SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ष्यति अद्वेष्यत् अह्वैषीत् पृपालन पूरणयोः ऋमोरिः पूर्वस्य ऋणोः पूर्वस्यऋकारस्य इकारोभवति ल किसतिगुणः ९म० १ सू०११) पिपर्त्ति पोरुर् पवर्गादुत्तरस्यक कारस्यउ र्भवति किति ङिति चपरे खोहिसे (३०१०१ सू०७) पिपूर्त्तः पिषुरति पिपूर्यान् पिपर्त्तु पिपूर्तात् पिपूर्ती पिपुरतु पिपूर्हि अपि पः भूपोर्द्विस्योरडागमो बावक्तव्य इतिकेचित् अपिपरत् अपिपूर्ती अपिपरुः अपिषः अपिपरः अ पिपूर्त अपि पूर्व अपिपरं अपि पूर्व अपिपूर्ण पपार ऋसंयोगादेर्णादे रफित्वंवाच्यं - कित्वाभावाद् णः पेपरतुः पयेरु: पपरिय पूर्यात् ईटो यहीं ( म ० १ सू० १२९) परीना परिता परिष्यति परिष्यति अप ||रिष्यत् अपरिष्यत् अपारीत् वृद्धि हेती साविटोनदीर्घः ९ अपारिष्टां अपारिषुः ह्रस्वोपि पिपात्तरस्ति पिपर्ति पिष्टतः पिप्रति पिष्टयात् पिपर्नु अधिपः अपि परन अपिटतां अपिपरुः अपिपः अपिपरः पू पार पपतुः पपुः रिनोरिङ् मियात् पत्नी हनृतः स्यपः (म० १ सू० १०८) परिष्यति अपरिष्यत् अपार्षी तू ओहाकृत्यागे ओकाविती जहाति देस्तो लोपो नुवर्त्त ने इकारश्च द्विरुक्तस्य धातो राकारस्यलीपोभवति ङितिस्वरे इकारश्च ङिति हसे परे १० जहीतः जहाने राकारस्य क्रुिति हसे इववाच्यः ११ जहिन ज
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy