SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ StrikesThe NDTGause-STEMENSTENOPSIGNSWERATEEKS.Delterestereste ॥शार्दूलविक्रीमितम् // जक्ति तीर्थकरे गुरौ जिनमते संघे च हिंसानृतं,-स्तेयाब्रह्मपरिग्रहाद्युपरमं क्रोधाधरीणां जयम् / सौजन्यं गुणिसंगमिडियदमं दानंतपोनावनां, वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः // 7 // पाएं लुम्पति जुर्गति दलयति व्यापादयत्यापदं, पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नौरोगताम् / सौभाग्यं विदधाति एसवयतिप्रीति प्रसूते यशः, स्वर्ग यच्छति नितिंच रचयत्यर्चाहतां निर्मिता // 5 // स्वर्गस्तस्य गृहांगणं सहचरी साम्राज्यलक्ष्मीः शुजा, सौजाग्यादिगुणावसिविलसति स्वैरं वपुर्वेश्मनि / संसारः सुतरः शिवं करतयक्रोमे बुरत्यञ्जसा, यः श्रद्धानरजाजनं जिनपतेः पूजां विधत्ते जनः // 10 // // शिखरिणीवृत्तम् // कदाचिन्नातंकः कुपित इव पश्यत्यनिमुखं, विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् / विरक्ता कान्तेव त्यजति कुगतिः संगमुदयो, न मुञ्चत्यन्यर्ण सुहृदिव जिनार्ची रचयतः॥ 11 // ॥शार्दूलविक्रीमितम् // यः पुष्पैजिनमर्चति स्मितमुरस्त्रीसोचनैः सोऽर्च्यते, यस्तं वदन्त एकशस्त्रिजगता सोऽहर्निशं वन्यते। .. 14011@GrteleHOTGATCHITClierceTC Cirte-DIENGJ-45/4DCCHOIEND4
SR No.600397
Book TitlePrakaran Sangraha
Original Sutra AuthorN/A
AuthorJaina Publishing Company
PublisherJaina Publishing Company
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy