SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ गुणाभावःभूयात् भूयारना भूगासुःभूयाः भूयास्त भूयास्त भूयासं भूयास भूयास्मसःश्रीमान् भूयात् भूसीष्ट इतिस्थिते सिसतासीस्यपामिद् धातोः परेषासिसतासीस्यप इत्येतेषारडागमो भवनि २० गुणावादेशोषत्वं भविषीष्ट भविषीयास्ता भविषारन् भाविणीमाः भविषायास्यां भाव पीसीव्यवधानेपिदत्वं भविषाचं भविषीय भविषावहि भविषीमहि हरिभक्ति भविषीशपस्तन ___ परस्मैपदानि . आत्मनेपदान एकवचनानि दिवचनानि बहुवचनानि एकवचनानि दिवचनानि बहुवचनानि १ ता तारी तारस ना नारी. नारस २ नासि तास्थस नास्थ २ तासे नासाये नाध्ये ३ नास्मि नास्तस नास्मस् .. ३ तामहे नारचहे. नास्महे. चोआगतेहि भाविन्यर्थतादयोप्तवनि २९ राषांसंज्ञालुद् इड्गुणावः भविता भावनास भारिता रः पवितासि भवितास्थः भावनास्थ भवितास्मि भनिनावः भवितास्मःवस्तेहारः पत्ययोन
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy