SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सा.स्व. مجم با 1 श्वईशशीडोर्यरक्तिमत्ययोस्नोपरमात्ययस्यक्तिमत्त्ययस्यचट्नशाङोगुणोपिनभवनि १ संशय्यनेनन् संशयनं संशातिः ईष्टेःसौईश्वरः हीगतो हीयते इतिहानिः जागरण जागतिःनिगृह्यतेसानिगृहानि । | कुचसकोचने कुचसंपर्चन कौटिल्य पनिष्टंभपिलेरखनेषु तुदादिःनिकुचिनिःनिपटिनिः विहआस्कूद |ने उपस्निहिनि:निपतिनिःविशेषेणघियनेसाविकृति ग्लाम्लाज्याहाक्त्वरित्यः केरनिःप्रत्ययो भपनि ११ ग्लायनेसाग्लानिःम्लानिःज्यानिःहानिःत्रिवरासंभवे त्वरनेर्वस्यउत्वं वाच्यं १२ त्वर्यतेसातू र्णिःबोर्विहसे कूल्यादिश्यवक्तरर्थनिःप्रत्ययोभवनि १३ऋन वृ०२पासू०१२० कार्यतेसाकाण: | लूनिःधूनिःपूर्णिःसंपदादेः विपवावाच्यः१४संपनसंपनि कतारक्तिश्वसंज्ञायांकवर्थेधातो:क्ति-पत्ययो भवति सैज्ञायाविषये १५ इस प्रकरणे प्रकुरुतेसापरुतिःधारणेविपूर्व-विशेषेण धरनानिषिधृतिः पादामड-पिताधातादिदेश्यनियामङ्-पत्ययोभवनि भावादी १६ पच्यनेसापचा मृज्यतेसामजा/ नृषुपयोहानी जरादौडानुबंथरहिनोम प्रत्ययोभवति १७ जीर्यत्यनयासाजरा इषुइच्छायामिनिनिर्देशाज्ञाप||१५३ कारिछाइत्यादिनिपात्यने १८इछाइपादेरुङयुट् १९एषणामिनिरपणाभिद्यनेभनयासाभिदा छिद्यने नया-|| ।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy