SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ निर्जरां निर्जर मिर्जरसी निर्जरी निर्जरसःनिर्जरान निर्जरसा निर्जरेण निर्जराभ्यां भिसू ऐस् वक्तव्यः ११निर्जरसेःनिर्जरेः निर्जरसे निर्जराय निर्जरा या निर्जरेफ्यः निर्जरमः निर्जरसाने निर्जरान निर्जराश्यां निर्जरेभ्यःनिर्जरसःनिर्जरस्य निर्जरसोःनिर्जरयोःनिर्जरः॥ सा निजराणा निर्जरसि निर्जरे निर्जरसोःनिर्जरयोःनिर्जरेषु हेनिर्जर हेनिर्जरसो हेनिर्जरी है। निर्जरसः हनिर्जराः इकारांनस्यालिंगोबुद्धिशब्दः नस्यपंचसुहरिशब्दवत्याकिया बुद्धिः ओयू सदसू०२८ बुद्धी बुद्धयः हेबुढे हेबुडी हेबुद्धयः बुद्धिबही बुडी: पुसइनिविशेषणान स्त्रियांशसः सकारयनकारादेशीभवति बुद्ध्या बहिण्या बुद्धिभिः इदुांत्रियांवर्तमानाच्या मिकारोकारापयांपरेषाडिनावचनानांवाअडागमोभवति १२ इयंखरे परसूरऐऐप २सू०१२बुडिनि महसू०४२ एअयस२ सू०९ बुद्धये बुद्धिम्या बुद्धिपयः बुझा डस्य | प०६सू०४३०बुद्धेः बुद्रिश्या बुद्धिभ्यःबुद्ध्या बुबुड्योःबुद्धीनास्त्रियांवो इनश्चयतंयोः ईव तादुवर्णानाचारयांवनमानान् परस्यडे-रामादेशोभवति १३ बुध्यां अडांगमाभावेओ
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy