SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सा स्व : चनेमानेचनेकांतीचयनेनिचत्यं यत्यंपत्यजन्यं हनोवधादेशोये हन्यनेचातुमर्हषध्यं शलशोभायांश ल्यरोचितुं शक्यंसच्यं इलम पासोलधयोग्यलभ्ययामेथुने यधुंशक्यंयाय शक्सामर्थ्यशकशक्ती शक्यनेननशक्य कहँसात् ध्यण्व ताइसांनाचधातोर्यणपत्ययोभयान भावादी ९पकारोधिका यार्थःणकारोबड्यर्थःक्रियतेवाकर्तुमर्हकार्यनजवरणे वियतेननवार्य धार्यचार्य इस हसने हास्यहि | यतेनहायें हनोपनम०२७ सू.५०हन्यनेतत्घात्येचजोकोधिनि(पः४सू०२१)पक्तुयोग्य पाक्याच्यनेतन्याच्यरुज्यतेनतीज्य परिभाषणेवचे शब्दसंज्ञायाकुत्ववाच्य तनवाक्य अन्यत्र | वाच्यं यज्याच वचूच्पक्च् अर्चन्यजू पूजगर्ज मुजाय्यणिकुत्खाभावः११ याज्यं याच्य वाच्य रोच्यं प|| | वाच्य अर्चखान्य पूज्य मर्जशब्दे गय॑नेतत् गर्ये भुज्यतेनन भोज्यं बाधहिंसायांबाधितुयोग्य वाध्य|| भनियोविभाज्यं औरावश्यकेप्यण उवर्णानाहातोरावश्यकर्थथ्यणपत्ययोभवनि १२ ओदोनोर्यमा त्ययः स्वरयन भानोरोकारोकारयोनिमित्नवासंबंधीय प्रत्ययःसस्वरवनस्यात् १३ समासेअवश्यमा दीनामंतलोपमिलतिशादिकाः लंपेदवश्यम-हत्येतुकाममनसोरपि समोवाहिनननयोमासस्यपनि
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy