SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ जवानोसम्पसनावतेनलीधर्मास्तिपदेशसमूदते तेधर्मास्तिकायनोपदे अस्थिररक्षिवानोस्वनावतलीअधर्मविनायताअधस्तिकायनोंदिया नोबंधपतेधर्मास्तिकायनोयोमो नामिविनायकसी ती अथर्मास्तिकायकहितोपदेशनासमूलयो यच आकहोतीर्थकरे उत्तराध्ययनटव एतसे सो बिनागतेदेवा तपएसेयादिएको अहम्नेतस्सदेसेय दमसिकायन तम्यासेयत्राहिए অর্থনীর্দিনান হয়। (२७ आपआकासास्तिकायनोपं तले शकासास्ति शकालते अमरूपी धर्मास्तिकायलोचनदरानलोकने धतातेआकावास्तिकायनी कायनोधदेवण्यास ससमयादि। वाषकारेना अधर्मास्तिकाय नमानेषमालेविल्क योसुसविनागतेदेवार 1 कहोतीर्थकरेक०निवे दो०बेएह्यातीर्थकरे mसेतस्सदेसेया तप्यासेयशहिला अकासमवेव अस्वीदसदावेदाधम्माधम्यादीए। लोगनिमाविया जो लोकयनेरछाजोकने सम्समयसमष्पक्षकोष धधमास्तिकार्यविधिले विलय ਗਹ ਰੇਸੇਯੇ सासर्वकाजन विवेआशाकावास्तिका (माणपंचतानीसजापनीज अधर्मास्तिकायश्या एअनादि नोनधी मीविवाश्वता यजाको ननेषमालेएकोमोटोसमय आकाशास्तिकाय कालना निश्चे कातीर्थकरे दिया लोगालोगेयागासेसमएसमयरक्तए। धम्माधामाधासा विल्लिविएएलान्टा अपनवसियाचेवासवियाए। ससमयकाल | धर्मास्तिकायादिकनी आपकोएककार्यकरखामा सकतेकार्यपतेया रूपायजीवनामारनेवक देशततेपर पणसंवनिरंतर परेवादिक्षितधनं अंतरदिनीतिवारेषणकार्यवाश्री इतिवारेकालत हव० जनोपंधर बंधसंद बतायाधीतमनिश्चेविकह्योतीर्थकरे जोतीकालसा श्रादसहित सहितपिलब बंधनोयोमोसोविनागते यातेवागोर दियानासमविसंतपणाएवावहियादिवाएसंपप्पसा सपनवसियादियारणादारविधायरबंधदेसायाaपएसेसर विदीलगतेहने १०परमाणुयातेबंध वासएसपी पिलाजी १००परमाणुबानेएकामिलवा रबंधकही १० एकलने तोलोकनाएकन्देशानेविबजनभननातेप्तेबंध पदेशकहिये थकीयलगारएक वपुलवाच्यारेषका नोसनावडतेणिकरीएकनामिति पदाररटेलेतेपरमा परमाणुयारणलो छाया अनेपरमाणुगातेखे०क्षेत्र तमिज नावेनयावातीला रेजोलबारबारे जुदाश्थानानोस्वरूपनायो प्रयालाणका लोकनें विषेतथालोकनादेयाश्रीनजनाकहिताएकर हवयापरमाएयबोचकारूविगोयवनचिहाएगणतलावंधायपरमाणाजोगदिसेलोण्यानेविबभइएवायरक्त १२ आकारपदेवाचकवधानाहारसदासर्वनोलोन्लोक-एकदेवो एकएकह्यापलीकाकाननी विवादिकमजशिष्यगुरूसतेकहेले सं०बता छानेपरमाणु एकयाकाडाप कमावीरह्या बादररहाम दास्थितिनोविभाग वुषकहिसंचमारेखकारे१२qण्आ। नाश देशविणारे तेनामभिजनान सुजमासबलोगम्मिा लोगदेसेयवायगाएलोकाविभागंसिंबछवनविद १२ur
SR No.650005
Book TitleUttaradhyayana Sutra
Original Sutra AuthorSudharmaswami
AuthorGirdharlal
PublisherZZZ Unknown
Publication Year1885
Total Pages286
LanguagePrakrit, Marugurjar
ClassificationManuscript & agam_uttaradhyayan
File Size44 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy