SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ व्याकरणामशेनेरेटनावेयाकरपा नियुक्त दोवारिक स्वस्तिइत्याहसोवस्वस्तिकः रगोधस्येदंनैय गोधंद्यासादेःकि:९१व्यासस्यापत्यंवैयासकि सुधातुरकवसुधातुरियादकड़ादेशसभा तुरपत्यसोभानकिः शोभनोऽन्यःवश्व नंवेदेनिसीवश्च न्यायकुशलोनैयायिक संधिखोर्सट्च से धिजीवी संधियोतया संधिजयोर्यकारवकारयोःसंबंधिनःस्वरस्यादिभवति किंतुनयोएंडोगमो भवनि इउद् इत्येतावागीभवतः किंझल्वावर्णविश्लेषकत्वा यकारीत्पूर्वइकार वकारापूर्वकारः३ पश्चादा खरस्यणितिचा मसू०२० चटकादैरण ९५ चुटकस्योपत्यचाटकर कल्याण्यादी । नामिनेयः९५ कल्याण्याअपर कल्याणानेयःइसोजानार्थेजानार्थेइतःप्रत्ययो भवति ९६ लज्जासंजा नायस्या सोलन्जितःपासंजातायस्या: सौत्रपितःक्षुधासंजातायस्यान्सीसुधितः तरनमेयसिष्ठा-म कर्षअतिशयर्थेतरनमइयसुइष्ट इत्येनेप्रत्ययामवेतिर अतिशयेनहष्ण कृष्णानरःअनिशयेनकृष्ण कृष्णनगःभतिशयेनशुक्लःशुलतरःशुलतमःइयविष्टोडिनाविनिवक्तव्यो ९८अलपुलघीयान अब लघुलपायसी अ-लघुलपोष्ट अंपारितिपापीयान् अपापीइतिपापीयसीम पापंझनपापिष्ठः
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy