SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ वर्णः नुकुंथ चुकुंथनः चुकुंथः नुकुंथिथ चुकुंयशु चुकुंच चुकुंच चुकुंथिच चुकुंथिम लघुपदलाभा वादगुणः इदिनोनलोपाभावोवाच्यः ६५ कुंथ्यात् कुंथिता कुंथिष्यनि अकुंथिष्यन् अकुंथीन् अकुं, |थि अकुंथिषुःषिथुगत्या उकार उच्चारणार्थः आदेष्णस्नःषोपदेशस्य णोपदेशस्यच थानों रादौवर्तमानयोः षकारणकारयोः सकारनकारीभवतः ६६ सेक् सृपस्तृससजस्तृस्न्यान्येदं त्या जंतसादयः एकाच षोपदेशाः धक् स्विद् स्वद् स्वज स्वस्मिङसेलगती सप्तगती मगनी स्तृआच्छादने सजविसर्गे स्तन्छादने रत्येस्थेशब्दसंयातयोःगयो ऽन्यदंत्यानसादयः एकाच पो पदेशाः दंत्यार्जनसादयः दंने भवः दत्यःदंत्यश्च अञ्चदंत्याचीती अंतौयस्यसः दंत्यार्जनः सचासोस श्वदंत्याजनसः सादिर्येषाने दंत्याजंतसादयः दंत्यः केवलदत्यः नतुजंतोष्टजोपि धक्कादीनां पृथ क्यहणान पकगनो निषिदागात्रपक्षरणे स्वद् आस्वादने स्वंजपरिवंगे निष्ठाशये स्मिङ् इष इसने एतेषोपदेशाःणोपदेपास्वनईनारिनाथ नाधुनंदनक नृनृतः नगतो नदनन्ने नाथना या ज्योपना पैश्चर्या शाष्णु दणादसमन्चो नक्कनाशने नूनये नृतीगोत्रविक्षेपे ऐश्योन्न्येणोपदेशा नकार
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy