SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ सा-रामायकाशनयो अर्थनायंथसंदर्भयथ्शनेन संचनाउणासनापासाअधिशेधि१५४|| मिलियाना विद्यनेवेदनामनिवेदना वैद्यले सातं ना एषणागितिरषणा अंजादिश्यः ||३५.अजोलानिमाले रक रूष्यादिभ्यःजायादी २६ कष्मतेसा पगिकिरिःसर्वथा तुभ्यःइ काय सपः निरूयाधिकारः अयादयः प्रत्ययाःपूर्वकालेका धानो कापत्ययो भवनि पूर्व कालेसमानफकेशाती पयुज्यमाने देवदनःस्वात्याने मुलावजार नकास संवकिलमान पर्निच्या शपित्वा भावत्वा सैरसियारलीव्युपधाइलादे संशयवान उपयस्येतस्पशास्लादेरल | तासरी-वासनो सेटौचाकिनौरतः विदज्ञाने विदित्वावेदिखा निस्वित्वाले रिपत्यायुतित्वाधातिवाव्य पधाकिंवातत्यारल किसे विवाहलादेकिषित्वासेकि मुखामृमृद्गुगृहकुतिशंबदवस मुषयहिन्य सहवाकियात श्मृडसुरखने मृडित्वामृदक्षीदे मृदित्त्वायुध्रोचने गधोषे गधित्त्वा पहरोगे गृहसंघरणे गुहिम चाकुनिक कुषित्वा किशविबांधेक्तिशिवारदरदिवार नेवासे उषित्वामुषित्वा गृहीत्वानोपधात्थ |५४ | नाही किन नकारोंपधात थेफांना हाती सेदवायाकिङ्गपनि ५ग्रंथसंदर्भनोलोपः दृश्य परसू.६ यथि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy