabhUeNaM urakaDagadesabhAeNaM sukkasappasamANAhiM bAhAhiM siDhilakaDAlIviva calaMtehi ya agmahatyehiM kaMpaNavAtioviva vevamaNIe sIsaghaDIe pazcAdadvadaNakamale unbhaDaghaDAmuhe ubbuDDaNayaNakose jIvajIveNaM gacchati jIvajIveNaM ciTTati bhAsaM bhAsissAmIti gilAti se jahANAmate iMgAlasagaDiyAti vA jahA khaMdao tahA jAva huyAsaNe iva bhAsarAsipalicchanne taveNaM teeNaM tavateyasirIe uksobhemANe 2 ciTThati / 3 / teNaM kAleNaM0 rAyagihe nagare guNasilae cetite e rAyA, te kAle0 samaNe bhagavaM mahAvIre samosaDhe parisA NiggayA seNite ni0 dhammakaH parisA paDigayA, tate NaM se seNie rAyA samaNassa0 aMtie dhammaM socA nisamma samaNaM bhagavaM mahAvIraM vaMdati NamaMsati ttA evaM va0 imAsiM NaM bhaMte! iMdabhUtipAmokkhANaM codasahaM samaNasAhassINaM katare aNagAre mahAdukarakArae caitra mahANijaratarAe caiva ?, evaM khalu seniyA ! imAsiM iMdabhUtipAmokkhANaM codasaNhaM samaNasAhassINaM dhanne aNagAre mahAdukarakArae caiva mahANijaratarAe ceva, se keNaTTeNaM bhaMte! evaM vRccati imAsiM jAva sAhassINaM dhanne aNagAre mahAdukkarakArae caiva mahANijjara0 1, evaM khalu seNiyA! teNaM kAleNaM0 kAkaMdI nAma nagarI hotthA uppiM pAsAyavarDisae viharati, tate NaM ahaM annayA kadAtI puJcANuputrIe caramANe gAmANugAmaM dUtijamANe jeNeva kAkaMdI NagarI jeNeva sahassaMbavaNe ujjANe teNeva uvAgate ahApaDirUvaM uggahaM0 ttA saMjame jAva viharAmi parisA nimgatA, taheba jAva pavvaite jAva cilamiva jAva AhAreti, ghaNNassa NaM aNagArassa pAdANaM sarIkhannao sabbo jAva uvasobhemANe 2 ciTThati, se teNadveNaM seNiyA ! evaM buccati- imAsi caudasaNhaM0 sAhassINaM ghaNNe aNagAre mahAdukarakArae mahAnijjaratarAe caiva tate gaM se seNie rAyA samaNassa bhagavato mahAvIrassa aMtie eyamahaM socA jisamma haTTatuTu samaNaM bhagavaM mahAvIraM tikkhutto AyA hipayAhiNaM kareti ttA vaMdati nama'sati ttA jeNeva dhanne aNagAre teNeva uvAgacchati ttA dhannaM aNagAraM tikkhutto AyAhiNapayAhiNaM kareti tA baMdati NamaMsavi ttAM evaM va0 ghaNNe si NaM tumaM devANu ! supuNNe sukayatye kayalakkhaNe sulade NaM devANuppiyA! tava mANussae jammajIviyaphalettikaTTu vaMdati NamaMsati ttA jeNeva samaNe0 teNeva uvAgacchati tA sama bhagavaM mahAvIraM tikkhutto vaMdati NamaMsati ttA jAmeva disiM pAunbhUte tAmeva disiM paDigae / 4 / tae NaM tassa ghaNNassa aNagArassa annayA kayAI puvvarattAvarattakAle dhammajAgariyaM 0 imeyArUve ammatthite0 evaM khalu ahaM imeNaM orAleNaM jahA khaMdao taheba ciMtA ApucchaNaM yerehiM saddhiM viulaM duruhaMti mAsiyA saMlehaNA navamAsapariyAto jAva kAlamAse kAlaM kicA uDhaM caMdima jAva Nava ya gekjivimANapatthaDe uTaM dUraM vItIvatittA sabbaTThasiddhe vimANe devattAe uvabanne, dherA taheva oyaraMti jAva ime se AyArabhaMDae, maMtetti (129) 516 anuttaropapAtikadazAMgaM, - 3 muni dIparatnasAgara Page #6 -------------------------------------------------------------------------- ________________ bhagavaM gotame taheba pucchati jahA khaMdayassa bhagavaM vAgareti jAva savvaTThaside vimANe uvavaNNe0 ghaNNassa NaM bhaMte ! devassa kevatiyaM kAlaM ThitI paM0 1. gotamA ! tettIsaM sAgaroSamAI ThitI paM0, se gaM bhaMte ! tato devalogAo kahiM gacchihiti kahiM uvavajihiti?, goyamA ! mahAvidehe vAse sijjhihitikA taMevaM khalu jaMbU! samaNeNaM jAva saMpatteNaM. paDhamassa ajamayaNamsa ayamadve pN015||01|| jatiNaM bhaMte! evaM khalu jaMcU ! teNaM kAleNaM. kAgadIe NagarIe bhadANAmaM satyavAhI parivasati aDDA0, tIse gaM prasAe satyavAhIe putte suNakkhatte NAma dArae hotyA ahINa jAva surUve paMcadhAtiparikkhitte jahA ghaNo tahA batIsao dAo jAva uppiM pAsAyava.sae viharati. teNaM kAleNa0 samosaraNaM jahA ghano tahA saNavatte'pi Niggate jahA thAvaccAputtassa tahA NikkhamaNaM jAva aNagAre jAte IriyAsamite jAva baMbhayArI, tate NaM se suNakkhatte aNagAre jaM ceva divasaM samaNassa bhagavato ma. aMtite muMDe jAca pavvanine naM ceva divasa abhiggahaM taheva jAva cilamiva AhAreti, saMjameNaM jAva viharati0 bahiyA jaNakyavihAraM viharati, ekArasa aMgAI ahijati saMjameNaM taksA appANaM bhAvemANe viharani, late NaM se suNa orAleNaM jahA khaMdato, teNaM kAleNaM0 rAyagihe Nagare guNasilae cetie seNie rAyA sAmI samosaDhe parisA NiggatA rAyA Nigato dhammakahA rAyA paDigao parisA paDigatA, nate NaM tassa muNakvattassa anayA kayAti putvarattAvaratnakAlasamayaMsi dhammajA. jahA khaMdayassa bahU vAsA pariyAto gotamapucachA naheva kaheti jAva sabaTThasite vimANe deve ukvaNNe nenIsaM sAgarovamAI ThitI paM0, se NaM bhaMte ! mahAvidehe sijinahiti, evaM suNakvattagameNaM sesAvi aTTha bhANiyacA, NavaraM ANupuSIe dosi rAyagihe donni sAee donni vANiyaggAme navamo hatyiNapure dasamo rAyagihe. navaNhaM bhadAo jaNaNIo navaNhavi battIsao dAo navavhaM nikkhamaNaM yAvaccAputtassa sarisa vehavassa piyA kareti ummAsA vehalate nava dhaNNe sesANaM vaha vAsA mAsaM saMlehaNA sabaTTasiddhe pucamahAvidehe sijmaNA0 / evaM khalu jaMbU ! samaNeNaM bhagavatA mahAvIreNaM AigareNaM titthagareNaM sayaM(pa0 saha )saMbudeNaM loganAheNaM rogappadIveNaM logapajoyagareNaM abhayadaeNaM saraNadaeNaM cakhudaeNaM maggadaeNaM dhammadaeNaM dhammadesaeNaM dhammavaracAuraMtacakravaTTiNA appaDihayavaraNANasaNadhareNaM jiNeNaM jANaeNaM deNaM bohaeNaM mokeNaM moyaeNaM tinneNaM tArayeNaM sivamayalamaruyamaNaMtamakkhayamavvAcAhamapuNarAvattayaM siddhigatinAmadheyaM ThANaM saMpatteNaM aNuttaroSavAiyadasANaM taccassa vaggassa ayamaDhe pnnne| 6 // aNuttarovavaDayadasAto smttaato|| navamamaMgaM samattaM // aNuttarovavAiyadasANaM eko sutaksaMdho tiSNi vaggA timu divasesu uhissaMti, tatya paDhamavagge dasuresagA cinIyAmge nerasa uddesagA tatiyavamge dasa uddesagA sesaM jahA dhammakahANaM tahA netavvaM / ityutkIrNa navamAga zrIvardhamAnajainAgamamandire vIrAta 2468 vaizAkhakRSNatRtIyAyAm //