________________
संवेगरंगसाला
be
ना मैत्र्यादि
भावनानां तथा ध्यानद्वारस्य स्वरूपम् ।
॥७३८॥
इटेसु अणिटेसु य, सद्दष्फरिसरसरूवगंधेसु । इहपरलोए जीविय-मरणे माणाऽवमाणेसु सव्वत्थ निव्विसेसो, होइ तगो रागदोसरहियप्पा । खवगस्स रागदोसा, जमुत्तमट्ठ विराहेति एवं सव्वऽत्थेसु वि, समभावं उवगओ विसुद्धप्पा । मेति करुणं मुइयं, उवेइ खवगो उवेहं च | तत्थ समत्थजिएसु, मित्ति करुणं किलिस्समाणेसु । मुइयं गुणाहिएK, अविणेयजणेसु य उवेहं दंसणनाणचरितं, तवं च विरियं समाहिजोगं च । तिविहेणुवसंपजिय, सव्वुवरिल्लं कम कुणइ इय कुनयकुरंगयवग्गुराए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, समया पंचमपडिदारं समयापरायणेण वि, असुहज्झाणं विहाय सज्झाणे । जइयव्वं खवगेणं ति, झाणदारं निदंसेमि | जियरागो जियदोसो, जिइंदिओ जियभओ जियकसाओ। अरइरइमोहमहणो, कयभवदुममूलनिद्दहणो । अट्ठ रोदं च दुवे, झाणाई दुहमहानिहाणाई। निउणमईए समयाउ, बुझिऊणुज्झिऊणं च । (धम्म चउप्पयारं, सुकं पि चउन्विहं किलेसहरं । संसारभमणभीओ, झायइ शाणाई सो दोष्णि
न परीसहेहि संताविओ वि, झाएज्ज अट्टरोद्दाई । सुळुवहाणविसुद्धं पि, जेण एयाई नासिति || अमणुनसंपयोगे, मणुनविगमम्मि वाहिविहुरत्ते । परइढिपत्थणम्मि य, अट्ट चउहा जिणा बेति । हिंसालियचोरिकाऽणु-बंधिसारकखणाऽणुबंधि च । तिव्वकसायरउद्दे, रुदं पि चउन्विहं अहवा
॥९६२१॥ ॥९६२२॥ ॥९६२३॥ ॥९६२४॥ ॥९६२५॥ ॥९६२६॥ ॥९६२७॥ ॥९६२८॥ ॥१६२९।। ॥९६३०॥ ॥९६३१॥ ॥९६३२॥ ॥९६३३॥ ॥१६३४॥
॥७३८॥