SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ Heedeewere-G+Codel+B4UCGMederwederGHTNeue स्वधर्ममर्माणि निदर्शयन्तं वन्देत को नो "मुनिवदनं" तम् // 2 // संसारसिन्धोर्यदि ते तितीर्षा मुक्तिश्रियाचापि मुदां दिधीर्षा / तदाऽमुना लोचनवबनेन वाचः शृणूक्ता "मुनिवबनेन" // 3 // जैनागमाम्लोनिधिमन्थनाय स्फुटोकृतज्ञानमहापथाय / जना भवार्तिप्रविनाशकाय नमः कुरुध्वं "मुनिवश्वनाय" // 4 // शमादयो यदि गुणाः समग्राः समेत्य दाादिह संवसन्ति / मन्ये ततोऽमील्लिरुपाश्रयोऽन्यो लब्धोनुरूपो "मुनिवसन्ना"नो // 5 // जनैश्चकोरैरिव पीयमाना अतीव माधुर्यरसं दधानाः / / वाणीसुधाः कं न हि तर्पयन्ति मुखेन्पुजाता "मुनिवसनस्य" // 6 // सदा जिनेन्जान्परिवन्दमाने स्वनक्तलोकैः परिवन्द्यमाने / 1 मुकित्रियां चापि मुदा दिधीर्षा.
SR No.600397
Book TitlePrakaran Sangraha
Original Sutra AuthorN/A
AuthorJaina Publishing Company
PublisherJaina Publishing Company
Publication Year
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy