SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सा न १.७१) संदलीप साहिबहोरोदवर्णस्यमा सू०२३. उयोट उस्यात् समीर योदावोस वक्ष्यति व त्यते अवक्ष्यन अवयन अवाक्षीन अबोदा अपोटअपक्षातो अवसान वेतनुसंताने बतिपयने वांगादासंगसारणोभायावाच्यः१. संध्याक्षराणामा रम.सू.१२१) पायी वादिन्यान्वपूर्वलो पो ववतुः वपुःवये जोरजणादीवावक्तव्यः ११ उपाय यहांटिनिच यहादानांसंपसारणस्याक्तिति । निचपरेर इतिसंमसारयों यकारस्यसंमसारणनिषेधः अयतःऊयुः उपविथ ऊपशु:ऊयेऊयाना। थिरे वशीयस्याकितिणादीयोगावतव्यः१३ बुनु ऊचुः अऊयात्वासीय तानाबाना वास्यान वास्यते अवास्यत् अवास्यत् अवासीत् आदताना(प०१म१०६) इनिइट्सकोअवासिश अवा स्त व्येजसंवरणे व्ययति व्ययने व्येजीणादौनावं १४वियाय वियतु:विव्युः अत्यतिव्ययनानाथमोनि| त्यमित् १५विव्यायिय विव्ये वीयान व्यासीर च्याता व्याना व्यास्यनि व्यास्यते अव्यास्यन अव्यास्यन । अव्यासीन अव्यास्तद्धे अस्पयो दयनियने अहिरुक्तस्यलयतेःसंपसारणवक्तव्य १६जह ९३ ॥ यजुहुवतःजुहवःजुहविथ जुहाथ जुहजुवाने जुहावर हयान हासाट हाना हाना हास्याना SA -
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy