________________ PROCENCCCCCCCIENCER.C-STER SEATSE-C4KGAOTORCE-Gerrerek / अथ सिन्दूरप्रकरः / --- --00000000000 ( शार्दूलविक्रीमितम् ) सिन्दूरमकरस्तपःकरिशिरःको कषायाटवी,-दावार्चिनिचयः प्रबोधदिवसपारंजसूर्योदयः / मुक्तिस्त्रीकुचकुंजकुंकुमरसः श्रेयस्तरोः पदव,-प्रोबासः क्रमयोर्नखातिनरः पार्थप्रनोः पातु वः // 1 // सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः, सूतेऽम्नः कमलानि तत्परिमलं वाता वितन्वन्ति यत् / किं वाऽभ्यर्थनयाऽनया यदि गुणोऽस्त्यासां ततस्ते स्वयं, कर्तारः प्रथनं न चेदय यशःप्रत्यर्थिना तेन किम्॥॥ // नपजातिवृत्तम् // त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफनं नरस्य / तत्रापि धर्म प्रवरं वदन्ति, न तं विना यन्नवतोऽर्थकामौ // 3 // *ONGHorderertertcode-de-leverGGree-CEBTERWER.CONCE-CG