SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सा-स्व. || स्यमिरचनी ध्वमित्रसीजायनिश्चदशेनेनुफणादयः २ मतुःबचमनु मुबानमुःोमिथ बनाम थ घम्यात् यमिता चमिष्यनि अचमिष्यत् अचमीन दुवम् उहिरणे दुइन्संज्ञकःवमान वमत्वम|तु अषमन वयाम वमरत्वपूर्वलोपोवावाच्यो १५७ वेमनु: यवमत वेमुववमःवम्यात वमिता वाम ष्यनि अपमिष्यत् अवमीत् फणगनी फणनि फणेन फणतु अफणन् पफाण फेणतुः फेणुःफण्या न फणिना फणियान अफणिष्यन् अंफाणीत् अफणीत वनस्यमूशब्दे वनति वनेन् स्वनतु अ स्खनन् सचान स्वनेतुः रखेनुःस्वन्यात् स्वनिता खनिष्यति अस्वनिष्यन अस्वानीत् अखनीत् वस|निवासे वसनि बसेन वसतु अवसत् वसण इति स्थिते हित्वं पाबादी पूर्वस्यणबादीपरे यजादीनायहादीनांच पूर्वस्यसंपसारणंभवानि यकारवकाररेफाणासिकारोकारऋकाराः भवनि सस्वर | स्यसंमसारण दीर्घस्यदार्थः हरवस्यहवः१४- गृहियावायच्यधिर्वविचितिश्चानिस्तथा । उपस् अतुस इनिस्थिते यजायराणांस्वतःसंभसारणकिति यजादीनांसंपसारणभवति कितिपी पृच्छानभृज्जनिभवनवेनेतुयहादयः ३ पूर्ववकारस्य उत्वे अनउपधायाः म०१ सू०७५) उवास
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy