________________
प.
साव निष्ध अच्योनिष्प इरिनोवा इरिनोधानोर्वाङ्मययोभयनि दिवादिपरः परस्मैपदे सेरपवादः५८ ड.||
कारोगुणपनिषेधार्थः अच्युनत् अच्युनता अच्युतन अच्युतः अच्युनतं अच्युतन अच्युनं अच्युनाव अच्युताम श्यतिरक्षरणे थ्योतनिथ्योवेन श्यात अश्योनन् हित्वं शसान् खपाःर्विचनेनेयत्पूर्वरुपनयशसादुनराःरवपाःशिष्यतेनशसाः ५९ इतिचकारशेषः जुश्चोतचश्चयनतुः चश्य तुःश्व्यत्यान् श्योतिता श्योतिष्यनि अश्श्योतिष्यत् अश्युतत् अश्योतीन मंथविलोउने मातम थेनं मयतु अमंथन ममंथ नीलोपः धातोरूपयाभूतस्य कारस्यलोपोभवति कितिहिनिचपरे ६० इत्युपधानकारलीपेपासे ऋसंयोगान्णादेरफित्वैवाच्यं । नेननलोपाभावः ममंथतु ममंथःमम |धिथ ममंथथुः ममंथ ममंथ ममंथिव ममंधिम केचित्संयोगादेतिवक्तव्यं ६२ ममथनः ममथः। नोलोपः (म०१ सू०६०० मध्यान् मथिता मंथिष्यनि अमंथिष्यत् अमंथीन् अमंधिश अमंथिषः पुथि लुथि मथि कुथि हिंसासंक्लेशनयोः इदिनानुम् इदिनोधानोर्नुमा गमोभवनि ६३ कुंथनि कुंयो न कुंथनु अकुंथन् हित्वं कुहोग्नु पूर्वसंबंधिनो कवर्गहकारयोग्चुत्वंभवनि ६१ वर्गचतुर्थोहस्यस