SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ उर:स्थतविजानीयाकंट्यमाहुरसंयुतं ५ अस्थानानिवर्णानामुर-कंतःशिरस्तथा जिह्वामूलं चटनाशनासिकोशेचतालच : इतिसंज्ञाप्रकिया अधाधनास्वरसंधिरभिधीयते दधिआनयड निस्थिने वर्णग्रहणेसवर्णयहण कारयहणेकेवलग्रहणं तपरयहणेतावन्मात्रग्रहणं इतिशि सकेनः तस्मिन्निनिनिर्दिष्टेपूर्वस्यसम्मानिर्देशनविधीयमानंकार्यवर्णातरेणाव्यवाहतस्यता बिस्यबोद्ध्यं अतोवृत्तीपरेइनिधीचरे एवमन्यत्रापिज्ञेयं इयंस्वरे उवर्णायत्त्वमापद्यतेवरेपरे|| द्ध आनयइतिनावद्भवति हमेहंसः स्वरात्परोरेफहकारवर्जितोहसोहसेपरे डिविति र स्व रिपरे इतिवक्तव्यं तेनधकारस्यनपुनहित्वंइनिधकारस्यादित्वं झबेजबाः सानांझबेपरेजषाम| विति ३ इनिपूर्वधकारस्यदकार:सवर्णत्वात् वर्योवासवर्णइतिवचनात् यथासंरव्यंकावक्तव्यं दद्ध्य् आनयइतिसिडू पशातवरहानपरेणसंयोज्य शिलोच्चारणकतेव्य दय्यानन| यतकंनरोचतेस्माकंदरवामधरपिये अन्नयरोननार्थायदयानयवरानने ७ कृतस्पकरणनास्तिमृतस्यमरणंनहि पिष्टस्यपैषणंनास्तिहितीयेत्रितयंनहि गोरात्र निस्थिते इयंस्वरे
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy