SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ नं गवाजिनं अगए प्र०२१०११ एऐऐ अवर्णएकारेऐफारेचपरेसहरोकारोपावनि १२ स्वरि णी स्वरिणी प्रकृतिप्रत्ययोमध्येपत्ययाश्रितकार्य औदास्यात् नित्यानित्ययोर्मध्यनियविधिर्व लवान उओ अवर्णउवर्णपरेसहोपावनि १३ओओओ अवर्णओकारेओकारेचपरेसह औकारोभवति २४ अक्षऊहिणी अक्षौहिणी भऊदःपोटः इतिगवादयः अविहितलक्षणप्रयोगांगवादाद्रष्टव्यः गवाक्षश्चगवेदश्चगवागचगवाजिन स्वरमक्षोहिणीपीढएसेपोक्ता गवादयः११ क्वचिखरवद्यकार: ययाऽध्यपरिमाणे गोयूनिःगव्यूनिःकोशयुगलं अन्यथाः ध्वनः परिमाणाभावेगवामिश्रीभावोगोयूतिः एआय ऐकार आयुभवनिस्चरेपरे १५नेअकः नायकः ओआव् औकारआवावतिस्परेपरे १६ नौइह नाविह वापिशवापदांते पदांतेस्थितानामयादीनांयकारबकारयोपिशवाभवति १७ तेआगता तागता नयागता पटोइहप टइह पटावह तस्मैआसनं तस्माआसनं तस्मायासन असोइंदु: असाइंदुः असाबिंदुः लोप शिपुनर्नसंधिः छेसितुभवनि १-२सरचेनि देसरवनि हेसरवयिति एदोतोतः पदांतेस्थिता
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy