SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सिमेवमाप्यते तदाप्यं संस्कारोनाममातनकर्मजोगुणः कश्चित्गुणातिशयोवा गुणाधानमः ॥ लापकर्षावा इनिचतुर्विधःसंस्कार संस्कारं अहनीनिसंस्कायविकारीनामपूर्वावस्थापरित्यागे| नअवस्थांतरपाप्तिःकटंकरोतिकारकीरूपंपश्यतिचाक्षुषः राज्यपामोनिधर्मिष्ठःसोमंसुनीनिसीमपा:६७ कादिकमुत्पाद्यादिचतुर्विधकर्म गुणानिशयःसंस्कार्य:ब्रीहीन यवान्वायोक्ष निमोक्षणेन बीहिषकश्चितगुणातिशयोजन्य गुणाधानमलापकर्षयोरुदाहरणं वारज तिदेवदेत्तः रजकावरुषक्षालयात अभिसर्वतसो कार्याधिगुपयर्यादिषुत्रिषु हितायाम्नेडिनों नेषु तनोन्यत्रापिदृश्यते ६८ अभितोग्रामं सर्वनोगामं नदीवहति धिग्देवदनं देवदत्तस्यधिक उपर्यध्यधसःसामीप्ये एषां स्तःदेशनःकाल नश्वसामीप्ये तस्यपरमापडितं द्विरुक्त स्येपररुपमा प्रेडितसंज्ञस्यात् उपर्युपरिपुरोहितंयाचकाःपनति अधोग्योनगरंनिधानानिसंति परितःसमयानिकषाहोपतियोगेपि परितःकृष्यांगोपाःनिकषासमयासामीप्येस १९ मयागामंडपवनानिवर्तते निकषायामनिहनःशत्रुः हाकृष्णभक्तं तस्यशोच्यतेत्यर्थः वृक्ष
SR No.600396
Book TitleSaraswat Vyakaran
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages316
LanguageSanskrit
ClassificationManuscript
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy