SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ मिच्छति चिकापनि सेदर्पः सेपरे पूर्वस्यदीभिवति ५रिभचयने चिनोनेः सणादीकित्वंवावाच्या चिकीपति रिचीपनि जिजये सपरोक्षयोर्जेर्गिः(म०१ सू०११३० जोतुमिच्छनि जिगीपनि युमियः॥ णे ययूपति डुपचापाके यासेमारसू.३०पतुमिच्छनि पिपक्षान पातुमिच्छानपिपासनि गोण पकृत्य न्यैवसात् पतनियत्ययोर्मध्येयत्ययार्थःप्रधानीभूतःअबसमययतुवैपरीयंपकत्यर्थः प्रधानाभूतः७ तेनकाष्ठेनपिपक्षनीयतृतीयायाः पाकनसबंधीनविच्छया मृङ्-प्राणत्यागेम मिच्छति मुमूर्षति पोरुरमसू०७) पृपालनपूरण यो:पुपर्षनि बङ-इत्यस्यउरवाच्यः पृङः |वरणे वास्तुमिच्छति बुवर्षति रुविदमुषगहिस्वपिमन्छ :स:किडाच्यः९दिर अशुविमोचन रुरुदिनिविदज्ञाने विविदिषान मुषस्तेये मुमुषिषति यहउपादाने होटः(प.९.१ सू०११) आ दिजवानां (वृतप.सू.पदो कसेरपासू०११६, पत्वक्षःगृहीतुमिच्छति जिघृक्षति सुषु प्सनि पछज्ञासायां कृगृहमछस्मि-अंजू अशङ्अीनांसस्यवक्तव्यः पिलिपनि कार तुमिच्छनिधिकारपति जिगारपान जिगेलिपति दिदापनिदिधारपान सिस्मयिषति स्वरादेःपरः।
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy