SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सा-स्छ । सौचाण:एते भोदितः आधाचाबी प्यार पीथायःपीआदेशोभवनि निष्ठायां २७ मायनेस्यासीपी १३९ । नाक्षिायेक्षियोनि शायोकतारदीवाच्यः दीर्यादेवक्षियोनिशयास्तास्यनोवाच्यः२९सायनेस्या भ.२ साक्षीणः क्षीणवान भावकर्मणीस्तुसीयनेस्तक्षिनंतेनक्षितः कामोमयायाकर्ण:यरलवसंयोगादे| रादनानिमानस्यनोवाच्यः३० दास्वी प्रयतेस्माऽसौदाण ग्लेलेहर्षसयेग्लायतेस्पाइसौभलानःप्ता नाहिगतौहीयतेस्पासोहिनाङपालने त्राणायावाबाणादीनांनत्ववानिपात्यते ३१ मायनेस्या सो आणःवान बागंधोपावने जिघनिस्मा सीधाण यातःहीलज्जायां हायतेस्मासोहीतः हाणः नदो/ रणेनुयनेस्मा सौनुन्नःनुत्तःविदिपिचारर्ण वियतेस्मा सोरिन्नःचिन वेत्तिरूपविदज्ञानेवित्तेविदि) || विचारणे विद्यतेविदसत्तायांविदुलाभेचदिति उदोक्लेदेउधनेस्मासोउन्नःउत्नः वागतिगंधनयोःनि] बानिस्मयानिर्वायनेस्मा सोनिर्वाण नियंत विदसतायोमियतेस्मा सोबिन्ना वित्त वाणाचाज्ञेया:संपरिउपराभ्यः परस्यकोनेही तोर्मूषणेथेशीननेश्वचाचेसतिसुमत्ययो भवति ३रिता | || दादी संस्कियनेस्मा सोसंस्कतःपरिस्कियनेस्मा सोपरिस्कृत उपस्क्रियतेस्मा सौउपस्कृतः यदास|| ॥
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy