________________ श्री जयन्तीप्रकरणकृतिः / // 31 // CREA4ASA%4560 कुमरेण वामपुडो // 18 // अग्याइओ सहरिमं जिंङ्घियमितम्मि तम्मि पुडयम्मि / पंचत्तं सो पत्तो कुमरो गन्धप्पिोटरसमेन्द्रियपउमो // 19 // इहपरलोयसुहाणं न भायणं जमिह एम संजाओ / गन्धप्पिओ कुमारो तम्हा घाणिन्दियं जिणह // 20 // लोलुपे ।घाणेन्द्रियविषयकथानकं समाप्तम् / सोदासनृपतथा रसनेन्द्रियमपि बुद्धिमता जेतव्यम् / अजिते हि अस्मिन् रसगृद्धिदोषोदये विजृम्भन्ते तमांसि, नोल्लसन्ति भक्ष्या- दृष्टान्तः। भक्ष्यविवेकमहासि, पसरन्ति न क्षत्रतेजांसि, प्रचरन्ति दुरव्यवसायरक्षांसि / किं च-रसनेन्द्रियलाम्पट्ये, मत्स्यो विचरअमाधजलमध्ये / गलनिहितमांसलुब्धो, मुग्धो मृत्योर्मुखं विशति // 1 // अन्यच्च-मद्यपाने सक्तः प्राणी विमूढचेतस्कः। गम्यागम्याज्ञानाद् भ्राम्यति संसारकन्तारे / / 2 // मधुगृध्या मधुजालकचतुरिन्द्रियजीवराशिघातेन / समुपार्जितपापभरा नरकान्तर्यान्ति पापनराः // 3 // मद्यमांसे मधुनि च नवनीते संसजन्त्यऽसंख्याताः / तद्वर्णस्पर्शरसा जीवा नश्यन्ति तभोगे॥४॥ तस्मात् रसगृद्धिरसौ, जीवदयादृष्टिकृष्टिपटिमानम् / विभ्राणा गृधीय प्रयत्नतो दूरतः कार्या // 5 // किञ्चसर्वाणि अपि दानानि, अखिलानि अपि तीर्थकर्कशतपांसि, एकस्य मांसविरतिव्रतस्य नांशेन तुल्यानि / तथा मांसरसास्वादनव्यसनपरशुप्रहारछिन्नमूलप्रवन्धप्रकृष्टकरूणापरिणामद्रुमतया महामांसमप्यमानाः प्राणिनः पार्थिवादिपदप्रभ्रष्टाः राक्षसीभूताः परलोके नरकोदरप्रविष्टा दुरन्तदुःखानि अनुभवन्ति / सोदामनरेन्द्रवत् , तथाहि खिइपइडियनयरे सोदासो नाम नरवई हुत्था / इहलोएप्पडिबद्धो रसणिान्दयविसयरमगिद्धो // 1 // अह सन्ति तत्थ जिणमयपमावणाकरणमाणसा सडा / धम्माधम्मावियड्डा विसुद्धसद्धा गुणधणड्डा // 2 // अह तेहिं सावएहिं जिणिन्दभवण AC%EC%% /