SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ // सिन्दूरप्रकर॥ ॥ए॥ SONOTINDIGOTCORPISOJJBHOJGANDROIDSerGGEJOGES-OBCur निर्वेदं न विदन्ति किञ्चिदकृतज्ञस्यापि सेवाक्रमे, ___ कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति विचार्थिनः // 75 // लक्ष्मीः सर्पति नीचवर्णवपयःसंगादिवांनोजिनी, संसर्गादिव कंटकाःकुलपदा न क्वापि धत्ते पदम् / चैतन्यं विषसन्निधेरिव नृणामुज्कासयत्यञ्जसा, धर्मस्थाननियोजनेन गुणिनिर्ग्राह्यं तदस्याः फलम् // 76 // चारित्रं चिनते धिनोति विनयं ज्ञान नयत्युन्नति, पुष्णाति प्रशमं तपः प्रबलयत्युदासयत्यागमम / पुण्यं कन्दनयत्यय दलयति स्वर्ग ददाति क्रमात्, निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम्॥७॥ दारियं न तमीक्षते न जजते दौाग्यमालंबते, नाकीर्तिर्न पराजवोऽनिलपते न व्याधिरास्कन्दति / दैन्यं नाघियते उनोति न दरः विश्नन्ति नैवापदः, पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियामा बदमीः कामयते मतिर्मगयते कीर्तिस्तमालोकते, प्रीतिश्चुंबति सेवने सुलगता नीरोगताऽऽलिंगति / श्रेयःसंहतिरक्युपैति वृणुते स्वर्गोपभोगस्थिति,-मुक्तिर्वाञ्छति यः प्रयच्छति पुमान् पुण्यार्थमर्थ निजम्॥ // मन्दाक्रान्तावृत्तम् // तस्यासन्ना रतिरनुचरी कीर्तिरुत्कंठिता श्रीः, स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः / पाणी प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंपत्, सप्तकेत्र्यां वपति विपुलं वित्तबीज निजं यः॥ 70 // SeleADISHereGGAGECEMBEDDESSGendedeheaelveternet
SR No.600397
Book TitlePrakaran Sangraha
Original Sutra AuthorN/A
AuthorJaina Publishing Company
PublisherJaina Publishing Company
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy