SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सावन तुर्थी १४ दानदंडंपुरुषोमहापतेर्नचानिमत्यानचदानकाम्यया ययनेवासनयासुपाचे || तत्संबदानंकथितंकवादः ७१ सम्यक्योबुध्याप्रदीयते यस्मैतत्संपदानकारकं वेदवि देगांददानि अन्यत्रराज्ञीदंडंददानि रजकस्यवरूंददाति अनभिहितेइयेवदानीयोवि. प्रः क्वचिन्सम्यक्प्रेयोन्याभावेपिचनु व्याजेनरयवेकरमिति महापयोगदर्शनात् तमसमदानाचा वधपरकनिराकतअनुमत्तचान त्यागनगमणाव्यासपरकचानमन च अनिराकर्तृचेत्येतत्संपदानंत्रिधारमन् ७२ देहातिपरयति नत्प्रेरकं यथाबटवेभिक्षाद दाति यत्तु महंददामीयुक्त अनुमन्यतेओमित्याह तदनमंतयथाशिष्योगुरवेगाददा नि यत्तुनानुमन्यतेननिराकरोनिन अनिराकर्तृ यथासूर्याायंददानि क्रिययामभि तिसापिसंपदान १५ पयेशने विश्लेषावधीपंचमी विश्लेषोविभागस्तत्रयोऽवधिःस.॥ चलतयावाविवक्षितस्तवापादानं पंचमी १६ विश्लेषोनामसंयोगपूर्वकोविभाग: आधा ॥५. राधेययोमध्ये आधारत्वेनज्ञायमानःसअवधिः अधीयते अनेनासौआधारःआधातुं
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy