SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अम्बड चरित्रम् षष्ठ आदेश: // 75 // योगी जगाद नरनायक ! पश्य रम्भा-स्तम्भ विदारय तथा नृपतिश्चकार। मध्यात्ततो निरगमन्नवयौवनस्त्री, दृष्ट्वा सभानरपतिश्च चमच्चकार // 30 // इन्द्रजालमथो सत्यं राजा पप्रच्छ योगिनम् / उवाच स च राजेन्द्र ! सत्यमेतत् कथां शृणु // 31 // राजन् ! राजपुराधीशो मणिवेगाख्यखेचरः। रत्नमाला सुता तस्य तद्योग्यवरचेतसः // 32 // वां तस्या रमणं योग्यं ज्ञात्वा तां स्तम्भगर्भगाम् / विधायानयमत्राहं त्वं युधिष्ठिरसत्त्यवाक् // 33 // वाचा सबल हे राजन् ! प्रसिद्धिस्तव सर्वतः / स्वीकुर्यास्त्वं ततः पूर्व मदीयवचनं कुरु // 34 // राजा जगाद योगीन्द्र ! कार्यं वद विधीयते / सोऽवदद्रिषकुम्भाभो-मुखे मधुपिधानकः॥ 35 // परकार्यकराः स्वल्पा निजकार्यकरा घनाः / धन्यस्त्वमेव राजेन्द्र ! त्वया राजन्वती मही // 36 // कृष्णाष्टमीदिने सन्ध्या-समये सावधानतः / श्रीपर्णिका नदीतीरे विद्यां साधयतो मम // 37 / / सातव पुत्रिका साधं वं भवोत्तरसाधकः / वचनं देहि मे राजन् प्रमाणमिति सोऽवदत् ॥३८॥युग्मम् // मुग्धत्वादिति राजानं पातयित्वा वचश्छले / ययौ योगी यथास्थानं श्रुत्वा दूयन्ति मन्त्रिणः॥३१॥ // 75 //
SR No.600425
Book TitleAmbad Charitram
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy