SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सा-स्व- ॥ ७ सू०१० दादे र वृ०२०९सू.१० रित्याकारलीपः ददातिवादले सौदद दयानिकायले सोधः मुचादे || म्वृ०२५०२० सू०५) तुदादरः०म०२० सूविरलतामे गाविदनानिगोविंदः ज्वलादेर्णः ज्वताप | देगणान् णःपन्ययोजनानि सज्वलादेवेनिकेचित पक्षे पचारित्वादःज्वलदानीज्वालःज्वलन पत्नातिनापः तपःपथिगती चुरादिः इदिन पांथसनीनिवापश्यानी निपांथःपथः अवयननम्न मागमः ज्वलादिगणपाठसामर्थ्याच पनलगत्येपर्ययोःपतनीनिपातःपनःकथपचने वयनी | निकाथः कृथःपथगत्यां पथनीनिपाथःपथःमथगाहे मथनीनिमाथःमयःसहने सोसा हःसंहः इतिज्वलांदिः अथाऽण कार्येण धातोः कर्मणिप्रयुज्यमाने अण्प्रत्ययोभव | |नि कुंभकार: गंथकारः आनोङ: आकारांनाहातोर्ड प्रत्यंयोभवान गोदाधनदः नाम्लिच | नाममात्रेपयुज्यमानेरः प्रत्ययोजवनि रिडियाटालोपः३२ हास्यापिबतीनिदिप दोषारोजाय ते सोहिजः गृहेर्दारे सहनिष्टनीनिगृहस्थःगिरिशःशामे पादैःपिबनीतिपादपः छगनी शुचंड) | वनीनिश्वःशुचःशुदेशुचःशूरादेशोभवतिदेपरे ३३उरस सेलोपोमुम्बा उरसः सकारस्थलोपोभवति ।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy