________________
स्लोःशुभिःश्चम०४सू.६। संयोगांतस्य लोपः सू.३०पत्यङ-पत्यज्ची प्रत्यज्य मत्यज्य भी त्यज्यो अंचेदीर्घश्व अंचेरकारस्यलोपोभवति पूर्वस्यचदीर्यः शसादोखरेपरेतारतेईपिईका रेच ५४ पनीचः निमित्ताभावे नौमित्तिकस्याप्यभावःपनीचा प्रत्यया पत्यग्निःपनीचे प्रत्य| गल्या प्रत्यायः प्रत्यक्ष हेमत्यङ्-हेमत्यज्यो हेप्रत्यवानाचेःपूजायां पूजार्थस्योचनेरुपधाभू तस्यनस्थलोपोनस्यात् ५५ अनुसनकारत्वान्ननुमकिनमत्ययस्यकु:सू.१०संयोगांतस्य-|| लोपः(सू०३० पत्यप्रत्यञ्ची प्रत्ययःपन्यज्वं प्रत्यज्ची नलोपाभावादकारस्यालोपःप्रत्यज्य: प्रयज्वा प्रत्यङ्मयां प्रत्यक्षिः इत्यादिवोः कुकुटशरिया डकारणकार्योःकुटु कावागः | मोवास्तः शरिपरे ५६मस्येक्ष मयास एवलियशब्ःनिर्यङतिर्यज्दा ति यज्वनियज्य निर्यज्योतिरश्चादयःतिरश्चादयः शब्दानि पात्यने शसोटीवरेपेरेताहतेईपिईकारेच ५७ निरश्चःनिरचा निर्यगण्या निर्यग्भिःतिर्यक्षु हनिर्यड हेनिर्यच्चो हतिर्यञ्चःविषग्देवयोश्चटेर चत्ती पस्यय अनयोः सर्वनामश्चरेरमादेशः स्यादस्यियांनेच नौ परे ५५ अमुंअंचतातिविग्रहे।