SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ साव || यने इनिरत्यः स्तुत्यः मृत्यः हड्बादरेरत्यःमृत्यःशासरिः १०२०१०३०शिष्यःजुष्पीतिसेवनयो जुष्यः । १५२ खनरत्वंक्यपियाच २५रपन्यते इनिरवेयं भियोध्योनदेनिपात्येने २६ भिन्ननिकूलमितिभिद्य उझ्झउत्सर्गे।। उग्झनिजलमिनिउथ्य नद नदेकि भनाउम्झिना फवृष्योर्चाक्यप २७क्रियतेनहत्यक योग्यकार्यपदृष्टी पृष्यवर्ण्य एतेभावकार्ययोपिहितांस्तव्यादयस्तैः हवियोचवक्तव्याः२८रारोग्यसेरशाम०१०१११)दर्शना होदरच्याएं अर्हः दशनायःदृश्यः इ-अध्ययनेखाध्यायोध्येतव्य स्वाध्यायोनामवेदः श्रुश्रवणे श्रवणा-| है धोनव्यःौनुयोग्यश्रवणायमानपूजोया मानिनुयोग्योमानिनव्य माननीयःध्येचिनायो ध्यानाध्यानव्य ध्यानुयोग्याध्यानायाः मनज्ञानेमननामंतव्य मंतयोग्योमननीय समन्ययांनादपिरतेपत्ययाभवंनि२९|| नितराधातुमेष्टव्यानिदिध्यासिनव्यः भवितुमेष्टव्योबुभूषितव्य बुभूषणीय नव्यानायोक्यपध्यण्या कृत्या |पंचसमारव्यानाप्यणक्यपोभापकर्मणोः तयानीस्विराद्यशशब्दशाविचक्षणे:१५ इति कृत्याः अथ|| | ख्याधिकारः स्त्रियायजांभावस्य यजादेर्धातोःस्त्रियांभावस्यपपत्ययोमवानायजबजसमजनिषदानि ||१५२२ ॥ पत्मन्नमविदाशी भूजइणरुइषुपरिटपरिचर भरावासच गृहन एनेयजादयःफिलात्से||||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy