________________
ण्यः ब्रह्माणि कुमारी कुमार्यौ कुमार्यः हे कुमारि मधुमती मधुमत्यो मधुमत्यः हेमधुमति इत्या द्विकोष्टुः स्त्रियां नृवद्भावः स्यात् १६ तेनकोटको कोष्ट्यः कोष्टी शेषं नदीवन हेक्रोष्टि हे कोष्ट्या कोट्यः इत्यादि ईकारांनो लक्ष्मीशब्दः लक्ष्मी शब्द स्येवेन त्वाभावात्सेली पोनास्ति लक्ष्मीः लक्ष्म्यो लक्ष्म्यः लक्ष्मी लक्ष्म्यो लक्ष्मीः शेषंनदीवन हेलक्ष्मि हेलतुम्यो हेलक्ष्स्यः स्त्री शब्दस्येबंनत्वात्सेर्लोपो ऽस्ति स्त्री स्त्रीभुवोः स्त्रीशब्दस्य नुशब्दस्य च ड्युवौ भवतः खरे परे १७ स्त्रियौ स्त्रियः हेस्त्रि हेस्त्रियो हेस्त्रियः वाम् शसि स्त्रीशब्दस्य अभिशसिचपरे वा इय् भवति १९८ स्त्रियं स्त्रीं स्त्रियों स्त्रियः स्त्रीः स्त्रिया स्त्रीभ्यां स्त्रीभिः स्त्रिये स्त्रीभ्यां स्त्रीभ्यः स्त्रियाः स्त्री भ्यां स्त्रीभ्यः स्त्रियाः स्त्रियोः स्त्रीणां स्त्रियां स्त्रियोः स्त्रीषु इत्यादि ईकारातः श्रीशब्दः श्रयं ||तेजनाः यो इतिश्रीः स्वोर्धातोरियुवौस्वरे (प्र०६ सू० ६०) श्रियो श्रियः श्रियं श्रियों श्रियः श्रि या श्रीया श्रीप्तिः वेयुषः इयु बतास्त्रियां वर्तमानात्परेषांडितांबचनानांचा अडागसी भवति १९ नतुनी शब्दस्यविकल्पेन श्रिये श्रिये श्रीभ्यां श्रीभ्यः श्रियाः श्रियः श्रीभ्यां श्रीष्यः श्रि