________________ बयन्ती मिथ्यात्व शल्यपापस्थाने कण्डरिकोदाहरणम्। तिः। 4 // 258 // 4 इह चेव दुक्खमुवणिन्ति / जह हुन्ति केवि तरूणो फलया तबरिसिया चेव // 18 // पुनपि उक्कडेणं भावेण समजियं हवइ फलयं / रजं सुपत्तदाणा पत्तं जह मूलदेवेणं // 19 // तो सुकयदुक्कयाणं नाउं फलमुक्कडाणमिह चेव / सुकयं | चिय कायवं भव्वे माणुस्सए जम्मे // 20 // जं दुलहो सुकुलोग्गममाणुसजम्मो जयम्मि जीवाण / तम्हा पावट्ठाणं सवं हेयं पयत्तेणं // 21 // मायामृषावादपापस्थानम् / अनादिकालप्ररूढव्यूढकन्द इव संसारवल्लीवितानस्य, प्रचंडपवनप्रेर्यमाणत्वासारवारपरस्परसंघर्षसमुच्छलितदावानलज्वालाकलाप इव परिपचेलिमागण्यपुप्योपलभ्यस्वभावस्वर्गापवर्गशर्मसंपत्तिफलदायिसम्यग्दर्शनोद्यानस्य, विधन्तुद इव | यथावस्थितवस्तुतत्वबोधौषधीशमंडलस्य, क्षमाधरप्रसारितसत्पक्षछेदकतयाऽवतार इवाऽऽखंडलस्य, देवगुरूप्रतिकूलप्रतिपत्तितः शक्रबांधव इव, पुण्यपात्रदानवारित्वतः पुनर्माधव इव, केसरिकिशोर इव मार्गप्रतिघातस्य, प्रदोष इव प्रतिकलसमच्छलदवहालतमसंघातस्य, हेतुरिवाऽविकलः संसारपारावारस्य, कारणमिव प्रथमं विपर्यासस्य, मिथ्यादर्शनपरिणामोऽपि महापापस्थानमिति / सति हि तस्मिन् प्राणीनां मनसि वाससीव तीव्रतरप्रथमकषायामिषंगतः संपद्यते न सम्यगगुरूभक्तिरंग:. प्रादभवति कृष्णलेश्यानुषंगः, दूरीभवति सुगुरुसंसर्गः। तदुदये कथमपि प्राप्तायाः सर्वविरतेर्भवति भंगः, प्रवर्तते रौद्रध्यानं. कंडरीकमुनिरिव प्राप्यते नरकस्थानं / तथाहि अवरविदेहे पुंडरिगिणी पुरी तत्थ पयडियपयावो / रायासि पुण्डरिओ रिउकुलकन्तारघणदावो // 1 // कण्डरिओ %ASALA5% 258 //