SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सा-चा करिचयाच्या १७ मिद्यतेतनामिन्नं मिन्नमन्ननैलेनवर्तने भावेकतरिचादिनःक्तस्येवायच्यामिदे ||१३ गुणः १९ मेयने सोमेदितःमियतेनतमेदिन ल्हादाल्हादननिशायाह्नवोवाच्यः ल्हादनेऽसौ || ल्हन अिधिदागावपसरणे ल्हादनेच आयासेन पस्विद्यते सोपस्विनःपस्वेदितः स्वेदिततेनाजा विदासंचूर्णेनस्विद्यते सीक्षिण्णः क्षियनेततस्वेदितं तेनजिभूषापागलये स्वादिषु प्रष्णोती. निषितः पृष्टःमन्यते सोमतःबुधअवगमने बुध्यनीतिबुद्धः पूजअ या पूजतीनि पूजितःस नितांतर वर्नमानेपिइत्यापशब्दातज्ञार्चेलार्थशालादेस्तक ज्ञाअरबोधने अर्बपूजाया इषर च्छायां शीलस्वभावे एतेषांनभवान ज्ञातःअर्चितःइष्यते सौएषितःशील्स्यते सोशालिन तस्यवर्तमाने वर्तमानार्थस्यक्तस्ययोगेषधीस्थान २१ तेनराजापूजितःपूजपूजने अन्यत्रकार्यतः सामान्य दस्तस्यनोद निचकारान्मनैतिवाच्यं तेनमायतीतिमत्तःमदोहर्षे भोजपु अदोज सरादेशीभवति निष्ठायोकिनितकारेपरेक्यपिच २२ उकारउचारणार्थः तक्तवतानपाएतीमत्य ||१३ ॥ यौनिष्ठासंजीस्तः२३ तथोईः (०२५१ सू०७१) सबेजबार ०१५.२ सू०२) अद्भक्षणे अय|||
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy