SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ स्त्रीतिपुत्रवान् धनमस्यारुतीतिधनवान् धनी छत्रमस्यास्तीतिछत्रवान् छत्री इनांशो सौ (प्र०सू०२९) दं डोविद्य नेयस्यासौदंडवान् दंडी क्षेत्रविद्यते यस्यासो क्षेत्रवान् क्षेत्री विद्याःस्यास्तीतिविद्यावानहुष दोविद्यते यस्या सौ दृषद्वान् पती भूमि ःष्ट्रतः ९० १४ सू०१४) यशोऽस्यास्नीति यशस्वान् किं. विद्यते यस्यासी किंवान् कामीविद्यते यस्यासौकामी लमयोविद्यते यस्यासौकृमिवान् शमो ऽस्या | स्नीतिशमी दमस्यास्तीतिदमी तडिदादिभ्यश्च नडिदादिभ्यः शब्देभ्यो वतुः मत्ययो भवति ६९ नि द्विद्यते यस्या सौ नडित्वान् भानिनक्षत्राणिविद्यते यस्याः सौभवान् यशस्वान् मरुद्विद्यनेयस्या सो मरुत्वान् नकारातस्य सकारात्स्गृह सादावस्त्यर्थे प्रत्यये परे अपदां तना वक्तव्या यखरा दौ प्रत्ययमात्रेप रे सर्वेषा अपदानवाभवनि इथेपरेपदी नता ७ तेन भवदीयम् एनकियत्तद्भ्यः परिमाणे वनः एनकिं | यत्तद्भ्यः शब्देभ्यः परिमाणे भवितुः मत्ययो भवति ७१ यत्तदोरा यतदोष्टेरात्वं भवति वनोपरे ७२ यत्परि माणसंस्थतियावान् तावान् किमः कियेच किमशब्दस्य किरादेशो भवति वत्तोर्वकारस्ययकारादेशो भवति ७३ किं परिमाणामस्येनिकियान आइयशै तदोवाएन दृष्टेरात्वं भवति वनौयरे ७३ यस्मिन्पक्षैम
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy