SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ७९ म·१ सा· स्व योः द्राकुत्सायां गतीच प्साभक्षणे दुवम् बीज तंतुसंनाने वह्मापणे चिञ्चयने शम् उपशमे दिहउप · २ | चये प्रणिगदति गदेन् गदतु अगदन् कुहीसुः प्र०१ सू०६४) जगाद जगदतुः जगदुः जगद्रिय जग | दथुः जगद गद्यान गढ़िता गदिष्यति अगदिशन् अगादीन् अगदीत् रदविलेखने रदान रदेन रदनु अरदन् ररादलीपः पचाकित्ये चास्य पचादीनामना देशादीनां किति पादौ सति पूर्वस्यलोपः असंयुक्त हसयोर्मध्यस्या स्याकारस्यैकारः ८० रेटनु रेदुः सेटिथपि एत्व पूर्वलोपो वक्तव्यो ८१ रेद्रिय रेदथुः रेद रराद ररद रेदिव रेदिस रद्यात् रक्षिता रदिष्यति अरदिष्यत् अरादीन् अरादिष्टां अरादिषुः | अरदीन् गद् अव्यक्तेशब्दे आदेः ष्णः स्नः १५० १ सू०६६२ नदनि नदेन नदतु अनंदन प्रपूर्वः प्रादेश्व ९०१ सू०६८) इतिणत्वंप्रणति गदादित्वात् प्रणिनदति ननाद नेदतुः नेदुः नेदिय नेदशुः नेट नना द ननद नैदिव नेदिम नद्यात् नदिता नदिष्यमि अनदिष्यत् अनादीन अनादिष्टो अनादिषुः अनदीत् अनद्रिष्टां अर्हगतो याचनेच अर्हति अन् अहेतु आर्द्दन् द्वित्वेकृते आफ्नीर्णादी. ९० १ सू० ३०) आ आईइनिस्थित नगशा अनोर्तककारादिधातूनां संयोगांनाकारादिधातूनांच पूर्व स्यनुमागमो ७९
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy